रूपक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Chemical element
रू Next: ताम्र (tāmra) (ता)

Noun[edit]

रूपक (rūpakm (Urdu spelling روپگ)

  1. nickel

Declension[edit]

Proper noun[edit]

रूपक (rūpakm

  1. (Indian classical music) the name of a tala, having 7 matras split into 3 vibhags of 3, 2, and 2 matras, respectively
    Synonym: रूपक ताल (rūpak tāl)

Sanskrit[edit]

Adjective[edit]

रूपक (rūpaka)

  1. having form, figurative, metaphorical (Sāh.)

Declension[edit]

Masculine a-stem declension of रूपक
Nom. sg. रूपकः (rūpakaḥ)
Gen. sg. रूपकस्य (rūpakasya)
Singular Dual Plural
Nominative रूपकः (rūpakaḥ) रूपकौ (rūpakau) रूपकाः (rūpakāḥ)
Vocative रूपक (rūpaka) रूपकौ (rūpakau) रूपकाः (rūpakāḥ)
Accusative रूपकम् (rūpakam) रूपकौ (rūpakau) रूपकान् (rūpakān)
Instrumental रूपकेण (rūpakeṇa) रूपकाभ्याम् (rūpakābhyām) रूपकैः (rūpakaiḥ)
Dative रूपकाय (rūpakāya) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
Ablative रूपकात् (rūpakāt) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
Genitive रूपकस्य (rūpakasya) रूपकयोः (rūpakayoḥ) रूपकाणाम् (rūpakāṇām)
Locative रूपके (rūpake) रूपकयोः (rūpakayoḥ) रूपकेषु (rūpakeṣu)
Feminine ā-stem declension of रूपक
Nom. sg. रूपका (rūpakā)
Gen. sg. रूपकायाः (rūpakāyāḥ)
Singular Dual Plural
Nominative रूपका (rūpakā) रूपके (rūpake) रूपकाः (rūpakāḥ)
Vocative रूपके (rūpake) रूपके (rūpake) रूपकाः (rūpakāḥ)
Accusative रूपकाम् (rūpakām) रूपके (rūpake) रूपकाः (rūpakāḥ)
Instrumental रूपकया (rūpakayā) रूपकाभ्याम् (rūpakābhyām) रूपकाभिः (rūpakābhiḥ)
Dative रूपकायै (rūpakāyai) रूपकाभ्याम् (rūpakābhyām) रूपकाभ्यः (rūpakābhyaḥ)
Ablative रूपकायाः (rūpakāyāḥ) रूपकाभ्याम् (rūpakābhyām) रूपकाभ्यः (rūpakābhyaḥ)
Genitive रूपकायाः (rūpakāyāḥ) रूपकयोः (rūpakayoḥ) रूपकाणाम् (rūpakāṇām)
Locative रूपकायाम् (rūpakāyām) रूपकयोः (rūpakayoḥ) रूपकासु (rūpakāsu)
Neuter a-stem declension of रूपक
Nom. sg. रूपकम् (rūpakam)
Gen. sg. रूपकस्य (rūpakasya)
Singular Dual Plural
Nominative रूपकम् (rūpakam) रूपके (rūpake) रूपकाणि (rūpakāṇi)
Vocative रूपक (rūpaka) रूपके (rūpake) रूपकाणि (rūpakāṇi)
Accusative रूपकम् (rūpakam) रूपके (rūpake) रूपकाणि (rūpakāṇi)
Instrumental रूपकेण (rūpakeṇa) रूपकाभ्याम् (rūpakābhyām) रूपकैः (rūpakaiḥ)
Dative रूपकाय (rūpakāya) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
Ablative रूपकात् (rūpakāt) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
Genitive रूपकस्य (rūpakasya) रूपकयोः (rūpakayoḥ) रूपकाणाम् (rūpakāṇām)
Locative रूपके (rūpake) रूपकयोः (rūpakayoḥ) रूपकेषु (rūpakeṣu)

Noun[edit]

रूपक (rūpaka) stemm

  1. a certain coin (Var., Pañcat., etc.)
  2. (music) a kind of measure (Saṃgīt.)

Declension[edit]

Masculine a-stem declension of रूपक
Nom. sg. रूपकः (rūpakaḥ)
Gen. sg. रूपकस्य (rūpakasya)
Singular Dual Plural
Nominative रूपकः (rūpakaḥ) रूपकौ (rūpakau) रूपकाः (rūpakāḥ)
Vocative रूपक (rūpaka) रूपकौ (rūpakau) रूपकाः (rūpakāḥ)
Accusative रूपकम् (rūpakam) रूपकौ (rūpakau) रूपकान् (rūpakān)
Instrumental रूपकेण (rūpakeṇa) रूपकाभ्याम् (rūpakābhyām) रूपकैः (rūpakaiḥ)
Dative रूपकाय (rūpakāya) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
Ablative रूपकात् (rūpakāt) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
Genitive रूपकस्य (rūpakasya) रूपकयोः (rūpakayoḥ) रूपकाणाम् (rūpakāṇām)
Locative रूपके (rūpake) रूपकयोः (rūpakayoḥ) रूपकेषु (rūpakeṣu)

Noun[edit]

रूपक (rūpaka) stemn

  1. form, shape, appearance (MBh., Kāv., etc.)
  2. likeness, image (AitBr., Kathās.)
  3. sign, symptom (W.)
  4. kind, species (MaitrUp.)
  5. figure of speech, metaphor, simile, comparison (Kāvyād., Sāh., etc.)
  6. drama, play (Daśar., Sāh., etc.)
  7. a certain weight (L.)

Declension[edit]

Neuter a-stem declension of रूपक
Nom. sg. रूपकम् (rūpakam)
Gen. sg. रूपकस्य (rūpakasya)
Singular Dual Plural
Nominative रूपकम् (rūpakam) रूपके (rūpake) रूपकाणि (rūpakāṇi)
Vocative रूपक (rūpaka) रूपके (rūpake) रूपकाणि (rūpakāṇi)
Accusative रूपकम् (rūpakam) रूपके (rūpake) रूपकाणि (rūpakāṇi)
Instrumental रूपकेण (rūpakeṇa) रूपकाभ्याम् (rūpakābhyām) रूपकैः (rūpakaiḥ)
Dative रूपकाय (rūpakāya) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
Ablative रूपकात् (rūpakāt) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
Genitive रूपकस्य (rūpakasya) रूपकयोः (rūpakayoḥ) रूपकाणाम् (rūpakāṇām)
Locative रूपके (rūpake) रूपकयोः (rūpakayoḥ) रूपकेषु (rūpakeṣu)

Descendants[edit]

  • Telugu: రూపకము (rūpakamu)

References[edit]