कृत्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit कृत्य (kṛtya).

Pronunciation[edit]

Noun[edit]

कृत्य (kŕtyam

  1. duty

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root कृ (kṛ, to do, make).

Pronunciation[edit]

Adjective[edit]

कृत्य (kṛtya)

  1. ‘to be done or performed’
  2. practicable, feasible
  3. right, proper to be done
  4. one who may be seduced from allegiance or alliance, who may be bribed or hired (as an assassin)
  5. (medicine) to be treated or attended with

Declension[edit]

Masculine a-stem declension of कृत्य
Nom. sg. कृत्यः (kṛtyaḥ)
Gen. sg. कृत्यस्य (kṛtyasya)
Singular Dual Plural
Nominative कृत्यः (kṛtyaḥ) कृत्यौ (kṛtyau) कृत्याः (kṛtyāḥ)
Vocative कृत्य (kṛtya) कृत्यौ (kṛtyau) कृत्याः (kṛtyāḥ)
Accusative कृत्यम् (kṛtyam) कृत्यौ (kṛtyau) कृत्यान् (kṛtyān)
Instrumental कृत्येन (kṛtyena) कृत्याभ्याम् (kṛtyābhyām) कृत्यैः (kṛtyaiḥ)
Dative कृत्याय (kṛtyāya) कृत्याभ्याम् (kṛtyābhyām) कृत्येभ्यः (kṛtyebhyaḥ)
Ablative कृत्यात् (kṛtyāt) कृत्याभ्याम् (kṛtyābhyām) कृत्येभ्यः (kṛtyebhyaḥ)
Genitive कृत्यस्य (kṛtyasya) कृत्ययोः (kṛtyayoḥ) कृत्यानाम् (kṛtyānām)
Locative कृत्ये (kṛtye) कृत्ययोः (kṛtyayoḥ) कृत्येषु (kṛtyeṣu)
Feminine ā-stem declension of कृत्य
Nom. sg. कृत्या (kṛtyā)
Gen. sg. कृत्यायाः (kṛtyāyāḥ)
Singular Dual Plural
Nominative कृत्या (kṛtyā) कृत्ये (kṛtye) कृत्याः (kṛtyāḥ)
Vocative कृत्ये (kṛtye) कृत्ये (kṛtye) कृत्याः (kṛtyāḥ)
Accusative कृत्याम् (kṛtyām) कृत्ये (kṛtye) कृत्याः (kṛtyāḥ)
Instrumental कृत्यया (kṛtyayā) कृत्याभ्याम् (kṛtyābhyām) कृत्याभिः (kṛtyābhiḥ)
Dative कृत्यायै (kṛtyāyai) कृत्याभ्याम् (kṛtyābhyām) कृत्याभ्यः (kṛtyābhyaḥ)
Ablative कृत्यायाः (kṛtyāyāḥ) कृत्याभ्याम् (kṛtyābhyām) कृत्याभ्यः (kṛtyābhyaḥ)
Genitive कृत्यायाः (kṛtyāyāḥ) कृत्ययोः (kṛtyayoḥ) कृत्यानाम् (kṛtyānām)
Locative कृत्यायाम् (kṛtyāyām) कृत्ययोः (kṛtyayoḥ) कृत्यासु (kṛtyāsu)
Neuter a-stem declension of कृत्य
Nom. sg. कृत्यम् (kṛtyam)
Gen. sg. कृत्यस्य (kṛtyasya)
Singular Dual Plural
Nominative कृत्यम् (kṛtyam) कृत्ये (kṛtye) कृत्यानि (kṛtyāni)
Vocative कृत्य (kṛtya) कृत्ये (kṛtye) कृत्यानि (kṛtyāni)
Accusative कृत्यम् (kṛtyam) कृत्ये (kṛtye) कृत्यानि (kṛtyāni)
Instrumental कृत्येन (kṛtyena) कृत्याभ्याम् (kṛtyābhyām) कृत्यैः (kṛtyaiḥ)
Dative कृत्याय (kṛtyāya) कृत्याभ्याम् (kṛtyābhyām) कृत्येभ्यः (kṛtyebhyaḥ)
Ablative कृत्यात् (kṛtyāt) कृत्याभ्याम् (kṛtyābhyām) कृत्येभ्यः (kṛtyebhyaḥ)
Genitive कृत्यस्य (kṛtyasya) कृत्ययोः (kṛtyayoḥ) कृत्यानाम् (kṛtyānām)
Locative कृत्ये (kṛtye) कृत्ययोः (kṛtyayoḥ) कृत्येषु (kṛtyeṣu)

