Jump to content

अध्यापक

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit अध्यापक (adhyāpaka).

Pronunciation

[edit]
  • (Delhi) IPA(key): /əd̪ʱ.jɑː.pək/, [ɐd̪ʱ.jäː.pɐk]
  • Audio:(file)

Noun

[edit]

अध्यापक (adhyāpakm (feminine अध्यापिका, Urdu spelling ادھیاپک)

  1. teacher
    Synonyms: उस्ताद (ustād), आचार्य (ācārya), शिक्षक (śikṣak), गुरु (guru)

Declension

[edit]
Declension of अध्यापक (masc cons-stem)
singular plural
direct अध्यापक
adhyāpak
अध्यापक
adhyāpak
oblique अध्यापक
adhyāpak
अध्यापकों
adhyāpakõ
vocative अध्यापक
adhyāpak
अध्यापको
adhyāpako

References

[edit]

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

अधि- (adhi-) +‎ आपक (āpaka).

Pronunciation

[edit]

Noun

[edit]

अध्यापक (adhyāpaka) stemm

  1. teacher, professor
    Synonyms: आचार्य (ācārya), गुरु (guru), शिक्षक (śikṣaka)
    अहं अध्यापकः अस्मिahaṃ adhyāpakaḥ asmi.I am a teacher.
    अध्यापकः इदानीम् आगमिष्यतिadhyāpakaḥ idānīm āgamiṣyati.The teacher will come now.
    गणितस्य अध्यापकः अस्ति वा पश्यतुgaṇitasya adhyāpakaḥ asti vā paśyatu.See if the maths teacher is there.
  2. coach, trainer, instructor
  3. preceptor, guru
    Synonyms: आचार्य (ācārya), गुरु (guru)

Declension

[edit]
Masculine a-stem declension of अध्यापक
singular dual plural
nominative अध्यापकः (adhyāpakaḥ) अध्यापकौ (adhyāpakau)
अध्यापका¹ (adhyāpakā¹)
अध्यापकाः (adhyāpakāḥ)
अध्यापकासः¹ (adhyāpakāsaḥ¹)
accusative अध्यापकम् (adhyāpakam) अध्यापकौ (adhyāpakau)
अध्यापका¹ (adhyāpakā¹)
अध्यापकान् (adhyāpakān)
instrumental अध्यापकेन (adhyāpakena) अध्यापकाभ्याम् (adhyāpakābhyām) अध्यापकैः (adhyāpakaiḥ)
अध्यापकेभिः¹ (adhyāpakebhiḥ¹)
dative अध्यापकाय (adhyāpakāya) अध्यापकाभ्याम् (adhyāpakābhyām) अध्यापकेभ्यः (adhyāpakebhyaḥ)
ablative अध्यापकात् (adhyāpakāt) अध्यापकाभ्याम् (adhyāpakābhyām) अध्यापकेभ्यः (adhyāpakebhyaḥ)
genitive अध्यापकस्य (adhyāpakasya) अध्यापकयोः (adhyāpakayoḥ) अध्यापकानाम् (adhyāpakānām)
locative अध्यापके (adhyāpake) अध्यापकयोः (adhyāpakayoḥ) अध्यापकेषु (adhyāpakeṣu)
vocative अध्यापक (adhyāpaka) अध्यापकौ (adhyāpakau)
अध्यापका¹ (adhyāpakā¹)
अध्यापकाः (adhyāpakāḥ)
अध्यापकासः¹ (adhyāpakāsaḥ¹)
  • ¹Vedic

References

[edit]