मानसिक

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit मानसिक (mānasika).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /mɑːn.sɪk/, [mä̃ːn̪.s̪ɪk]

Adjective[edit]

मानसिक (mānsik) (indeclinable)

  1. mental, of or pertaining to the mind

Derived terms[edit]

Marathi[edit]

Etymology[edit]

Learned borrowing from Sanskrit मानसिक (mānasika).

Pronunciation[edit]

  • IPA(key): /man.sik/, [man.siːk]

Adjective[edit]

मानसिक (mānsik)

  1. mental, of or pertaining to the mind

Derived terms[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From मनस् (manas) +‎ -इक (-ika).

Pronunciation[edit]

Adjective[edit]

मानसिक (mānasika)

  1. committed only in thought
  2. conceived only in the mind, imaginary

Declension[edit]

Masculine a-stem declension of मानसिक (mānasika)
Singular Dual Plural
Nominative मानसिकः
mānasikaḥ
मानसिकौ
mānasikau
मानसिकाः / मानसिकासः¹
mānasikāḥ / mānasikāsaḥ¹
Vocative मानसिक
mānasika
मानसिकौ
mānasikau
मानसिकाः / मानसिकासः¹
mānasikāḥ / mānasikāsaḥ¹
Accusative मानसिकम्
mānasikam
मानसिकौ
mānasikau
मानसिकान्
mānasikān
Instrumental मानसिकेन
mānasikena
मानसिकाभ्याम्
mānasikābhyām
मानसिकैः / मानसिकेभिः¹
mānasikaiḥ / mānasikebhiḥ¹
Dative मानसिकाय
mānasikāya
मानसिकाभ्याम्
mānasikābhyām
मानसिकेभ्यः
mānasikebhyaḥ
Ablative मानसिकात्
mānasikāt
मानसिकाभ्याम्
mānasikābhyām
मानसिकेभ्यः
mānasikebhyaḥ
Genitive मानसिकस्य
mānasikasya
मानसिकयोः
mānasikayoḥ
मानसिकानाम्
mānasikānām
Locative मानसिके
mānasike
मानसिकयोः
mānasikayoḥ
मानसिकेषु
mānasikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of मानसिकी (mānasikī)
Singular Dual Plural
Nominative मानसिकी
mānasikī
मानसिक्यौ / मानसिकी¹
mānasikyau / mānasikī¹
मानसिक्यः / मानसिकीः¹
mānasikyaḥ / mānasikīḥ¹
Vocative मानसिकि
mānasiki
मानसिक्यौ / मानसिकी¹
mānasikyau / mānasikī¹
मानसिक्यः / मानसिकीः¹
mānasikyaḥ / mānasikīḥ¹
Accusative मानसिकीम्
mānasikīm
मानसिक्यौ / मानसिकी¹
mānasikyau / mānasikī¹
मानसिकीः
mānasikīḥ
Instrumental मानसिक्या
mānasikyā
मानसिकीभ्याम्
mānasikībhyām
मानसिकीभिः
mānasikībhiḥ
Dative मानसिक्यै
mānasikyai
मानसिकीभ्याम्
mānasikībhyām
मानसिकीभ्यः
mānasikībhyaḥ
Ablative मानसिक्याः
mānasikyāḥ
मानसिकीभ्याम्
mānasikībhyām
मानसिकीभ्यः
mānasikībhyaḥ
Genitive मानसिक्याः
mānasikyāḥ
मानसिक्योः
mānasikyoḥ
मानसिकीनाम्
mānasikīnām
Locative मानसिक्याम्
mānasikyām
मानसिक्योः
mānasikyoḥ
मानसिकीषु
mānasikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of मानसिक (mānasika)
Singular Dual Plural
Nominative मानसिकम्
mānasikam
मानसिके
mānasike
मानसिकानि / मानसिका¹
mānasikāni / mānasikā¹
Vocative मानसिक
mānasika
मानसिके
mānasike
मानसिकानि / मानसिका¹
mānasikāni / mānasikā¹
Accusative मानसिकम्
mānasikam
मानसिके
mānasike
मानसिकानि / मानसिका¹
mānasikāni / mānasikā¹
Instrumental मानसिकेन
mānasikena
मानसिकाभ्याम्
mānasikābhyām
मानसिकैः / मानसिकेभिः¹
mānasikaiḥ / mānasikebhiḥ¹
Dative मानसिकाय
mānasikāya
मानसिकाभ्याम्
mānasikābhyām
मानसिकेभ्यः
mānasikebhyaḥ
Ablative मानसिकात्
mānasikāt
मानसिकाभ्याम्
mānasikābhyām
मानसिकेभ्यः
mānasikebhyaḥ
Genitive मानसिकस्य
mānasikasya
मानसिकयोः
mānasikayoḥ
मानसिकानाम्
mānasikānām
Locative मानसिके
mānasike
मानसिकयोः
mānasikayoḥ
मानसिकेषु
mānasikeṣu
Notes
  • ¹Vedic

References[edit]