वायु

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: वायू

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit वायु (vāyu).

Pronunciation

[edit]

Noun

[edit]

वायु (vāyuf (Urdu spelling وایو)

  1. (formal) air
    Synonyms: हवा (havā), समीर (samīr)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology 1

[edit]

    From Proto-Indo-Iranian *HwaHyúš, from Proto-Indo-European *h₂weh₁yús (wind, air), from *h₂weh₁- (to blow). Cognate with Avestan 𐬬𐬀𐬌𐬌𐬎 (vaiiu), Lithuanian vejas.

    Pronunciation

    [edit]

    Noun

    [edit]

    वायु (vāyú) stemm (root वा)

    1. wind
      • c. 1700 BCE – 1200 BCE, Ṛgveda 6.45.32:
        यस्य॑ वा॒योर्इव द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑।
        स॒द्यो दा॒नाय॒ मंह॑ते॥
        yásya vāyórívá dravádbhadrā́ rātíḥ sahasríṇī.
        sadyó dānā́ya máṃhate.
        Of whom, prompt as the wind, the liberal donation of thousands of cattle have been quickly given to me soliciting a gift.
    2. air (as one of the 5 elements)
    3. the wind of the body, a vital air
    4. (medicine) the windy humour or any morbid affection of it
    Declension
    [edit]
    Masculine u-stem declension of वायु (vāyú)
    Singular Dual Plural
    Nominative वायुः
    vāyúḥ
    वायू
    vāyū́
    वायवः
    vāyávaḥ
    Vocative वायो
    vā́yo
    वायू
    vā́yū
    वायवः
    vā́yavaḥ
    Accusative वायुम्
    vāyúm
    वायू
    vāyū́
    वायून्
    vāyū́n
    Instrumental वायुना / वाय्वा¹
    vāyúnā / vāyvā́¹
    वायुभ्याम्
    vāyúbhyām
    वायुभिः
    vāyúbhiḥ
    Dative वायवे / वाय्वे¹
    vāyáve / vāyvé¹
    वायुभ्याम्
    vāyúbhyām
    वायुभ्यः
    vāyúbhyaḥ
    Ablative वायोः / वाय्वः¹
    vāyóḥ / vāyváḥ¹
    वायुभ्याम्
    vāyúbhyām
    वायुभ्यः
    vāyúbhyaḥ
    Genitive वायोः / वाय्वः¹
    vāyóḥ / vāyváḥ¹
    वाय्वोः
    vāyvóḥ
    वायूनाम्
    vāyūnā́m
    Locative वायौ
    vāyaú
    वाय्वोः
    vāyvóḥ
    वायुषु
    vāyúṣu
    Notes
    • ¹Vedic

    Proper noun

    [edit]

    वायु (vāyú) stemm

    1. the god of the wind: Vayu
      • c. 1700 BCE – 1200 BCE, Ṛgveda 7.91.3:
        पीवो॑अन्नाँ रयि॒वृध॑: सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः ।
        ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नर॑: स्वप॒त्यानि॑ चक्रुः ॥
        pī́voannām̐ rayivṛ́dha: sumedhā́ḥ śvetáḥ siṣakti niyútāmabhiśrī́ḥ.
        vāyáve sámanaso ví tasthurvíśvénnára: svapatyā́ni cakruḥ.
        The white-complexioned Vāyu, intelligent, glorious with the Niyut steeds, favours those men who arewell fed, abounding in riches, for they with one mind stand everywhere, ready to worship him, and leaders of rites, they perform all the ceremonies, that are productive of excellent offspring.
    2. name of Vasu
    3. name of Daitya
    4. name of a Marut
    5. (in the plural) the Maruts
    Declension
    [edit]
    Masculine u-stem declension of वायु (vāyú)
    Singular Dual Plural
    Nominative वायुः
    vāyúḥ
    वायू
    vāyū́
    वायवः
    vāyávaḥ
    Vocative वायो
    vā́yo
    वायू
    vā́yū
    वायवः
    vā́yavaḥ
    Accusative वायुम्
    vāyúm
    वायू
    vāyū́
    वायून्
    vāyū́n
    Instrumental वायुना / वाय्वा¹
    vāyúnā / vāyvā́¹
    वायुभ्याम्
    vāyúbhyām
    वायुभिः
    vāyúbhiḥ
    Dative वायवे / वाय्वे¹
    vāyáve / vāyvé¹
    वायुभ्याम्
    vāyúbhyām
    वायुभ्यः
    vāyúbhyaḥ
    Ablative वायोः / वाय्वः¹
    vāyóḥ / vāyváḥ¹
    वायुभ्याम्
    vāyúbhyām
    वायुभ्यः
    vāyúbhyaḥ
    Genitive वायोः / वाय्वः¹
    vāyóḥ / vāyváḥ¹
    वाय्वोः
    vāyvóḥ
    वायूनाम्
    vāyūnā́m
    Locative वायौ
    vāyaú
    वाय्वोः
    vāyvóḥ
    वायुषु
    vāyúṣu
    Notes
    • ¹Vedic
    [edit]

    Derived terms

    [edit]

    Descendants

    [edit]

    Etymology 2

    [edit]

    From the root वै (vai).

