नव

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: नाव and नांव

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit नव (nava).

Adjective[edit]

नव (nav) (indeclinable)

  1. (in compounds) new, recent, modern
  2. (in compounds) nine

Synonyms[edit]

Pali[edit]

Alternative forms[edit]

Numeral[edit]

नव (nava)

  1. Devanagari script form of nava

Declension[edit]

Optionally indeclinable.

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Etymology 1[edit]

From Proto-Indo-Iranian *náwas (new), from Proto-Indo-European *néwos.

Adjective[edit]

नव (náva) stem

  1. new, fresh, recent, young, modern
  2. often in compounds with a substantive
    नवान्न (navā-nna)new rice or grain; first-fruits
  3. or with a past participle in the sense of "newly, just, lately"
    नवोदित (navo-dita)newly risen (sun)
Declension[edit]
Masculine a-stem declension of नव (náva)
Singular Dual Plural
Nominative नवः
návaḥ
नवौ / नवा¹
návau / návā¹
नवाः / नवासः¹
návāḥ / návāsaḥ¹
Vocative नव
náva
नवौ / नवा¹
návau / návā¹
नवाः / नवासः¹
návāḥ / návāsaḥ¹
Accusative नवम्
návam
नवौ / नवा¹
návau / návā¹
नवान्
návān
Instrumental नवेन
návena
नवाभ्याम्
návābhyām
नवैः / नवेभिः¹
návaiḥ / návebhiḥ¹
Dative नवाय
návāya
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Ablative नवात्
návāt
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Genitive नवस्य
návasya
नवयोः
návayoḥ
नवानाम्
návānām
Locative नवे
náve
नवयोः
návayoḥ
नवेषु
náveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नवा (návā)
Singular Dual Plural
Nominative नवा
návā
नवे
náve
नवाः
návāḥ
Vocative नवे
náve
नवे
náve
नवाः
návāḥ
Accusative नवाम्
návām
नवे
náve
नवाः
návāḥ
Instrumental नवया / नवा¹
návayā / návā¹
नवाभ्याम्
návābhyām
नवाभिः
návābhiḥ
Dative नवायै
návāyai
नवाभ्याम्
návābhyām
नवाभ्यः
návābhyaḥ
Ablative नवायाः / नवायै²
návāyāḥ / návāyai²
नवाभ्याम्
návābhyām
नवाभ्यः
návābhyaḥ
Genitive नवायाः / नवायै²
návāyāḥ / návāyai²
नवयोः
návayoḥ
नवानाम्
návānām
Locative नवायाम्
návāyām
नवयोः
návayoḥ
नवासु
návāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नव (náva)
Singular Dual Plural
Nominative नवम्
návam
नवे
náve
नवानि / नवा¹
návāni / návā¹
Vocative नव
náva
नवे
náve
नवानि / नवा¹
návāni / návā¹
Accusative नवम्
návam
नवे
náve
नवानि / नवा¹
návāni / návā¹
Instrumental नवेन
návena
नवाभ्याम्
návābhyām
नवैः / नवेभिः¹
návaiḥ / návebhiḥ¹
Dative नवाय
návāya
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Ablative नवात्
návāt
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Genitive नवस्य
návasya
नवयोः
návayoḥ
नवानाम्
návānām
Locative नवे
náve
नवयोः
návayoḥ
नवेषु
náveṣu
Notes
  • ¹Vedic
Antonyms[edit]
Descendants[edit]
  • Dardic:
    • Dameli: [script needed] (nū̃a)
    • Gawar-Bati: [script needed] (nuṅga)
    • Kalami: [script needed] (nim)
    • Kalasha: [script needed] (nhok)
    • Kashmiri: نۆو (nov)
    • Khowar: نوغ (noġ)
    • Kohistani Shina: [script needed] ()
    • Northeast Pashayi: [script needed] (nəgō)
    • Northwest Pashayi: [script needed] (nūṅga)
    • Phalura: [script needed] (nāwu)
    • Shina: [script needed] (nāvu)
    • Southeast Pashayi: [script needed] (nō̃ā)
    • Torwali: [script needed] (nam)
    • Wotapuri-Katarqalai: [script needed] (nam)
  • Helu Prakrit:
  • Magadhi Prakrit:
  • Maharastri Prakrit:
  • Sauraseni Prakrit:

Noun[edit]

