स्पृष्ट

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit स्पृष्ट (spṛṣṭa)

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /spɾɪʂʈ/

Adjective[edit]

स्पृष्ट (spŕṣṭ) (indeclinable) (rare, formal)

  1. touched, felt with the hand
  2. affected or afflicted or possessed by
  3. defiled, tainted

Noun[edit]

स्पृष्ट (spŕṣṭm (grammar)

  1. the plosive and nasal consonants of Devanagari script, from ka to ma

Declension[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From स्पृश् (spṛś, to touch, root) +‎ -त (-ta).

Pronunciation[edit]

Adjective[edit]

स्पृष्ट (spṛṣṭa) stem

  1. touched, felt with the hand
  2. affected or afflicted or possessed by
  3. defiled, tainted
  4. (grammar) formed by complete contact of the organs of utterance

Declension[edit]

Masculine a-stem declension of स्पृष्ट (spṛṣṭa)
Singular Dual Plural
Nominative स्पृष्टः
spṛṣṭaḥ
स्पृष्टौ / स्पृष्टा¹
spṛṣṭau / spṛṣṭā¹
स्पृष्टाः / स्पृष्टासः¹
spṛṣṭāḥ / spṛṣṭāsaḥ¹
Vocative स्पृष्ट
spṛṣṭa
स्पृष्टौ / स्पृष्टा¹
spṛṣṭau / spṛṣṭā¹
स्पृष्टाः / स्पृष्टासः¹
spṛṣṭāḥ / spṛṣṭāsaḥ¹
Accusative स्पृष्टम्
spṛṣṭam
स्पृष्टौ / स्पृष्टा¹
spṛṣṭau / spṛṣṭā¹
स्पृष्टान्
spṛṣṭān
Instrumental स्पृष्टेन
spṛṣṭena
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टैः / स्पृष्टेभिः¹
spṛṣṭaiḥ / spṛṣṭebhiḥ¹
Dative स्पृष्टाय
spṛṣṭāya
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टेभ्यः
spṛṣṭebhyaḥ
Ablative स्पृष्टात्
spṛṣṭāt
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टेभ्यः
spṛṣṭebhyaḥ
Genitive स्पृष्टस्य
spṛṣṭasya
स्पृष्टयोः
spṛṣṭayoḥ
स्पृष्टानाम्
spṛṣṭānām
Locative स्पृष्टे
spṛṣṭe
स्पृष्टयोः
spṛṣṭayoḥ
स्पृष्टेषु
spṛṣṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्पृष्टा (spṛṣṭā)
Singular Dual Plural
Nominative स्पृष्टा
spṛṣṭā
स्पृष्टे
spṛṣṭe
स्पृष्टाः
spṛṣṭāḥ
Vocative स्पृष्टे
spṛṣṭe
स्पृष्टे
spṛṣṭe
स्पृष्टाः
spṛṣṭāḥ
Accusative स्पृष्टाम्
spṛṣṭām
स्पृष्टे
spṛṣṭe
स्पृष्टाः
spṛṣṭāḥ
Instrumental स्पृष्टया / स्पृष्टा¹
spṛṣṭayā / spṛṣṭā¹
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टाभिः
spṛṣṭābhiḥ
Dative स्पृष्टायै
spṛṣṭāyai
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टाभ्यः
spṛṣṭābhyaḥ
Ablative स्पृष्टायाः / स्पृष्टायै²
spṛṣṭāyāḥ / spṛṣṭāyai²
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टाभ्यः
spṛṣṭābhyaḥ
Genitive स्पृष्टायाः / स्पृष्टायै²
spṛṣṭāyāḥ / spṛṣṭāyai²
स्पृष्टयोः
spṛṣṭayoḥ
स्पृष्टानाम्
spṛṣṭānām
Locative स्पृष्टायाम्
spṛṣṭāyām
स्पृष्टयोः
spṛṣṭayoḥ
स्पृष्टासु
spṛṣṭāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्पृष्ट (spṛṣṭa)
Singular Dual Plural
Nominative स्पृष्टम्
spṛṣṭam
स्पृष्टे
spṛṣṭe
स्पृष्टानि / स्पृष्टा¹
spṛṣṭāni / spṛṣṭā¹
Vocative स्पृष्ट
spṛṣṭa
स्पृष्टे
spṛṣṭe
स्पृष्टानि / स्पृष्टा¹
spṛṣṭāni / spṛṣṭā¹
Accusative स्पृष्टम्
spṛṣṭam
स्पृष्टे
spṛṣṭe
स्पृष्टानि / स्पृष्टा¹
spṛṣṭāni / spṛṣṭā¹
Instrumental स्पृष्टेन
spṛṣṭena
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टैः / स्पृष्टेभिः¹
spṛṣṭaiḥ / spṛṣṭebhiḥ¹
Dative स्पृष्टाय
spṛṣṭāya
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टेभ्यः
spṛṣṭebhyaḥ
Ablative स्पृष्टात्
spṛṣṭāt
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टेभ्यः
spṛṣṭebhyaḥ
Genitive स्पृष्टस्य
spṛṣṭasya
स्पृष्टयोः
spṛṣṭayoḥ
स्पृष्टानाम्
spṛṣṭānām
Locative स्पृष्टे
spṛṣṭe
स्पृष्टयोः
spṛṣṭayoḥ
स्पृष्टेषु
spṛṣṭeṣu
Notes
  • ¹Vedic

Noun[edit]

स्पृष्ट (spṛṣṭa) stemm

  1. the plosive and nasal consonants of Devanagari script, from ka to ma

Declension[edit]

Masculine a-stem declension of स्पृष्ट (spṛṣṭa)
Singular Dual Plural
Nominative स्पृष्टः
spṛṣṭaḥ
स्पृष्टौ / स्पृष्टा¹
spṛṣṭau / spṛṣṭā¹
स्पृष्टाः / स्पृष्टासः¹
spṛṣṭāḥ / spṛṣṭāsaḥ¹
Vocative स्पृष्ट
spṛṣṭa
स्पृष्टौ / स्पृष्टा¹
spṛṣṭau / spṛṣṭā¹
स्पृष्टाः / स्पृष्टासः¹
spṛṣṭāḥ / spṛṣṭāsaḥ¹
Accusative स्पृष्टम्
spṛṣṭam
स्पृष्टौ / स्पृष्टा¹
spṛṣṭau / spṛṣṭā¹
स्पृष्टान्
spṛṣṭān
Instrumental स्पृष्टेन
spṛṣṭena
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टैः / स्पृष्टेभिः¹
spṛṣṭaiḥ / spṛṣṭebhiḥ¹
Dative स्पृष्टाय
spṛṣṭāya
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टेभ्यः
spṛṣṭebhyaḥ
Ablative स्पृष्टात्
spṛṣṭāt
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टेभ्यः
spṛṣṭebhyaḥ
Genitive स्पृष्टस्य
spṛṣṭasya
स्पृष्टयोः
spṛṣṭayoḥ
स्पृष्टानाम्
spṛṣṭānām
Locative स्पृष्टे
spṛṣṭe
स्पृष्टयोः
spṛṣṭayoḥ
स्पृष्टेषु
spṛṣṭeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: स्पृष्ट (spŕṣṭ) (learned)

References[edit]