शीघ्र

From Wiktionary, the free dictionary
Archived revision by NadandoBot (talk | contribs) as of 05:47, 16 October 2019.
Jump to navigation Jump to search

Hindi

Adverb

शीघ्र (śīghra)

  1. soon, immediately, presently

Synonyms


Sanskrit

Etymology

From Proto-Indo-Aryan *śiHgʰrás, from Proto-Indo-Iranian *ćiHgʰrás, from Proto-Indo-European *ḱeygʰ- (fast). Cognate with Old Armenian սէգ (sēg), Russian сигать (sigatʹ, to jump), Old English hīgian (whence English hie).

Pronunciation

Adjective

शीघ्र (śīghrá) stem

  1. quick, rapid, speedy

Declension

Masculine a-stem declension of शीघ्र (śīghrá)
Singular Dual Plural
Nominative शीघ्रः
śīghráḥ
शीघ्रौ / शीघ्रा¹
śīghraú / śīghrā́¹
शीघ्राः / शीघ्रासः¹
śīghrā́ḥ / śīghrā́saḥ¹
Vocative शीघ्र
śī́ghra
शीघ्रौ / शीघ्रा¹
śī́ghrau / śī́ghrā¹
शीघ्राः / शीघ्रासः¹
śī́ghrāḥ / śī́ghrāsaḥ¹
Accusative शीघ्रम्
śīghrám
शीघ्रौ / शीघ्रा¹
śīghraú / śīghrā́¹
शीघ्रान्
śīghrā́n
Instrumental शीघ्रेण
śīghréṇa
शीघ्राभ्याम्
śīghrā́bhyām
शीघ्रैः / शीघ्रेभिः¹
śīghraíḥ / śīghrébhiḥ¹
Dative शीघ्राय
śīghrā́ya
शीघ्राभ्याम्
śīghrā́bhyām
शीघ्रेभ्यः
śīghrébhyaḥ
Ablative शीघ्रात्
śīghrā́t
शीघ्राभ्याम्
śīghrā́bhyām
शीघ्रेभ्यः
śīghrébhyaḥ
Genitive शीघ्रस्य
śīghrásya
शीघ्रयोः
śīghráyoḥ
शीघ्राणाम्
śīghrā́ṇām
Locative शीघ्रे
śīghré
शीघ्रयोः
śīghráyoḥ
शीघ्रेषु
śīghréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शीघ्रा (śīghrā́)
Singular Dual Plural
Nominative शीघ्रा
śīghrā́
शीघ्रे
śīghré
शीघ्राः
śīghrā́ḥ
Vocative शीघ्रे
śī́ghre
शीघ्रे
śī́ghre
शीघ्राः
śī́ghrāḥ
Accusative शीघ्राम्
śīghrā́m
शीघ्रे
śīghré
शीघ्राः
śīghrā́ḥ
Instrumental शीघ्रया / शीघ्रा¹
śīghráyā / śīghrā́¹
शीघ्राभ्याम्
śīghrā́bhyām
शीघ्राभिः
śīghrā́bhiḥ
Dative शीघ्रायै
śīghrā́yai
शीघ्राभ्याम्
śīghrā́bhyām
शीघ्राभ्यः
śīghrā́bhyaḥ
Ablative शीघ्रायाः / शीघ्रायै²
śīghrā́yāḥ / śīghrā́yai²
शीघ्राभ्याम्
śīghrā́bhyām
शीघ्राभ्यः
śīghrā́bhyaḥ
Genitive शीघ्रायाः / शीघ्रायै²
śīghrā́yāḥ / śīghrā́yai²
शीघ्रयोः
śīghráyoḥ
शीघ्राणाम्
śīghrā́ṇām
Locative शीघ्रायाम्
śīghrā́yām
शीघ्रयोः
śīghráyoḥ
शीघ्रासु
śīghrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शीघ्र (śīghrá)
Singular Dual Plural
Nominative शीघ्रम्
śīghrám
शीघ्रे
śīghré
शीघ्राणि / शीघ्रा¹
śīghrā́ṇi / śīghrā́¹
Vocative शीघ्र
śī́ghra
शीघ्रे
śī́ghre
शीघ्राणि / शीघ्रा¹
śī́ghrāṇi / śī́ghrā¹
Accusative शीघ्रम्
śīghrám
शीघ्रे
śīghré
शीघ्राणि / शीघ्रा¹
śīghrā́ṇi / śīghrā́¹
Instrumental शीघ्रेण
śīghréṇa
शीघ्राभ्याम्
śīghrā́bhyām
शीघ्रैः / शीघ्रेभिः¹
śīghraíḥ / śīghrébhiḥ¹
Dative शीघ्राय
śīghrā́ya
शीघ्राभ्याम्
śīghrā́bhyām
शीघ्रेभ्यः
śīghrébhyaḥ
Ablative शीघ्रात्
śīghrā́t
शीघ्राभ्याम्
śīghrā́bhyām
शीघ्रेभ्यः
śīghrébhyaḥ
Genitive शीघ्रस्य
śīghrásya
शीघ्रयोः
śīghráyoḥ
शीघ्राणाम्
śīghrā́ṇām
Locative शीघ्रे
śīghré
शीघ्रयोः
śīghráyoḥ
शीघ्रेषु
śīghréṣu
Notes
  • ¹Vedic

Noun

शीघ्र (śīghra) stemm or n

  1. m a name
    1. of a son of अग्नि-वर्ण (agni-varṇa)
    2. of वायु (vāyú, wind)
    3. of a river
  2. n (astronomy) conjunction
  3. n the root of Andropogon muricatus

Declension

Masculine a-stem declension of शीघ्र
Nom. sg. शीघ्रः (śīghraḥ)
Gen. sg. शीघ्रस्य (śīghrasya)
Singular Dual Plural
Nominative शीघ्रः (śīghraḥ) शीघ्रौ (śīghrau) शीघ्राः (śīghrāḥ)
Vocative शीघ्र (śīghra) शीघ्रौ (śīghrau) शीघ्राः (śīghrāḥ)
Accusative शीघ्रम् (śīghram) शीघ्रौ (śīghrau) शीघ्रान् (śīghrān)
Instrumental शीघ्रेण (śīghreṇa) शीघ्राभ्याम् (śīghrābhyām) शीघ्रैः (śīghraiḥ)
Dative शीघ्राय (śīghrāya) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
Ablative शीघ्रात् (śīghrāt) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
Genitive शीघ्रस्य (śīghrasya) शीघ्रयोः (śīghrayoḥ) शीघ्राणाम् (śīghrāṇām)
Locative शीघ्रे (śīghre) शीघ्रयोः (śīghrayoḥ) शीघ्रेषु (śīghreṣu)
Neuter a-stem declension of शीघ्र
Nom. sg. शीघ्रम् (śīghram)
Gen. sg. शीघ्रस्य (śīghrasya)
Singular Dual Plural
Nominative शीघ्रम् (śīghram) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
Vocative शीघ्र (śīghra) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
Accusative शीघ्रम् (śīghram) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
Instrumental शीघ्रेण (śīghreṇa) शीघ्राभ्याम् (śīghrābhyām) शीघ्रैः (śīghraiḥ)
Dative शीघ्राय (śīghrāya) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
Ablative शीघ्रात् (śīghrāt) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
Genitive शीघ्रस्य (śīghrasya) शीघ्रयोः (śīghrayoḥ) शीघ्राणाम् (śīghrāṇām)
Locative शीघ्रे (śīghre) शीघ्रयोः (śīghrayoḥ) शीघ्रेषु (śīghreṣu)

Descendants