विशेषण

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit विशेषण (viśeṣaṇa).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɪ.ʃeː.ʂəɳ/, [ʋɪ.ʃeː.ʃə̃ɳ]

Adjective[edit]

विशेषण (viśeṣaṇ) (indeclinable, Urdu spelling وشيشن‎) (rare, formal)

  1. distinguishing, discriminative, specifying, qualifying

Noun[edit]

विशेषण (viśeṣaṇm (Urdu spelling وشيشن‎)

  1. the act of distinguishing, distinction, discrimination, particularisation
  2. a distinguishing mark or attribute
  3. (grammar) an adjective
  4. a species, kind

Declension[edit]

Related terms[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From वि- (vi-) +‎ शिष् (śiṣ, root) +‎ -अन (-ana).

Pronunciation[edit]

Adjective[edit]

विशेषण (viśeṣaṇa)

  1. distinguishing, discriminative, specifying, qualifying
  2. distinctive (as a property)

Declension[edit]

Masculine a-stem declension of विशेषण (viśeṣaṇa)
Singular Dual Plural
Nominative विशेषणः
viśeṣaṇaḥ
विशेषणौ
viśeṣaṇau
विशेषणाः / विशेषणासः¹
viśeṣaṇāḥ / viśeṣaṇāsaḥ¹
Vocative विशेषण
viśeṣaṇa
विशेषणौ
viśeṣaṇau
विशेषणाः / विशेषणासः¹
viśeṣaṇāḥ / viśeṣaṇāsaḥ¹
Accusative विशेषणम्
viśeṣaṇam
विशेषणौ
viśeṣaṇau
विशेषणान्
viśeṣaṇān
Instrumental विशेषणेन
viśeṣaṇena
विशेषणाभ्याम्
viśeṣaṇābhyām
विशेषणैः / विशेषणेभिः¹
viśeṣaṇaiḥ / viśeṣaṇebhiḥ¹
Dative विशेषणाय
viśeṣaṇāya
विशेषणाभ्याम्
viśeṣaṇābhyām
विशेषणेभ्यः
viśeṣaṇebhyaḥ
Ablative विशेषणात्
viśeṣaṇāt
विशेषणाभ्याम्
viśeṣaṇābhyām
विशेषणेभ्यः
viśeṣaṇebhyaḥ
Genitive विशेषणस्य
viśeṣaṇasya
विशेषणयोः
viśeṣaṇayoḥ
विशेषणानाम्
viśeṣaṇānām
Locative विशेषणे
viśeṣaṇe
विशेषणयोः
viśeṣaṇayoḥ
विशेषणेषु
viśeṣaṇeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of विशेषणी (viśeṣaṇī)
Singular Dual Plural
Nominative विशेषणी
viśeṣaṇī
विशेषण्यौ / विशेषणी¹
viśeṣaṇyau / viśeṣaṇī¹
विशेषण्यः / विशेषणीः¹
viśeṣaṇyaḥ / viśeṣaṇīḥ¹
Vocative विशेषणि
viśeṣaṇi
विशेषण्यौ / विशेषणी¹
viśeṣaṇyau / viśeṣaṇī¹
विशेषण्यः / विशेषणीः¹
viśeṣaṇyaḥ / viśeṣaṇīḥ¹
Accusative विशेषणीम्
viśeṣaṇīm
विशेषण्यौ / विशेषणी¹
viśeṣaṇyau / viśeṣaṇī¹
विशेषणीः
viśeṣaṇīḥ
Instrumental विशेषण्या
viśeṣaṇyā
विशेषणीभ्याम्
viśeṣaṇībhyām
विशेषणीभिः
viśeṣaṇībhiḥ
Dative विशेषण्यै
viśeṣaṇyai
विशेषणीभ्याम्
viśeṣaṇībhyām
विशेषणीभ्यः
viśeṣaṇībhyaḥ
Ablative विशेषण्याः
viśeṣaṇyāḥ
विशेषणीभ्याम्
viśeṣaṇībhyām
विशेषणीभ्यः
viśeṣaṇībhyaḥ
Genitive विशेषण्याः
viśeṣaṇyāḥ
विशेषण्योः
viśeṣaṇyoḥ
विशेषणीनाम्
viśeṣaṇīnām
Locative विशेषण्याम्
viśeṣaṇyām
विशेषण्योः
viśeṣaṇyoḥ
विशेषणीषु
viśeṣaṇīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of विशेषण (viśeṣaṇa)
Singular Dual Plural
Nominative विशेषणम्
viśeṣaṇam
विशेषणे
viśeṣaṇe
विशेषणानि / विशेषणा¹
viśeṣaṇāni / viśeṣaṇā¹
Vocative विशेषण
viśeṣaṇa
विशेषणे
viśeṣaṇe
विशेषणानि / विशेषणा¹
viśeṣaṇāni / viśeṣaṇā¹
Accusative विशेषणम्
viśeṣaṇam
विशेषणे
viśeṣaṇe
विशेषणानि / विशेषणा¹
viśeṣaṇāni / viśeṣaṇā¹
Instrumental विशेषणेन
viśeṣaṇena
विशेषणाभ्याम्
viśeṣaṇābhyām
विशेषणैः / विशेषणेभिः¹
viśeṣaṇaiḥ / viśeṣaṇebhiḥ¹
Dative विशेषणाय
viśeṣaṇāya
विशेषणाभ्याम्
viśeṣaṇābhyām
विशेषणेभ्यः
viśeṣaṇebhyaḥ
Ablative विशेषणात्
viśeṣaṇāt
विशेषणाभ्याम्
viśeṣaṇābhyām
विशेषणेभ्यः
viśeṣaṇebhyaḥ
Genitive विशेषणस्य
viśeṣaṇasya
विशेषणयोः
viśeṣaṇayoḥ
विशेषणानाम्
viśeṣaṇānām
Locative विशेषणे
viśeṣaṇe
विशेषणयोः
viśeṣaṇayoḥ
विशेषणेषु
viśeṣaṇeṣu
Notes
  • ¹Vedic

