चोदयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root चुद् (cud) +‎ -अयति (-ayati).

Pronunciation

[edit]

Verb

[edit]

चोदयति (codayati) third-singular indicative (class 10, type P, present, root चुद्)

  1. to sharpen, whet
  2. to accelerate
  3. to inspire, excite, animate,
  4. to command, demand, summon
  5. to ask, petition, press or importune,urge on, request,
  6. to help on, assist in the attainment of
  7. to announce, proclaim

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: चोदयितुम् (codáyitum)
Undeclinable
Infinitive चोदयितुम्
codáyitum
Gerund चोदित्वा
coditvā́
Participles
Masculine/Neuter Gerundive चोदयितव्य / चोदनीय
codayitavyà / codanī́ya
Feminine Gerundive चोदयितव्या / चोदनीया
codayitavyā̀ / codanī́yā
Masculine/Neuter Past Passive Participle चोदित
coditá
Feminine Past Passive Participle चोदिता
coditā́
Masculine/Neuter Past Active Participle चोदितवत्
coditávat
Feminine Past Active Participle चोदितवती
coditávatī
Present: चोदयति (codáyati), चोदयते (codáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चोदयति
codáyati
चोदयतः
codáyataḥ
चोदयन्ति
codáyanti
चोदयते
codáyate
चोदयेते
codáyete
चोदयन्ते
codáyante
Second चोदयसि
codáyasi
चोदयथः
codáyathaḥ
चोदयथ
codáyatha
चोदयसे
codáyase
चोदयेथे
codáyethe
चोदयध्वे
codáyadhve
First चोदयामि
codáyāmi
चोदयावः
codáyāvaḥ
चोदयामः / चोदयामसि¹
codáyāmaḥ / codáyāmasi¹
चोदये
codáye
चोदयावहे
codáyāvahe
चोदयामहे
codáyāmahe
Imperative
Third चोदयतु
codáyatu
चोदयताम्
codáyatām
चोदयन्तु
codáyantu
चोदयताम्
codáyatām
चोदयेताम्
codáyetām
चोदयन्ताम्
codáyantām
Second चोदय
codáya
चोदयतम्
codáyatam
चोदयत
codáyata
चोदयस्व
codáyasva
चोदयेथाम्
codáyethām
चोदयध्वम्
codáyadhvam
First चोदयानि
codáyāni
चोदयाव
codáyāva
चोदयाम
codáyāma
चोदयै
codáyai
चोदयावहै
codáyāvahai
चोदयामहै
codáyāmahai
Optative/Potential
Third चोदयेत्
codáyet
चोदयेताम्
codáyetām
चोदयेयुः
codáyeyuḥ
चोदयेत
codáyeta
चोदयेयाताम्
codáyeyātām
चोदयेरन्
codáyeran
Second चोदयेः
codáyeḥ
चोदयेतम्
codáyetam
चोदयेत
codáyeta
चोदयेथाः
codáyethāḥ
चोदयेयाथाम्
codáyeyāthām
चोदयेध्वम्
codáyedhvam
First चोदयेयम्
codáyeyam
चोदयेव
codáyeva
चोदयेम
codáyema
चोदयेय
codáyeya
चोदयेवहि
codáyevahi
चोदयेमहि
codáyemahi
Subjunctive
Third चोदयात् / चोदयाति
codáyāt / codáyāti
चोदयातः
codáyātaḥ
चोदयान्
codáyān
चोदयाते / चोदयातै
codáyāte / codáyātai
चोदयैते
codáyaite
चोदयन्त / चोदयान्तै
codáyanta / codáyāntai
Second चोदयाः / चोदयासि
codáyāḥ / codáyāsi
चोदयाथः
codáyāthaḥ
चोदयाथ
codáyātha
चोदयासे / चोदयासै
codáyāse / codáyāsai
चोदयैथे
codáyaithe
चोदयाध्वै
codáyādhvai
First चोदयानि
codáyāni
चोदयाव
codáyāva
चोदयाम
codáyāma
चोदयै
codáyai
चोदयावहै
codáyāvahai
चोदयामहै
codáyāmahai
Participles
चोदयत्
codáyat
चोदयमान / चोदयान²
codáyamāna / codayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अचोदयत् (ácodayat), अचोदयत (ácodayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचोदयत्
ácodayat
अचोदयताम्
ácodayatām
अचोदयन्
ácodayan
अचोदयत
ácodayata
अचोदयेताम्
ácodayetām
अचोदयन्त
ácodayanta
Second अचोदयः
ácodayaḥ
अचोदयतम्
ácodayatam
अचोदयत
ácodayata
अचोदयथाः
ácodayathāḥ
अचोदयेथाम्
ácodayethām
अचोदयध्वम्
ácodayadhvam
First अचोदयम्
ácodayam
अचोदयाव
ácodayāva
अचोदयाम
ácodayāma
अचोदये