    Adjective

    [edit]

    वायु (vāyú) stem

    1. tired, languid
    Declension
    [edit]
    Masculine u-stem declension of वायु (vāyú)
    Singular Dual Plural
    Nominative वायुः
    vāyúḥ
    वायू
    vāyū́
    वायवः
    vāyávaḥ
    Vocative वायो
    vā́yo
    वायू
    vā́yū
    वायवः
    vā́yavaḥ
    Accusative वायुम्
    vāyúm
    वायू
    vāyū́
    वायून्
    vāyū́n
    Instrumental वायुना / वाय्वा¹
    vāyúnā / vāyvā́¹
    वायुभ्याम्
    vāyúbhyām
    वायुभिः
    vāyúbhiḥ
    Dative वायवे / वाय्वे¹
    vāyáve / vāyvé¹
    वायुभ्याम्
    vāyúbhyām
    वायुभ्यः
    vāyúbhyaḥ
    Ablative वायोः / वाय्वः¹
    vāyóḥ / vāyváḥ¹
    वायुभ्याम्
    vāyúbhyām
    वायुभ्यः
    vāyúbhyaḥ
    Genitive वायोः / वाय्वः¹
    vāyóḥ / vāyváḥ¹
    वाय्वोः
    vāyvóḥ
    वायूनाम्
    vāyūnā́m
    Locative वायौ
    vāyaú
    वाय्वोः
    vāyvóḥ
    वायुषु
    vāyúṣu
    Notes
    • ¹Vedic
    Feminine u-stem declension of वायु (vāyú)
    Singular Dual Plural
    Nominative वायुः
    vāyúḥ
    वायू
    vāyū́
    वायवः
    vāyávaḥ
    Vocative वायो
    vā́yo
    वायू
    vā́yū
    वायवः
    vā́yavaḥ
    Accusative वायुम्
    vāyúm
    वायू
    vāyū́
    वायूः
    vāyū́ḥ
    Instrumental वाय्वा
    vāyvā́
    वायुभ्याम्
    vāyúbhyām
    वायुभिः
    vāyúbhiḥ
    Dative वायवे / वाय्वै¹
    vāyáve / vāyvaí¹
    वायुभ्याम्
    vāyúbhyām
    वायुभ्यः
    vāyúbhyaḥ
    Ablative वायोः / वाय्वाः¹ / वाय्वै²
    vāyóḥ / vāyvā́ḥ¹ / vāyvaí²
    वायुभ्याम्
    vāyúbhyām
    वायुभ्यः
    vāyúbhyaḥ
    Genitive वायोः / वाय्वाः¹ / वाय्वै²
    vāyóḥ / vāyvā́ḥ¹ / vāyvaí²
    वाय्वोः
    vāyvóḥ
    वायूनाम्
    vāyūnā́m
    Locative वायौ / वाय्वाम्¹
    vāyaú / vāyvā́m¹
    वाय्वोः
    vāyvóḥ
    वायुषु
    vāyúṣu
    Notes
    • ¹Later Sanskrit
    • ²Brāhmaṇas
    Neuter u-stem declension of वायु (vāyú)
    Singular Dual Plural
    Nominative वायु
    vāyú
    वायुनी
    vāyúnī
    वायूनि / वायु¹ / वायू¹
    vāyū́ni / vāyú¹ / vāyū́¹
    Vocative वायु / वायो
    vā́yu / vā́yo
    वायुनी
    vā́yunī
    वायूनि / वायु¹ / वायू¹
    vā́yūni / vā́yu¹ / vā́yū¹
    Accusative वायु
    vāyú
    वायुनी
    vāyúnī
    वायूनि / वायु¹ / वायू¹
    vāyū́ni / vāyú¹ / vāyū́¹
    Instrumental वायुना / वाय्वा¹
    vāyúnā / vāyvā́¹
    वायुभ्याम्
    vāyúbhyām
    वायुभिः
    vāyúbhiḥ
    Dative वायुने / वायवे¹ / वाय्वे¹
    vāyúne / vāyáve¹ / vāyvé¹
    वायुभ्याम्
    vāyúbhyām
    वायुभ्यः
    vāyúbhyaḥ
    Ablative वायुनः / वायोः¹ / वाय्वः¹
    vāyúnaḥ / vāyóḥ¹ / vāyváḥ¹
    वायुभ्याम्
    vāyúbhyām
    वायुभ्यः
    vāyúbhyaḥ
    Genitive वायुनः / वायोः¹ / वाय्वः¹
    vāyúnaḥ / vāyóḥ¹ / vāyváḥ¹
    वायुनोः
    vāyúnoḥ
    वायूनाम्
    vāyūnā́m
    Locative वायुनि / वायौ¹
    vāyúni / vāyaú¹
    वायुनोः
    vāyúnoḥ
    वायुषु
    vāyúṣu
    Notes
    • ¹Vedic

    Etymology 3

    [edit]

    From the root वी ().

