शत

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: शांत

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit शत (śata). Doublet of सौ (sau) and सद (sad).

Pronunciation

[edit]

Numeral

[edit]

शत (śat) (cardinal)

  1. (literary) hundred
    Synonyms: सौ (sau), (poetic) सद (sad)

Derived terms

[edit]

References

[edit]

Sanskrit

[edit]
Sanskrit numbers (edit)
 ←  90 [a], [b] ←  99 १००
100
1,000  →  100,000  → 
10[a], [b]
    Cardinal: शत (śata)

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *śatám, from Proto-Indo-Iranian *ćatám, from Proto-Indo-European *ḱm̥tóm. Cognate with Avestan 𐬯𐬀𐬙𐬀 (sata), Ancient Greek ἑκατόν (hekatón), Latin centum, Old Church Slavonic съто (sŭto), Lithuanian šimtas, Tocharian A känt, Old English hundred (whence English hundred), Finnish sata (borrowing from Indo-Iranian).

Pronunciation

[edit]

Numeral

[edit]

शत (śatán, rarely m, at the end of a compound f(ī)

  1. hundred
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.48.7:
      ए॒षायु॑क्त परा॒वत॒: सूर्य॑स्यो॒दय॑ना॒दधि॑।
      श॒तं रथे॑भिः सु॒भगो॒षा इ॒यं वि या॑त्य॒भि मानु॑षान्॥
      eṣā́yukta parāváta: sū́ryasyodáyanādádhi.
      śatáṃ ráthebhiḥ subhágoṣā́ iyáṃ ví yātyabhí mā́nuṣān.
      This auspicious Uṣas has harnessed (her vehicles) from afar, above the rising of the sun; and she comes gloriously upon man, with a hundred chariots.
  2. any very large number

Declension

[edit]
Neuter a-stem declension of शत (śatá)
Singular Dual Plural
Nominative शतम्
śatám
शते
śaté
शतानि / शता¹
śatā́ni / śatā́¹
Vocative शत
śáta
शते
śáte
शतानि / शता¹
śátāni / śátā¹
Accusative शतम्
śatám
शते
śaté
शतानि / शता¹
śatā́ni / śatā́¹
Instrumental शतेन
śaténa
शताभ्याम्
śatā́bhyām
शतैः / शतेभिः¹
śataíḥ / śatébhiḥ¹
Dative शताय
śatā́ya
शताभ्याम्
śatā́bhyām
शतेभ्यः
śatébhyaḥ
Ablative शतात्
śatā́t
शताभ्याम्
śatā́bhyām
शतेभ्यः
śatébhyaḥ
Genitive शतस्य
śatásya
शतयोः
śatáyoḥ
शतानाम्
śatā́nām
Locative शते
śaté
शतयोः
śatáyoḥ
शतेषु
śatéṣu
Notes
  • ¹Vedic
Masculine a-stem declension of शत (śatá)
Singular Dual Plural
Nominative शतः
śatáḥ
शतौ / शता¹
śataú / śatā́¹
शताः / शतासः¹
śatā́ḥ / śatā́saḥ¹
Vocative शत
śáta
शतौ / शता¹
śátau / śátā¹
शताः / शतासः¹
śátāḥ / śátāsaḥ¹
Accusative शतम्
śatám
शतौ / शता¹
śataú / śatā́¹
शतान्
śatā́n
Instrumental शतेन
śaténa
शताभ्याम्
śatā́bhyām
शतैः / शतेभिः¹
śataíḥ / śatébhiḥ¹
Dative शताय
śatā́ya
शताभ्याम्
śatā́bhyām
शतेभ्यः
śatébhyaḥ
Ablative शतात्
śatā́t
शताभ्याम्
śatā́bhyām
शतेभ्यः
śatébhyaḥ
Genitive शतस्य
śatásya
शतयोः
śatáyoḥ
शतानाम्
śatā́nām
Locative शते
śaté
शतयोः
śatáyoḥ
शतेषु
śatéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of शती (śatī)
Singular Dual Plural
Nominative शती
śatī
शत्यौ / शती¹
śatyau / śatī¹
शत्यः / शतीः¹
śatyaḥ / śatīḥ¹
Vocative शति
śati
शत्यौ / शती¹
śatyau / śatī¹
शत्यः / शतीः¹
śatyaḥ / śatīḥ¹
Accusative शतीम्
śatīm
शत्यौ / शती¹
śatyau / śatī¹
शतीः
śatīḥ
Instrumental शत्या
śatyā
शतीभ्याम्
śatībhyām
शतीभिः
śatībhiḥ
Dative शत्यै
śatyai
शतीभ्याम्
śatībhyām
शतीभ्यः
śatībhyaḥ
Ablative शत्याः / शत्यै²
śatyāḥ / śatyai²
शतीभ्याम्
śatībhyām
शतीभ्यः
śatībhyaḥ
Genitive शत्याः / शत्यै²
śatyāḥ / śatyai²
शत्योः
śatyoḥ
शतीनाम्
śatīnām
Locative शत्याम्
śatyām
शत्योः
śatyoḥ
शतीषु
śatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]

References

[edit]