काश

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: कोश and केश

Hindi

[edit]

Etymology

[edit]

Borrowed from Classical Persian کاش (kāš).

Conjunction

[edit]

काश (kāś) (Urdu spelling کاش)

  1. if only
    काश मैं आज दुकान गया होता
    kāś ma͠i āj dukān gayā hotā
    If only I had gone to the store today.

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

    From the root काश् (kāś).

    Adjective

    [edit]

    काश (kāśa) stem

    1. shining-brightly
    Declension
    [edit]
    Masculine a-stem declension of काश (kāśa)
    Singular Dual Plural
    Nominative काशः
    kāśaḥ
    काशौ / काशा¹
    kāśau / kāśā¹
    काशाः / काशासः¹
    kāśāḥ / kāśāsaḥ¹
    Vocative काश
    kāśa
    काशौ / काशा¹
    kāśau / kāśā¹
    काशाः / काशासः¹
    kāśāḥ / kāśāsaḥ¹
    Accusative काशम्
    kāśam
    काशौ / काशा¹
    kāśau / kāśā¹
    काशान्
    kāśān
    Instrumental काशेन
    kāśena
    काशाभ्याम्
    kāśābhyām
    काशैः / काशेभिः¹
    kāśaiḥ / kāśebhiḥ¹
    Dative काशाय
    kāśāya
    काशाभ्याम्
    kāśābhyām
    काशेभ्यः
    kāśebhyaḥ
    Ablative काशात्
    kāśāt
    काशाभ्याम्
    kāśābhyām
    काशेभ्यः
    kāśebhyaḥ
    Genitive काशस्य
    kāśasya
    काशयोः
    kāśayoḥ
    काशानाम्
    kāśānām
    Locative काशे
    kāśe
    काशयोः
    kāśayoḥ
    काशेषु
    kāśeṣu
    Notes
    • ¹Vedic
    Feminine ā-stem declension of काशा (kāśā)
    Singular Dual Plural
    Nominative काशा
    kāśā
    काशे
    kāśe
    काशाः
    kāśāḥ
    Vocative काशे
    kāśe
    काशे
    kāśe
    काशाः
    kāśāḥ
    Accusative काशाम्
    kāśām
    काशे
    kāśe
    काशाः
    kāśāḥ
    Instrumental काशया / काशा¹
    kāśayā / kāśā¹
    काशाभ्याम्
    kāśābhyām
    काशाभिः
    kāśābhiḥ
    Dative काशायै
    kāśāyai
    काशाभ्याम्
    kāśābhyām
    काशाभ्यः
    kāśābhyaḥ
    Ablative काशायाः / काशायै²
    kāśāyāḥ / kāśāyai²
    काशाभ्याम्
    kāśābhyām
    काशाभ्यः
    kāśābhyaḥ
    Genitive काशायाः / काशायै²
    kāśāyāḥ / kāśāyai²
    काशयोः
    kāśayoḥ
    काशानाम्
    kāśānām
    Locative काशायाम्
    kāśāyām
    काशयोः
    kāśayoḥ
    काशासु
    kāśāsu
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Feminine ī-stem declension of काशी (kāśī)
    Singular Dual Plural
    Nominative काशी
    kāśī
    काश्यौ / काशी¹
    kāśyau / kāśī¹
    काश्यः / काशीः¹
    kāśyaḥ / kāśīḥ¹
    Vocative काशि
    kāśi
    काश्यौ / काशी¹
    kāśyau / kāśī¹
    काश्यः / काशीः¹
    kāśyaḥ / kāśīḥ¹
    Accusative काशीम्
    kāśīm
    काश्यौ / काशी¹
    kāśyau / kāśī¹
    काशीः
    kāśīḥ
    Instrumental काश्या
    kāśyā
    काशीभ्याम्
    kāśībhyām
    काशीभिः
    kāśībhiḥ
    Dative काश्यै
    kāśyai
    काशीभ्याम्
    kāśībhyām
    काशीभ्यः
    kāśībhyaḥ
    Ablative काश्याः / काश्यै²
    kāśyāḥ / kāśyai²
    काशीभ्याम्
    kāśībhyām
    काशीभ्यः
    kāśībhyaḥ
    Genitive काश्याः / काश्यै²
    kāśyāḥ / kāśyai²
    काश्योः
    kāśyoḥ
    काशीनाम्
    kāśīnām
    Locative काश्याम्
    kāśyām
    काश्योः
    kāśyoḥ
    काशीषु
    kāśīṣu
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of काश (kāśa)
    Singular Dual Plural
    Nominative काशम्
    kāśam
    काशे
    kāśe
    काशानि / काशा¹
    kāśāni / kāśā¹
    Vocative काश
    kāśa
    काशे
    kāśe
    काशानि / काशा¹
    kāśāni / kāśā¹
    Accusative काशम्
    kāśam
    काशे
    kāśe
    काशानि / काशा¹
    kāśāni / kāśā¹
    Instrumental काशेन
    kāśena
    काशाभ्याम्
    kāśābhyām
    काशैः / काशेभिः¹
    kāśaiḥ / kāśebhiḥ¹
    Dative काशाय
    kāśāya
    काशाभ्याम्
    kāśābhyām
    काशेभ्यः
    kāśebhyaḥ
    Ablative काशात्
    kāśāt
    काशाभ्याम्
    kāśābhyām
    काशेभ्यः
    kāśebhyaḥ
    Genitive काशस्य
    kāśasya
    काशयोः
    kāśayoḥ
    काशानाम्
    kāśānām
    Locative काशे
    kāśe
    काशयोः
    kāśayoḥ
    काशेषु
    kāśeṣu
    Notes
    • ¹Vedic

