वचन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit वचन (vácana).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋə.t͡ʃən/, [ʋɐ.t͡ʃɐ̃n]

Noun[edit]

वचन (vacanm (Urdu spelling وچن)

  1. promise, word, oath, vow
    वह अपने वचन पर अटल है।vah apne vacan par aṭal hai.He is resolute in his promise.
    यहाँ मेरा वचन शासन है।yahā̃ merā vacan śāsan hai.Here, my word is law.
  2. word, utterance, speech
    मेरे तीक्ष्ण वचन सुनकर, वह भाग गया।
    mere tīkṣṇa vacan sunkar, vah bhāg gayā.
    On hearing my harsh words, he ran away.

Declension[edit]

Synonyms[edit]

Derived terms[edit]

References[edit]

  • Bahri, Hardev (1989) “वचन”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.

Pali[edit]

Alternative forms[edit]

Noun[edit]

वचन n

  1. Devanagari script form of vacana (utterance)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of वच् (vac, to speak) +‎ -अन (-ana).

Adjective[edit]

वचन (vácana) stem

  1. speaking
  2. eloquent

Declension[edit]

Masculine a-stem declension of वचन (vácana)
Singular Dual Plural
Nominative वचनः
vácanaḥ
वचनौ / वचना¹
vácanau / vácanā¹
वचनाः / वचनासः¹
vácanāḥ / vácanāsaḥ¹
Vocative वचन
vácana
वचनौ / वचना¹
vácanau / vácanā¹
वचनाः / वचनासः¹
vácanāḥ / vácanāsaḥ¹
Accusative वचनम्
vácanam
वचनौ / वचना¹
vácanau / vácanā¹
वचनान्
vácanān
Instrumental वचनेन
vácanena
वचनाभ्याम्
vácanābhyām
वचनैः / वचनेभिः¹
vácanaiḥ / vácanebhiḥ¹
Dative वचनाय
vácanāya
वचनाभ्याम्
vácanābhyām
वचनेभ्यः
vácanebhyaḥ
Ablative वचनात्
vácanāt
वचनाभ्याम्
vácanābhyām
वचनेभ्यः
vácanebhyaḥ
Genitive वचनस्य
vácanasya
वचनयोः
vácanayoḥ
वचनानाम्
vácanānām
Locative वचने
vácane
वचनयोः
vácanayoḥ
वचनेषु
vácaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वचना (vácanā)
Singular Dual Plural
Nominative वचना
vácanā
वचने
vácane
वचनाः
vácanāḥ
Vocative वचने
vácane
वचने
vácane
वचनाः
vácanāḥ
Accusative वचनाम्
vácanām
वचने
vácane
वचनाः
vácanāḥ
Instrumental वचनया / वचना¹
vácanayā / vácanā¹
वचनाभ्याम्
vácanābhyām
वचनाभिः
vácanābhiḥ
Dative वचनायै
vácanāyai
वचनाभ्याम्
vácanābhyām
वचनाभ्यः
vácanābhyaḥ
Ablative वचनायाः / वचनायै²
vácanāyāḥ / vácanāyai²
वचनाभ्याम्
vácanābhyām
वचनाभ्यः
vácanābhyaḥ
Genitive वचनायाः / वचनायै²
vácanāyāḥ / vácanāyai²
वचनयोः
vácanayoḥ
वचनानाम्
vácanānām
Locative वचनायाम्
vácanāyām
वचनयोः
vácanayoḥ
वचनासु
vácanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वचन (vácana)
Singular Dual Plural
Nominative वचनम्
vácanam
वचने
vácane
वचनानि / वचना¹
vácanāni / vácanā¹
Vocative वचन
vácana
वचने
vácane
वचनानि / वचना¹
vácanāni / vácanā¹
Accusative वचनम्
vácanam
वचने
vácane
वचनानि / वचना¹
vácanāni / vácanā¹
Instrumental वचनेन
vácanena
वचनाभ्याम्
vácanābhyām
वचनैः / वचनेभिः¹
vácanaiḥ / vácanebhiḥ¹
Dative वचनाय
vácanāya
वचनाभ्याम्
vácanābhyām
वचनेभ्यः
vácanebhyaḥ
Ablative वचनात्
vácanāt
वचनाभ्याम्
vácanābhyām
वचनेभ्यः
vácanebhyaḥ
Genitive वचनस्य
vácanasya
वचनयोः
vácanayoḥ
वचनानाम्
vácanānām
Locative वचने
vácane
वचनयोः
vácanayoḥ
वचनेषु
vácaneṣu
Notes
  • ¹Vedic

Noun[edit]

वचन (vácana) stemn

  1. speaking, utterance (Sāṃkhyak.)
  2. pronunciation (Pāṇ., Prāt.)
  3. statement, mention (AitBr., ŚBr., Pāṇ.)
  4. speech, sentence, word (Mn., MBh., etc.)
  5. grammatical rule (Kāś.)
  6. instruction, order (MBh., Kāv., etc.)
  7. sound, voice (APrāt., Megh., Hit.)
  8. (grammar) number (Pāṇ., Vop.)
  9. promise [1]
  10. rumor (L.)
  11. dry ginger (L.)

Declension[edit]

Neuter a-stem declension of वचन (vacana)
Singular Dual Plural
Nominative वचनम्
vacanam
वचने
vacane
वचनानि / वचना¹
vacanāni / vacanā¹
Vocative वचन
vacana
वचने
vacane
वचनानि / वचना¹
vacanāni / vacanā¹
Accusative वचनम्
vacanam
वचने
vacane
वचनानि / वचना¹
vacanāni / vacanā¹
Instrumental वचनेन
vacanena
वचनाभ्याम्
vacanābhyām
वचनैः / वचनेभिः¹
vacanaiḥ / vacanebhiḥ¹
Dative वचनाय
vacanāya
वचनाभ्याम्
vacanābhyām
वचनेभ्यः
vacanebhyaḥ
Ablative वचनात्
vacanāt
वचनाभ्याम्
vacanābhyām
वचनेभ्यः
vacanebhyaḥ
Genitive वचनस्य
vacanasya
वचनयोः
vacanayoḥ
वचनानाम्
vacanānām
Locative वचने
vacane
वचनयोः
vacanayoḥ
वचनेषु
vacaneṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]