संस्कृत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit संस्कृत (saṃskṛtá, put together, refined).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sən.skɾɪt̪/, [sɐ̃n.skɾɪt̪]
  • (file)

Proper noun[edit]

संस्कृत (sanskŕtf (Urdu spelling سنسکرت)

  1. Sanskrit (language)

Declension[edit]

Adjective[edit]

संस्कृत (sanskŕt) (indeclinable)

  1. perfect, refined

Marathi[edit]

Etymology[edit]

Learned borrowing from Sanskrit संस्कृत (saṃskṛtá, perfected, refined).

Pronunciation[edit]

  • IPA(key): /səus.kɾut̪/, [səus.kɾuːt̪]

Proper noun[edit]

संस्कृत (sauskŕt?

  1. Sanskrit (language)

References[edit]

  • Berntsen, Maxine, “संस्कृत”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

Nepali[edit]

Etymology[edit]

Learned borrowing from Sanskrit संस्कृत (saṃskṛtá, perfected, refined).

Pronunciation[edit]

Proper noun[edit]

संस्कृत (sanskr̥t)

  1. Sanskrit

Declension[edit]

Declension of संस्कृत
Singular
nominative संस्कृत [sʌnskrit̪]
accusative संस्कृतलाई [sʌnskrit̪läi]
instrumental/ergative संस्कृतले [sʌnskrit̪le]
dative संस्कृतलाई [sʌnskrit̪läi]
ablative संस्कृतबाट [sʌnskrit̪̚bäʈʌ]
genitive संस्कृतको [sʌnskrit̪̚ko]
locative संस्कृतमा [sʌnskrit̪mä]
Notes:
  • -को (-ko) becomes:
    • -का (-kā) when followed by a plural noun.
    • -की (-kī) when followed by a feminine noun.

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of सम् (sam, together, wholly) +‎ स्कृ (skṛ, to do) +‎ -त (-ta, -ed).

Pronunciation[edit]

Adjective[edit]

संस्कृ॑त, सं॑स्कृत (sáṃskṛtá, saṃskṛtá) stem

  1. put together, constructed, well or completely formed, perfected
  2. made ready, prepared, completed, finished
  3. dressed, cooked (as food)
  4. purified, consecrated, sanctified, hallowed, initiated
  5. refined, adorned, ornamented, polished, highly elaborated (especially applied to highly wrought speech, such as the Sanskrit language, as opposed to the vernaculars)
  6. (Buddhism) conditioned; brought about by conditions

Declension[edit]

Masculine a-stem declension of संस्कृत (sáṃskṛta)
Singular Dual Plural
Nominative संस्कृतः
sáṃskṛtaḥ
संस्कृतौ / संस्कृता¹
sáṃskṛtau / sáṃskṛtā¹
संस्कृताः / संस्कृतासः¹
sáṃskṛtāḥ / sáṃskṛtāsaḥ¹
Vocative संस्कृत
sáṃskṛta
संस्कृतौ / संस्कृता¹
sáṃskṛtau / sáṃskṛtā¹
संस्कृताः / संस्कृतासः¹
sáṃskṛtāḥ / sáṃskṛtāsaḥ¹
Accusative संस्कृतम्
sáṃskṛtam
संस्कृतौ / संस्कृता¹
sáṃskṛtau / sáṃskṛtā¹
संस्कृतान्
sáṃskṛtān
Instrumental संस्कृतेन
sáṃskṛtena
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतैः / संस्कृतेभिः¹
sáṃskṛtaiḥ / sáṃskṛtebhiḥ¹
Dative संस्कृताय
sáṃskṛtāya
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतेभ्यः
sáṃskṛtebhyaḥ
Ablative संस्कृतात्
sáṃskṛtāt
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतेभ्यः
sáṃskṛtebhyaḥ
Genitive संस्कृतस्य
sáṃskṛtasya
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतानाम्
sáṃskṛtānām
Locative संस्कृते
sáṃskṛte
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतेषु
sáṃskṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of संस्कृता (sáṃskṛtā)
Singular Dual Plural
Nominative संस्कृता
sáṃskṛtā
संस्कृते
sáṃskṛte
संस्कृताः
sáṃskṛtāḥ
Vocative संस्कृते
sáṃskṛte
संस्कृते
sáṃskṛte
संस्कृताः
sáṃskṛtāḥ
Accusative संस्कृताम्
sáṃskṛtām
संस्कृते
sáṃskṛte
संस्कृताः
sáṃskṛtāḥ
Instrumental संस्कृतया / संस्कृता¹
sáṃskṛtayā / sáṃskṛtā¹
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृताभिः
sáṃskṛtābhiḥ
Dative संस्कृतायै
sáṃskṛtāyai
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृताभ्यः
sáṃskṛtābhyaḥ
Ablative संस्कृतायाः / संस्कृतायै²
sáṃskṛtāyāḥ / sáṃskṛtāyai²
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृताभ्यः
sáṃskṛtābhyaḥ
Genitive संस्कृतायाः / संस्कृतायै²
sáṃskṛtāyāḥ / sáṃskṛtāyai²
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतानाम्
sáṃskṛtānām
Locative संस्कृतायाम्
sáṃskṛtāyām
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतासु
sáṃskṛtāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संस्कृत (sáṃskṛta)
Singular Dual Plural
Nominative संस्कृतम्
sáṃskṛtam
संस्कृते
sáṃskṛte
संस्कृतानि / संस्कृता¹
sáṃskṛtāni / sáṃskṛtā¹
Vocative संस्कृत
sáṃskṛta
संस्कृते
sáṃskṛte
संस्कृतानि / संस्कृता¹
sáṃskṛtāni / sáṃskṛtā¹
Accusative संस्कृतम्
sáṃskṛtam
संस्कृते
sáṃskṛte
संस्कृतानि / संस्कृता¹
sáṃskṛtāni / sáṃskṛtā¹
Instrumental संस्कृतेन
sáṃskṛtena
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतैः / संस्कृतेभिः¹
sáṃskṛtaiḥ / sáṃskṛtebhiḥ¹
Dative संस्कृताय
sáṃskṛtāya
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतेभ्यः
sáṃskṛtebhyaḥ
Ablative संस्कृतात्
sáṃskṛtāt
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतेभ्यः
sáṃskṛtebhyaḥ
Genitive संस्कृतस्य
sáṃskṛtasya
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतानाम्
sáṃskṛtānām
Locative संस्कृते
sáṃskṛte
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतेषु
sáṃskṛteṣu
Notes
  • ¹Vedic

