पलित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit पलित (palitá).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /pə.lɪt̪/, [pɐ.lɪt̪]

Adjective[edit]

पलित (palit) (indeclinable)

  1. (rare, formal) grey, gray-haired, aged, old

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *palHtás ~ parHtás, from Proto-Indo-European *polH-tós, from *pelH- (gray, pale). Cognate with Latin pallidus, Ancient Greek πελιτνός (pelitnós), Old Armenian ալիք (alikʻ, wave, gray hair). Also compare Hurrian 𒉺𒊑𒋫𒀭𒉡 (pa-ri-ta-an-nu /⁠parita-nnu⁠/), an ancient borrowing from Old Indo-Aryan.

Pronunciation[edit]

Adjective[edit]

पलित (palitá) stem

  1. grey, hoary, old, aged

Declension[edit]

Masculine a-stem declension of पलित (palitá)
Singular Dual Plural
Nominative पलितः
palitáḥ
पलितौ / पलिता¹
palitaú / palitā́¹
पलिताः / पलितासः¹
palitā́ḥ / palitā́saḥ¹
Vocative पलित
pálita
पलितौ / पलिता¹
pálitau / pálitā¹
पलिताः / पलितासः¹
pálitāḥ / pálitāsaḥ¹
Accusative पलितम्
palitám
पलितौ / पलिता¹
palitaú / palitā́¹
पलितान्
palitā́n
Instrumental पलितेन
paliténa
पलिताभ्याम्
palitā́bhyām
पलितैः / पलितेभिः¹
palitaíḥ / palitébhiḥ¹
Dative पलिताय
palitā́ya
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Ablative पलितात्
palitā́t
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Genitive पलितस्य
palitásya
पलितयोः
palitáyoḥ
पलितानाम्
palitā́nām
Locative पलिते
palité
पलितयोः
palitáyoḥ
पलितेषु
palitéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पलिक्नी (páliknī)
Singular Dual Plural
Nominative पलिक्नी
páliknī
पलिक्न्यौ / पलिक्नी¹
páliknyau / páliknī¹
पलिक्न्यः / पलिक्नीः¹
páliknyaḥ / páliknīḥ¹
Vocative पलिक्नि
pálikni
पलिक्न्यौ / पलिक्नी¹
páliknyau / páliknī¹
पलिक्न्यः / पलिक्नीः¹
páliknyaḥ / páliknīḥ¹
Accusative पलिक्नीम्
páliknīm
पलिक्न्यौ / पलिक्नी¹
páliknyau / páliknī¹
पलिक्नीः
páliknīḥ
Instrumental पलिक्न्या
páliknyā
पलिक्नीभ्याम्
páliknībhyām
पलिक्नीभिः
páliknībhiḥ
Dative पलिक्न्यै
páliknyai
पलिक्नीभ्याम्
páliknībhyām
पलिक्नीभ्यः
páliknībhyaḥ
Ablative पलिक्न्याः / पलिक्न्यै²
páliknyāḥ / páliknyai²
पलिक्नीभ्याम्
páliknībhyām
पलिक्नीभ्यः
páliknībhyaḥ
Genitive पलिक्न्याः / पलिक्न्यै²
páliknyāḥ / páliknyai²
पलिक्न्योः
páliknyoḥ
पलिक्नीनाम्
páliknīnām
Locative पलिक्न्याम्
páliknyām
पलिक्न्योः
páliknyoḥ
पलिक्नीषु
páliknīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पलित (palitá)
Singular Dual Plural
Nominative पलितम्
palitám
पलिते
palité
पलितानि / पलिता¹
palitā́ni / palitā́¹
Vocative पलित
pálita
पलिते
pálite
पलितानि / पलिता¹
pálitāni / pálitā¹
Accusative पलितम्
palitám
पलिते
palité
पलितानि / पलिता¹
palitā́ni / palitā́¹
Instrumental पलितेन
paliténa
पलिताभ्याम्
palitā́bhyām
पलितैः / पलितेभिः¹
palitaíḥ / palitébhiḥ¹
Dative पलिताय
palitā́ya
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Ablative पलितात्
palitā́t
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Genitive पलितस्य
palitásya
पलितयोः
palitáyoḥ
पलितानाम्
palitā́nām
Locative पलिते
palité
पलितयोः
palitáyoḥ
पलितेषु
palitéṣu
Notes
  • ¹Vedic

Noun[edit]

पलित (palitá) stemn

  1. grey hair (also in plural)
  2. a tuft of hair
  3. mud, mire
  4. heat, burning

Declension[edit]

Neuter a-stem declension of पलित (palitá)
Singular Dual Plural
Nominative पलितम्
palitám
पलिते
palité
पलितानि / पलिता¹
palitā́ni / palitā́¹
Vocative पलित
pálita
पलिते
pálite
पलितानि / पलिता¹
pálitāni / pálitā¹
Accusative पलितम्
palitám
पलिते
palité
पलितानि / पलिता¹
palitā́ni / palitā́¹
Instrumental पलितेन
paliténa
पलिताभ्याम्
palitā́bhyām
पलितैः / पलितेभिः¹
palitaíḥ / palitébhiḥ¹
Dative पलिताय
palitā́ya
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Ablative पलितात्
palitā́t
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Genitive पलितस्य
palitásya
पलितयोः
palitáyoḥ
पलितानाम्
palitā́nām
Locative पलिते
palité
पलितयोः
palitáyoḥ
पलितेषु
palitéṣu
Notes
  • ¹Vedic

Proper noun[edit]

पलित (palitá) stemm

  1. name of a mouse
  2. name of a prince

Declension[edit]

Masculine a-stem declension of पलित (palitá)
Singular Dual Plural
Nominative पलितः
palitáḥ
पलितौ / पलिता¹
palitaú / palitā́¹
पलिताः / पलितासः¹
palitā́ḥ / palitā́saḥ¹
Vocative पलित
pálita
पलितौ / पलिता¹
pálitau / pálitā¹
पलिताः / पलितासः¹
pálitāḥ / pálitāsaḥ¹
Accusative पलितम्
palitám
पलितौ / पलिता¹
palitaú / palitā́¹
पलितान्
palitā́n
Instrumental पलितेन
paliténa
पलिताभ्याम्
palitā́bhyām
पलितैः / पलितेभिः¹
palitaíḥ / palitébhiḥ¹
Dative पलिताय
palitā́ya
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Ablative पलितात्
palitā́t
पलिताभ्याम्
palitā́bhyām
पलितेभ्यः
palitébhyaḥ
Genitive पलितस्य
palitásya
पलितयोः
palitáyoḥ
पलितानाम्
palitā́nām
Locative पलिते
palité
पलितयोः
palitáyoḥ
पलितेषु
palitéṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]