Noun[edit]

विशेषण (viśeṣaṇan

  1. the act of distinguishing, distinction, discrimination, particularisation
  2. a distinguishing mark or attribute; a difference
    • c. 150 CE – 250 CE, Nāgārjuna, Mūlamadhyamakakārikā 25.19:
      न संसारस्य निर्वाणात् किंचिद् अस्ति विशेषणम्
      न निर्वाणस्य संसारात् किंचिद् अस्ति विशेषणम्
      na saṃsārasya nirvāṇāt kiṃcid asti viśeṣaṇam .
      na nirvāṇasya saṃsārāt kiṃcid asti viśeṣaṇam .
      Not a bit about samsara is the difference from nirvana.
      Not a bit about nirvana is the difference from samsara.
  3. (grammar) a word which particularises or defines; an adjective
  4. a species, kind
  5. surpassing, excelling
  6. (rhetoric) a figure of speech in which the excellence of a thing is implied by comparing it to some highly prized object

Declension[edit]

Neuter a-stem declension of विशेषण (viśeṣaṇa)
Singular Dual Plural
Nominative विशेषणम्
viśeṣaṇam
विशेषणे
viśeṣaṇe
विशेषणानि / विशेषणा¹
viśeṣaṇāni / viśeṣaṇā¹
Vocative विशेषण
viśeṣaṇa
विशेषणे
viśeṣaṇe
विशेषणानि / विशेषणा¹
viśeṣaṇāni / viśeṣaṇā¹
Accusative विशेषणम्
viśeṣaṇam
विशेषणे
viśeṣaṇe
विशेषणानि / विशेषणा¹
viśeṣaṇāni / viśeṣaṇā¹
Instrumental विशेषणेन
viśeṣaṇena
विशेषणाभ्याम्
viśeṣaṇābhyām
विशेषणैः / विशेषणेभिः¹
viśeṣaṇaiḥ / viśeṣaṇebhiḥ¹
Dative विशेषणाय
viśeṣaṇāya
विशेषणाभ्याम्
viśeṣaṇābhyām
विशेषणेभ्यः
viśeṣaṇebhyaḥ
Ablative विशेषणात्
viśeṣaṇāt
विशेषणाभ्याम्
viśeṣaṇābhyām
विशेषणेभ्यः
viśeṣaṇebhyaḥ
Genitive विशेषणस्य
viśeṣaṇasya
विशेषणयोः
viśeṣaṇayoḥ
विशेषणानाम्
viśeṣaṇānām
Locative विशेषणे
viśeṣaṇe
विशेषणयोः
viśeṣaṇayoḥ
विशेषणेषु
viśeṣaṇeṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]