ácodaye
अचोदयावहि
ácodayāvahi
अचोदयामहि
ácodayāmahi
Future: चोदयिष्यति (codayiṣyáti), चोदयिष्यते (codayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चोदयिष्यति
codayiṣyáti
चोदयिष्यतः
codayiṣyátaḥ
चोदयिष्यन्ति
codayiṣyánti
चोदयिष्यते
codayiṣyáte
चोदयिष्येते
codayiṣyéte
चोदयिष्यन्ते
codayiṣyánte
Second चोदयिष्यसि
codayiṣyási
चोदयिष्यथः
codayiṣyáthaḥ
चोदयिष्यथ
codayiṣyátha
चोदयिष्यसे
codayiṣyáse
चोदयिष्येथे
codayiṣyéthe
चोदयिष्यध्वे
codayiṣyádhve
First चोदयिष्यामि
codayiṣyā́mi
चोदयिष्यावः
codayiṣyā́vaḥ
चोदयिष्यामः / चोदयिष्यामसि¹
codayiṣyā́maḥ / codayiṣyā́masi¹
चोदयिष्ये
codayiṣyé
चोदयिष्यावहे
codayiṣyā́vahe
चोदयिष्यामहे
codayiṣyā́mahe
Participles
चोदयिष्यत्
codayiṣyát
चोदयिष्यमाण
codayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अचोदयिष्यत् (ácodayiṣyat), अचोदयिष्यत (ácodayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचोदयिष्यत्
ácodayiṣyat
अचोदयिष्यताम्
ácodayiṣyatām
अचोदयिष्यन्
ácodayiṣyan
अचोदयिष्यत
ácodayiṣyata
अचोदयिष्येताम्
ácodayiṣyetām
अचोदयिष्यन्त
ácodayiṣyanta
Second अचोदयिष्यः
ácodayiṣyaḥ
अचोदयिष्यतम्
ácodayiṣyatam
अचोदयिष्यत
ácodayiṣyata
अचोदयिष्यथाः
ácodayiṣyathāḥ
अचोदयिष्येथाम्
ácodayiṣyethām
अचोदयिष्यध्वम्
ácodayiṣyadhvam
First अचोदयिष्यम्
ácodayiṣyam
अचोदयिष्याव
ácodayiṣyāva
अचोदयिष्याम
ácodayiṣyāma
अचोदयिष्ये
ácodayiṣye
अचोदयिष्यावहि
ácodayiṣyāvahi
अचोदयिष्यामहि
ácodayiṣyāmahi
Benedictive/Precative: चोद्यात् (codyā́t) or चोद्याः (codyā́ḥ), चोदयिषीष्ट (codayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third चोद्यात् / चोद्याः¹
codyā́t / codyā́ḥ¹
चोद्यास्ताम्
codyā́stām
चोद्यासुः
codyā́suḥ
चोदयिषीष्ट
codayiṣīṣṭá
चोदयिषीयास्ताम्²
codayiṣīyā́stām²
चोदयिषीरन्
codayiṣīrán
Second चोद्याः
codyā́ḥ
चोद्यास्तम्
codyā́stam
चोद्यास्त
codyā́sta
चोदयिषीष्ठाः
codayiṣīṣṭhā́ḥ
चोदयिषीयास्थाम्²
codayiṣīyā́sthām²
चोदयिषीढ्वम्
codayiṣīḍhvám
First चोद्यासम्
codyā́sam
चोद्यास्व
codyā́sva
चोद्यास्म
codyā́sma
चोदयिषीय
codayiṣīyá
चोदयिषीवहि
codayiṣīváhi
चोदयिषीमहि
codayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: चोदयामास (codayā́mā́sa) or चोदयांचकार (codayā́ṃcakā́ra), चोदयांचक्रे (codayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चोदयामास / चोदयांचकार
codayā́mā́sa / codayā́ṃcakā́ra
चोदयामासतुः / चोदयांचक्रतुः
codayā́māsátuḥ / codayā́ṃcakrátuḥ
चोदयामासुः / चोदयांचक्रुः
codayā́māsúḥ / codayā́ṃcakrúḥ
चोदयांचक्रे
codayā́ṃcakré
चोदयांचक्राते
codayā́ṃcakrā́te
चोदयांचक्रिरे
codayā́ṃcakriré
Second चोदयामासिथ / चोदयांचकर्थ
codayā́mā́sitha / codayā́ṃcakártha
चोदयामासथुः / चोदयांचक्रथुः
codayā́māsáthuḥ / codayā́ṃcakráthuḥ
चोदयामास / चोदयांचक्र
codayā́māsá / codayā́ṃcakrá
चोदयांचकृषे
codayā́ṃcakṛṣé
चोदयांचक्राथे
codayā́ṃcakrā́the
चोदयांचकृध्वे
codayā́ṃcakṛdhvé
First चोदयामास / चोदयांचकर
codayā́mā́sa / codayā́ṃcakára
चोदयामासिव / चोदयांचकृव
codayā́māsivá / codayā́ṃcakṛvá
चोदयामासिम / चोदयांचकृम
codayā́māsimá / codayā́ṃcakṛmá
चोदयांचक्रे
codayā́ṃcakré
चोदयांचकृवहे
codayā́ṃcakṛváhe
चोदयांचकृमहे
codayā́ṃcakṛmáhe
Participles
चोदयामासिवांस् / चोदयांचकृवांस्
codayā́māsivā́ṃs / codayā́ṃcakṛvā́ṃs
चोदयांचक्राण
codayā́ṃcakrāṇá

References

[edit]

Monier Williams (1899) “चोदयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 400, 1.