    Adjective

    [edit]

    वायु (vāyú) stem

    1. desirous, covetous, greedy (for food, applied to calves)
    2. desirable, desired by the appetite
    Declension
    [edit]
    Masculine u-stem declension of वायु (vāyú)
    Singular Dual Plural
    Nominative वायुः
    vāyúḥ
    वायू
    vāyū́
    वायवः
    vāyávaḥ
    Vocative वायो
    vā́yo
    वायू
    vā́yū
    वायवः
    vā́yavaḥ
    Accusative वायुम्
    vāyúm
    वायू
    vāyū́
    वायून्
    vāyū́n
    Instrumental वायुना / वाय्वा¹
    vāyúnā / vāyvā́¹
    वायुभ्याम्
    vāyúbhyām
    वायुभिः
    vāyúbhiḥ
    Dative वायवे / वाय्वे¹
    vāyáve / vāyvé¹
    वायुभ्याम्
    vāyúbhyām
    वायुभ्यः
    vāyúbhyaḥ
    Ablative वायोः / वाय्वः¹
    vāyóḥ / vāyváḥ¹
    वायुभ्याम्
    vāyúbhyām
    वायुभ्यः
    vāyúbhyaḥ
    Genitive वायोः / वाय्वः¹
    vāyóḥ / vāyváḥ¹
    वाय्वोः
    vāyvóḥ
    वायूनाम्
    vāyūnā́m
    Locative वायौ
    vāyaú
    वाय्वोः
    vāyvóḥ
    वायुषु
    vāyúṣu
    Notes
    • ¹Vedic
    Feminine u-stem declension of वायु (vāyú)
    Singular Dual Plural
    Nominative वायुः
    vāyúḥ
    वायू
    vāyū́
    वायवः
    vāyávaḥ
    Vocative वायो
    vā́yo
    वायू
    vā́yū
    वायवः
    vā́yavaḥ
    Accusative वायुम्
    vāyúm
    वायू
    vāyū́
    वायूः
    vāyū́ḥ
    Instrumental वाय्वा
    vāyvā́
    वायुभ्याम्
    vāyúbhyām
    वायुभिः
    vāyúbhiḥ
    Dative वायवे / वाय्वै¹
    vāyáve / vāyvaí¹
    वायुभ्याम्
    vāyúbhyām
    वायुभ्यः
    vāyúbhyaḥ
    Ablative वायोः / वाय्वाः¹ / वाय्वै²
    vāyóḥ / vāyvā́ḥ¹ / vāyvaí²
    वायुभ्याम्
    vāyúbhyām
    वायुभ्यः
    vāyúbhyaḥ
    Genitive वायोः / वाय्वाः¹ / वाय्वै²
    vāyóḥ / vāyvā́ḥ¹ / vāyvaí²
    वाय्वोः
    vāyvóḥ
    वायूनाम्
    vāyūnā́m
    Locative वायौ / वाय्वाम्¹
    vāyaú / vāyvā́m¹
    वाय्वोः
    vāyvóḥ
    वायुषु
    vāyúṣu
    Notes
    • ¹Later Sanskrit
    • ²Brāhmaṇas
    Neuter u-stem declension of वायु (vāyú)
    Singular Dual Plural
    Nominative वायु
    vāyú
    वायुनी
    vāyúnī
    वायूनि / वायु¹ / वायू¹
    vāyū́ni / vāyú¹ / vāyū́¹
    Vocative वायु / वायो
    vā́yu / vā́yo
    वायुनी
    vā́yunī
    वायूनि / वायु¹ / वायू¹
    vā́yūni / vā́yu¹ / vā́yū¹
    Accusative वायु
    vāyú
    वायुनी
    vāyúnī
    वायूनि / वायु¹ / वायू¹
    vāyū́ni / vāyú¹ / vāyū́¹
    Instrumental वायुना / वाय्वा¹
    vāyúnā / vāyvā́¹
    वायुभ्याम्
    vāyúbhyām
    वायुभिः
    vāyúbhiḥ
    Dative वायुने / वायवे¹ / वाय्वे¹
    vāyúne / vāyáve¹ / vāyvé¹
    वायुभ्याम्
    vāyúbhyām
    वायुभ्यः
    vāyúbhyaḥ
    Ablative वायुनः / वायोः¹ / वाय्वः¹
    vāyúnaḥ / vāyóḥ¹ / vāyváḥ¹
    वायुभ्याम्
    vāyúbhyām
    वायुभ्यः
    vāyúbhyaḥ
    Genitive वायुनः / वायोः¹ / वाय्वः¹
    vāyúnaḥ / vāyóḥ¹ / vāyváḥ¹
    वायुनोः
    vāyúnoḥ
    वायूनाम्
    vāyūnā́m
    Locative वायुनि / वायौ¹
    vāyúni / vāyaú¹
    वायुनोः
    vāyúnoḥ
    वायुषु
    vāyúṣu
    Notes
    • ¹Vedic

    References

    [edit]
    • वायु” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 485.
    • Monier Williams (1899) “वायु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0942.
    • Arthur Anthony Macdonell (1893) “वायु”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 277
    • Horace Hayman Wilson, A dictionary in Sanscrit and English, 2nd ed., Calcutta: Education Press, Circular Road, 1832, page 752