    Noun

    [edit]

    काश (kāśa) stemm

    1. "the becoming visible", appearance
    2. name of a man
    Declension
    [edit]
    Masculine a-stem declension of काश (kāśa)
    Singular Dual Plural
    Nominative काशः
    kāśaḥ
    काशौ / काशा¹
    kāśau / kāśā¹
    काशाः / काशासः¹
    kāśāḥ / kāśāsaḥ¹
    Vocative काश
    kāśa
    काशौ / काशा¹
    kāśau / kāśā¹
    काशाः / काशासः¹
    kāśāḥ / kāśāsaḥ¹
    Accusative काशम्
    kāśam
    काशौ / काशा¹
    kāśau / kāśā¹
    काशान्
    kāśān
    Instrumental काशेन
    kāśena
    काशाभ्याम्
    kāśābhyām
    काशैः / काशेभिः¹
    kāśaiḥ / kāśebhiḥ¹
    Dative काशाय
    kāśāya
    काशाभ्याम्
    kāśābhyām
    काशेभ्यः
    kāśebhyaḥ
    Ablative काशात्
    kāśāt
    काशाभ्याम्
    kāśābhyām
    काशेभ्यः
    kāśebhyaḥ
    Genitive काशस्य
    kāśasya
    काशयोः
    kāśayoḥ
    काशानाम्
    kāśānām
    Locative काशे
    kāśe
    काशयोः
    kāśayoḥ
    काशेषु
    kāśeṣu
    Notes
    • ¹Vedic

    Etymology 2

    [edit]

    Of unclear origin. Comparisons to Etymology 1, as well as to Persian کاه (kâh, chaff, straw, hay), have been made. Others have considered the term as a Dravidian borrowing.

    Noun

    [edit]

    काश (kāśa) stemm

    1. a species of grass, Saccharum spontaneum, used for mats, roofs, etc.
      1. also personified, together with the Kusha grass, as one of Yama's attendants
    Descendants
    [edit]
    • Old Javanese: kāśa
      • Balinese: ᬓᬲ (kasa)

    References

    [edit]
    • Monier Williams (1899) “काश”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 280/2.
    • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 344-5