Noun[edit]

कृत्य (kṛtya) stemm

  1. (scil. प्रत्यय) the class of affixes forming the future. (as तव्य, अनीय, य, एलिम, etc.)
  2. a kind of evil spirit (named either with or without the addition of यक्ष, मानुष, असुर, etc.). (perhaps v.l. for °त्या below)

Declension[edit]

Masculine a-stem declension of कृत्य (kṛtya)
Singular Dual Plural
Nominative कृत्यः
kṛtyaḥ
कृत्यौ / कृत्या¹
kṛtyau / kṛtyā¹
कृत्याः / कृत्यासः¹
kṛtyāḥ / kṛtyāsaḥ¹
Vocative कृत्य
kṛtya
कृत्यौ / कृत्या¹
kṛtyau / kṛtyā¹
कृत्याः / कृत्यासः¹
kṛtyāḥ / kṛtyāsaḥ¹
Accusative कृत्यम्
kṛtyam
कृत्यौ / कृत्या¹
kṛtyau / kṛtyā¹
कृत्यान्
kṛtyān
Instrumental कृत्येन
kṛtyena
कृत्याभ्याम्
kṛtyābhyām
कृत्यैः / कृत्येभिः¹
kṛtyaiḥ / kṛtyebhiḥ¹
Dative कृत्याय
kṛtyāya
कृत्याभ्याम्
kṛtyābhyām
कृत्येभ्यः
kṛtyebhyaḥ
Ablative कृत्यात्
kṛtyāt
कृत्याभ्याम्
kṛtyābhyām
कृत्येभ्यः
kṛtyebhyaḥ
Genitive कृत्यस्य
kṛtyasya
कृत्ययोः
kṛtyayoḥ
कृत्यानाम्
kṛtyānām
Locative कृत्ये
kṛtye
कृत्ययोः
kṛtyayoḥ
कृत्येषु
kṛtyeṣu
Notes
  • ¹Vedic

Noun[edit]

कृत्य (kṛtya) stemn

  1. what ought to be done, what is proper or fit, duty, office
  2. action, business, performance, service
  3. purpose, end, object, motive, cause

Declension[edit]

Neuter a-stem declension of कृत्य (kṛtya)
Singular Dual Plural
Nominative कृत्यम्
kṛtyam
कृत्ये
kṛtye
कृत्यानि / कृत्या¹
kṛtyāni / kṛtyā¹
Vocative कृत्य
kṛtya
कृत्ये
kṛtye
कृत्यानि / कृत्या¹
kṛtyāni / kṛtyā¹
Accusative कृत्यम्
kṛtyam
कृत्ये
kṛtye
कृत्यानि / कृत्या¹
kṛtyāni / kṛtyā¹
Instrumental कृत्येन
kṛtyena
कृत्याभ्याम्
kṛtyābhyām
कृत्यैः / कृत्येभिः¹
kṛtyaiḥ / kṛtyebhiḥ¹
Dative कृत्याय
kṛtyāya
कृत्याभ्याम्
kṛtyābhyām
कृत्येभ्यः
kṛtyebhyaḥ
Ablative कृत्यात्
kṛtyāt
कृत्याभ्याम्
kṛtyābhyām
कृत्येभ्यः
kṛtyebhyaḥ
Genitive कृत्यस्य
kṛtyasya
कृत्ययोः
kṛtyayoḥ
कृत्यानाम्
kṛtyānām
Locative कृत्ये
kṛtye
कृत्ययोः
kṛtyayoḥ
कृत्येषु
kṛtyeṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]