धीर्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology 1[edit]

From धीर (dhī́ra) +‎ -य (-ya), from the root धृ (dhṛ, to hold, to be firm, steadfast).

Pronunciation[edit]

Adjective[edit]

धीर्य (dhī́rya) stem

  1. steady, firm, steadfast
  2. resolute, brave, courageous
  3. self-composed, calm
  4. grave
  5. (of a sound) deep, low
Declension[edit]
Masculine a-stem declension of धीर्य (dhī́rya)
Singular Dual Plural
Nominative धीर्यः
dhī́ryaḥ
धीर्यौ / धीर्या¹
dhī́ryau / dhī́ryā¹
धीर्याः / धीर्यासः¹
dhī́ryāḥ / dhī́ryāsaḥ¹
Vocative धीर्य
dhī́rya
धीर्यौ / धीर्या¹
dhī́ryau / dhī́ryā¹
धीर्याः / धीर्यासः¹
dhī́ryāḥ / dhī́ryāsaḥ¹
Accusative धीर्यम्
dhī́ryam
धीर्यौ / धीर्या¹
dhī́ryau / dhī́ryā¹
धीर्यान्
dhī́ryān
Instrumental धीर्येण
dhī́ryeṇa
धीर्याभ्याम्
dhī́ryābhyām
धीर्यैः / धीर्येभिः¹
dhī́ryaiḥ / dhī́ryebhiḥ¹
Dative धीर्याय
dhī́ryāya
धीर्याभ्याम्
dhī́ryābhyām
धीर्येभ्यः
dhī́ryebhyaḥ
Ablative धीर्यात्
dhī́ryāt
धीर्याभ्याम्
dhī́ryābhyām
धीर्येभ्यः
dhī́ryebhyaḥ
Genitive धीर्यस्य
dhī́ryasya
धीर्ययोः
dhī́ryayoḥ
धीर्याणाम्
dhī́ryāṇām
Locative धीर्ये
dhī́rye
धीर्ययोः
dhī́ryayoḥ
धीर्येषु
dhī́ryeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धीर्या (dhī́ryā)
Singular Dual Plural
Nominative धीर्या
dhī́ryā
धीर्ये
dhī́rye
धीर्याः
dhī́ryāḥ
Vocative धीर्ये
dhī́rye
धीर्ये
dhī́rye
धीर्याः
dhī́ryāḥ
Accusative धीर्याम्
dhī́ryām
धीर्ये
dhī́rye
धीर्याः
dhī́ryāḥ
Instrumental धीर्यया / धीर्या¹
dhī́ryayā / dhī́ryā¹
धीर्याभ्याम्
dhī́ryābhyām
धीर्याभिः
dhī́ryābhiḥ
Dative धीर्यायै
dhī́ryāyai
धीर्याभ्याम्
dhī́ryābhyām
धीर्याभ्यः
dhī́ryābhyaḥ
Ablative धीर्यायाः / धीर्यायै²
dhī́ryāyāḥ / dhī́ryāyai²
धीर्याभ्याम्
dhī́ryābhyām
धीर्याभ्यः
dhī́ryābhyaḥ
Genitive धीर्यायाः / धीर्यायै²
dhī́ryāyāḥ / dhī́ryāyai²
धीर्ययोः
dhī́ryayoḥ
धीर्याणाम्
dhī́ryāṇām
Locative धीर्यायाम्
dhī́ryāyām
धीर्ययोः
dhī́ryayoḥ
धीर्यासु
dhī́ryāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धीर्य (dhī́rya)
Singular Dual Plural
Nominative धीर्यम्
dhī́ryam
धीर्ये
dhī́rye
धीर्याणि / धीर्या¹
dhī́ryāṇi / dhī́ryā¹
Vocative धीर्य
dhī́rya
धीर्ये
dhī́rye
धीर्याणि / धीर्या¹
dhī́ryāṇi / dhī́ryā¹
Accusative धीर्यम्
dhī́ryam
धीर्ये
dhī́rye
धीर्याणि / धीर्या¹
dhī́ryāṇi / dhī́ryā¹
Instrumental धीर्येण
dhī́ryeṇa
धीर्याभ्याम्
dhī́ryābhyām
धीर्यैः / धीर्येभिः¹
dhī́ryaiḥ / dhī́ryebhiḥ¹
Dative धीर्याय
dhī́ryāya
धीर्याभ्याम्
dhī́ryābhyām
धीर्येभ्यः
dhī́ryebhyaḥ
Ablative धीर्यात्
dhī́ryāt
धीर्याभ्याम्
dhī́ryābhyām
धीर्येभ्यः
dhī́ryebhyaḥ
Genitive धीर्यस्य
dhī́ryasya
धीर्ययोः
dhī́ryayoḥ
धीर्याणाम्
dhī́ryāṇām
Locative धीर्ये
dhī́rye
धीर्ययोः
dhī́ryayoḥ
धीर्येषु
dhī́ryeṣu
Notes
  • ¹Vedic
Descendants[edit]
  • Hindi: धीरज (dhīraj)
  • Punjabi: ਧੀਰਜ (dhīraj)

Etymology 2[edit]

From धीर (dhī́ra), from the root धी (dhī, to think, to contemplate, to reflect).

Pronunciation[edit]

Noun[edit]

धीर्य (dhīryà) stemn (metrical Vedic dhīríya)

  1. intelligence, prudence
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.27.11:
      न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोत पश्चा ।
      पाक्या चिद्वसवो धीर्या चिद्युष्मानीतो अभयं ज्योतिरश्याम् ॥
      na dakṣiṇā vi cikite na savyā na prācīnamādityā nota paścā.
      pākyā cidvasavo dhīryā cidyuṣmānīto abhayaṃ jyotiraśyām.
      Neither the right nor left do I distinguish, neither the east nor the west, O Ādityas.
      Simple and guided by your wisdom, O Vasus, may I attain the light that brings no danger.
Declension[edit]
Neuter a-stem declension of धीर्य (dhīryà)
Singular Dual Plural
Nominative धीर्यम्
dhīryàm
धीर्ये
dhīryè
धीर्याणि / धीर्या¹
dhīryā̀ṇi / dhīryā̀¹
Vocative धीर्य
dhī́rya
धीर्ये
dhī́rye
धीर्याणि / धीर्या¹
dhī́ryāṇi / dhī́ryā¹
Accusative धीर्यम्
dhīryàm
धीर्ये
dhīryè
धीर्याणि / धीर्या¹
dhīryā̀ṇi / dhīryā̀¹
Instrumental धीर्येण
dhīryèṇa
धीर्याभ्याम्
dhīryā̀bhyām
धीर्यैः / धीर्येभिः¹
dhīryaìḥ / dhīryèbhiḥ¹
Dative धीर्याय
dhīryā̀ya
धीर्याभ्याम्
dhīryā̀bhyām
धीर्येभ्यः
dhīryèbhyaḥ
Ablative धीर्यात्
dhīryā̀t
धीर्याभ्याम्
dhīryā̀bhyām
धीर्येभ्यः
dhīryèbhyaḥ
Genitive धीर्यस्य
dhīryàsya
धीर्ययोः
dhīryàyoḥ
धीर्याणाम्
dhīryā̀ṇām
Locative धीर्ये
dhīryè
धीर्ययोः
dhīryàyoḥ
धीर्येषु
dhīryèṣu
Notes
  • ¹Vedic

Further reading[edit]