संलग्न: difference between revisions

From Wiktionary, the free dictionary
Jump to navigation Jump to search
Content deleted Content added
SodhakSH (talk | contribs)
→‎Etymology: उपसर्ग - सम्
Tags: Mobile edit Mobile web edit Advanced mobile edit
SodhakSH (talk | contribs)
→‎Etymology: Well there is a root संलग् also so it's possible that this word is from संलग् + -न. That's why I used T:con
Tags: Mobile edit Mobile web edit Advanced mobile edit
Line 27: Line 27:


===Etymology===
===Etymology===
From {{pre|sa|सम्|लग्न}}.
From {{con|sa|सम्|लग्|न}}.


===Pronunciation===
===Pronunciation===

Revision as of 17:19, 12 January 2021

Hindi

Etymology

Learned borrowing from Sanskrit संलग्न (saṃlagna). Synchronically analysable as सम्- (sam-) +‎ लग्न (lagna).

Pronunciation

  • (Delhi) IPA(key): /sən.ləɡ.nᵊ/, [sɐ̃n.lɐɡ.nᵊ]

Adjective

संलग्न (sanlagna) (indeclinable, Urdu spelling سنلگن)

  1. attached, enclosed (documents, letters etc.)
  2. adjoining (house, region, etc.)

References


Sanskrit

Alternative scripts

Etymology

From सम्- (sam-) +‎ लग् (lag) +‎ -न (-na).

Pronunciation

Adjective

संलग्न (saṃlagna) stem

  1. closely attached, adhering, being in contact with, sticking to or in, fallen into
  2. fighting hand to hand
  3. proceeding from or out of

Declension

Masculine a-stem declension of संलग्न (saṃlagna)
Singular Dual Plural
Nominative संलग्नः
saṃlagnaḥ
संलग्नौ / संलग्ना¹
saṃlagnau / saṃlagnā¹
संलग्नाः / संलग्नासः¹
saṃlagnāḥ / saṃlagnāsaḥ¹
Vocative संलग्न
saṃlagna
संलग्नौ / संलग्ना¹
saṃlagnau / saṃlagnā¹
संलग्नाः / संलग्नासः¹
saṃlagnāḥ / saṃlagnāsaḥ¹
Accusative संलग्नम्
saṃlagnam
संलग्नौ / संलग्ना¹
saṃlagnau / saṃlagnā¹
संलग्नान्
saṃlagnān
Instrumental संलग्नेन
saṃlagnena
संलग्नाभ्याम्
saṃlagnābhyām
संलग्नैः / संलग्नेभिः¹
saṃlagnaiḥ / saṃlagnebhiḥ¹
Dative संलग्नाय
saṃlagnāya
संलग्नाभ्याम्
saṃlagnābhyām
संलग्नेभ्यः
saṃlagnebhyaḥ
Ablative संलग्नात्
saṃlagnāt
संलग्नाभ्याम्
saṃlagnābhyām
संलग्नेभ्यः
saṃlagnebhyaḥ
Genitive संलग्नस्य
saṃlagnasya
संलग्नयोः
saṃlagnayoḥ
संलग्नानाम्
saṃlagnānām
Locative संलग्ने
saṃlagne
संलग्नयोः
saṃlagnayoḥ
संलग्नेषु
saṃlagneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of संलग्ना (saṃlagnā)
Singular Dual Plural
Nominative संलग्ना
saṃlagnā
संलग्ने
saṃlagne
संलग्नाः
saṃlagnāḥ
Vocative संलग्ने
saṃlagne
संलग्ने
saṃlagne
संलग्नाः
saṃlagnāḥ
Accusative संलग्नाम्
saṃlagnām
संलग्ने
saṃlagne
संलग्नाः
saṃlagnāḥ
Instrumental संलग्नया / संलग्ना¹
saṃlagnayā / saṃlagnā¹
संलग्नाभ्याम्
saṃlagnābhyām
संलग्नाभिः
saṃlagnābhiḥ
Dative संलग्नायै
saṃlagnāyai
संलग्नाभ्याम्
saṃlagnābhyām
संलग्नाभ्यः
saṃlagnābhyaḥ
Ablative संलग्नायाः / संलग्नायै²
saṃlagnāyāḥ / saṃlagnāyai²
संलग्नाभ्याम्
saṃlagnābhyām
संलग्नाभ्यः
saṃlagnābhyaḥ
Genitive संलग्नायाः / संलग्नायै²
saṃlagnāyāḥ / saṃlagnāyai²
संलग्नयोः
saṃlagnayoḥ
संलग्नानाम्
saṃlagnānām
Locative संलग्नायाम्
saṃlagnāyām
संलग्नयोः
saṃlagnayoḥ
संलग्नासु
saṃlagnāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संलग्न (saṃlagna)
Singular Dual Plural
Nominative संलग्नम्
saṃlagnam
संलग्ने
saṃlagne
संलग्नानि / संलग्ना¹
saṃlagnāni / saṃlagnā¹
Vocative संलग्न
saṃlagna
संलग्ने
saṃlagne
संलग्नानि / संलग्ना¹
saṃlagnāni / saṃlagnā¹
Accusative संलग्नम्
saṃlagnam
संलग्ने
saṃlagne
संलग्नानि / संलग्ना¹
saṃlagnāni / saṃlagnā¹
Instrumental संलग्नेन
saṃlagnena
संलग्नाभ्याम्
saṃlagnābhyām
संलग्नैः / संलग्नेभिः¹
saṃlagnaiḥ / saṃlagnebhiḥ¹
Dative संलग्नाय
saṃlagnāya
संलग्नाभ्याम्
saṃlagnābhyām
संलग्नेभ्यः
saṃlagnebhyaḥ
Ablative संलग्नात्
saṃlagnāt
संलग्नाभ्याम्
saṃlagnābhyām
संलग्नेभ्यः
saṃlagnebhyaḥ
Genitive संलग्नस्य
saṃlagnasya
संलग्नयोः
saṃlagnayoḥ
संलग्नानाम्
saṃlagnānām
Locative संलग्ने
saṃlagne
संलग्नयोः
saṃlagnayoḥ
संलग्नेषु
saṃlagneṣu
Notes
  • ¹Vedic

References