नव (náva) stemm

  1. young monk, novice
  2. crow
  3. a red-flowered पुनर्नवा (punar-navā)
  4. name of a son of उशीनर (uśīnara) and नवा (navā)
  5. name of a son of विलोमन् (viloman)
Declension[edit]
Masculine a-stem declension of नव (náva)
Singular Dual Plural
Nominative नवः
návaḥ
नवौ / नवा¹
návau / návā¹
नवाः / नवासः¹
návāḥ / návāsaḥ¹
Vocative नव
náva
नवौ / नवा¹
návau / návā¹
नवाः / नवासः¹
návāḥ / návāsaḥ¹
Accusative नवम्
návam
नवौ / नवा¹
návau / návā¹
नवान्
návān
Instrumental नवेन
návena
नवाभ्याम्
návābhyām
नवैः / नवेभिः¹
návaiḥ / návebhiḥ¹
Dative नवाय
návāya
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Ablative नवात्
návāt
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Genitive नवस्य
návasya
नवयोः
návayoḥ
नवानाम्
návānām
Locative नवे
náve
नवयोः
návayoḥ
नवेषु
náveṣu
Notes
  • ¹Vedic

Noun[edit]

नव (náva) stemn

  1. new grain
Declension[edit]
Neuter a-stem declension of नव (náva)
Singular Dual Plural
Nominative नवम्
návam
नवे
náve
नवानि / नवा¹
návāni / návā¹
Vocative नव
náva
नवे
náve
नवानि / नवा¹
návāni / návā¹
Accusative नवम्
návam
नवे
náve
नवानि / नवा¹
návāni / návā¹
Instrumental नवेन
návena
नवाभ्याम्
návābhyām
नवैः / नवेभिः¹
návaiḥ / návebhiḥ¹
Dative नवाय
návāya
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Ablative नवात्
návāt
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Genitive नवस्य
návasya
नवयोः
návayoḥ
नवानाम्
návānām
Locative नवे
náve
नवयोः
návayoḥ
नवेषु
náveṣu
Notes
  • ¹Vedic

Etymology 2[edit]

From the root नु (nu, to praise, commend).

Noun[edit]

नव (nava) stemm

  1. praise, celebration
Declension[edit]
Masculine a-stem declension of नव (nava)
Singular Dual Plural
Nominative नवः
navaḥ
नवौ / नवा¹
navau / navā¹
नवाः / नवासः¹
navāḥ / navāsaḥ¹
Vocative नव
nava
नवौ / नवा¹
navau / navā¹
नवाः / नवासः¹
navāḥ / navāsaḥ¹
Accusative नवम्
navam
नवौ / नवा¹
navau / navā¹
नवान्
navān
Instrumental नवेन
navena
नवाभ्याम्
navābhyām
नवैः / नवेभिः¹
navaiḥ / navebhiḥ¹
Dative नवाय
navāya
नवाभ्याम्
navābhyām
नवेभ्यः
navebhyaḥ
Ablative नवात्
navāt
नवाभ्याम्
navābhyām
नवेभ्यः
navebhyaḥ
Genitive नवस्य
navasya
नवयोः
navayoḥ
नवानाम्
navānām
Locative नवे
nave
नवयोः
navayoḥ
नवेषु
naveṣu
Notes
  • ¹Vedic

Etymology 3[edit]

From the root नु (nu, to sound loudly, roar, thunder).

Noun[edit]

नव (nava) stemm

  1. sneezing
Declension[edit]
Masculine a-stem declension of नव (nava)
Singular Dual Plural
Nominative नवः
navaḥ
नवौ / नवा¹
navau / navā¹
नवाः / नवासः¹
navāḥ / navāsaḥ¹
Vocative नव
nava
नवौ / नवा¹
navau / navā¹
नवाः / नवासः¹
navāḥ / navāsaḥ¹
Accusative नवम्
navam
नवौ / नवा¹
navau / navā¹
नवान्
navān
Instrumental नवेन
navena
नवाभ्याम्
navābhyām
नवैः / नवेभिः¹
navaiḥ / navebhiḥ¹
Dative नवाय
navāya
नवाभ्याम्
navābhyām
नवेभ्यः
navebhyaḥ
Ablative नवात्
navāt
नवाभ्याम्
navābhyām
नवेभ्यः
navebhyaḥ
Genitive नवस्य
navasya
नवयोः
navayoḥ
नवानाम्
navānām
Locative नवे
nave
नवयोः
navayoḥ
नवेषु
naveṣu
Notes
  • ¹Vedic

Etymology 4[edit]

See नवन् (návan, nine).

Numeral[edit]

नव (náva)

  1. in त्रिणव (tri-ṇava) and in compounds: nine
Derived terms[edit]

References[edit]