Noun[edit]

संस्कृत (saṃskṛtá) stemm

  1. a man of one of the three classes who has been sanctified by the purificatory rites
  2. learned man
  3. a word formed according to accurate rules, a regular derivation

Declension[edit]

Masculine a-stem declension of संस्कृत (saṃskṛtá)
Singular Dual Plural
Nominative संस्कृतः
saṃskṛtáḥ
संस्कृतौ / संस्कृता¹
saṃskṛtaú / saṃskṛtā́¹
संस्कृताः / संस्कृतासः¹
saṃskṛtā́ḥ / saṃskṛtā́saḥ¹
Vocative संस्कृत
sáṃskṛta
संस्कृतौ / संस्कृता¹
sáṃskṛtau / sáṃskṛtā¹
संस्कृताः / संस्कृतासः¹
sáṃskṛtāḥ / sáṃskṛtāsaḥ¹
Accusative संस्कृतम्
saṃskṛtám
संस्कृतौ / संस्कृता¹
saṃskṛtaú / saṃskṛtā́¹
संस्कृतान्
saṃskṛtā́n
Instrumental संस्कृतेन
saṃskṛténa
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतैः / संस्कृतेभिः¹
saṃskṛtaíḥ / saṃskṛtébhiḥ¹
Dative संस्कृताय
saṃskṛtā́ya
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
Ablative संस्कृतात्
saṃskṛtā́t
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
Genitive संस्कृतस्य
saṃskṛtásya
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतानाम्
saṃskṛtā́nām
Locative संस्कृते
saṃskṛté
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतेषु
saṃskṛtéṣu
Notes
  • ¹Vedic

Noun[edit]

संस्कृत (saṃskṛtá) stemn

  1. making ready, preparation or a prepared place, sacrifice
  2. sacred usage or custom
  3. Sanskrit language (compare above)
    • c. 900 CE, Dhanañjaya, Daśarūpa
    • Rasikasarvasva in Narayana on Gitagovinda 5.2:
      संस्कृतात् प्राकृतम् इष्टम् ततोऽपभ्रंशभाषणम्।
      saṃskṛtāt prākṛtam iṣṭam tatoʼpabhraṃśabhāṣaṇam.
      One takes for granted that from Sanskrit originated Prakrit, whence the Apabhramsa language.
  4. (Buddhism) conditioned phenomenon; the conditioned
    • c. 150 CE – 250 CE, Nāgārjuna, Mūlamadhyamakakārikā 25.5:
      भावश् च यदि निर्वाणं निर्वाणं संस्कृतं भवेत्।
      नसंस्कृतो हि विद्यते भावः क्व चन कश् चन॥
      bhāvaś ca yadi nirvāṇaṃ nirvāṇaṃ saṃskṛtaṃ bhavet.
      nasaṃskṛto hi vidyate bhāvaḥ kva cana kaś cana.
      If nirvana were an entity, it would then have been a conditioned phenomenon,
      Because nowhere and by no means is there an entity not conditioned.
    • c. 300 CE – 600 CE, Vajracchedikā Prajñāpāramitā Sūtra 32:
      तारका तिमिरं दीपो मायावश्याय बुद्बुदः।
      सुपिनं विद्युद् अभ्रं च एवं द्रष्टव्य संस्कृतम्
      tārakā timiraṃ dīpo māyāvaśyāya budbudaḥ.
      supinaṃ vidyud abhraṃ ca evaṃ draṣṭavya saṃskṛtam.
      A shooting star, a shading of light, a lamp, an illusion, a hoarfrost, a bubble,
      A dream, a lightening, a cloud — as such shall the conditioned existence be seen.

Declension[edit]

Neuter a-stem declension of संस्कृत (saṃskṛtá)
Singular Dual Plural
Nominative संस्कृतम्
saṃskṛtám
संस्कृते
saṃskṛté
संस्कृतानि / संस्कृता¹
saṃskṛtā́ni / saṃskṛtā́¹
Vocative संस्कृत
sáṃskṛta
संस्कृते
sáṃskṛte
संस्कृतानि / संस्कृता¹
sáṃskṛtāni / sáṃskṛtā¹
Accusative संस्कृतम्
saṃskṛtám
संस्कृते
saṃskṛté
संस्कृतानि / संस्कृता¹
saṃskṛtā́ni / saṃskṛtā́¹
Instrumental संस्कृतेन
saṃskṛténa
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतैः / संस्कृतेभिः¹
saṃskṛtaíḥ / saṃskṛtébhiḥ¹
Dative संस्कृताय
saṃskṛtā́ya
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
Ablative संस्कृतात्
saṃskṛtā́t
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
Genitive संस्कृतस्य
saṃskṛtásya
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतानाम्
saṃskṛtā́nām
Locative संस्कृते
saṃskṛté
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतेषु
saṃskṛtéṣu
Notes
  • ¹Vedic


Descendants[edit]

References[edit]