समर्पित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Inherited from Sanskrit समर्पित (samarpita).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sə.məɾ.pɪt̪/, [sɐ.mɐɾ.pɪt̪]

Adjective[edit]

समर्पित (samarpit) (indeclinable)

  1. dedicated, committed
  2. given
  3. consigned

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

सम्- (sam-) +‎ अर्पित (arpita).

Pronunciation[edit]

Adjective[edit]

समर्पित (samarpita) stem

  1. thrown or hurled at, etc.
  2. placed or fixed in or on, made over or consigned to
  3. restored
  4. filled with

Declension[edit]

Masculine a-stem declension of समर्पित
Nom. sg. समर्पितः (samarpitaḥ)
Gen. sg. समर्पितस्य (samarpitasya)
Singular Dual Plural
Nominative समर्पितः (samarpitaḥ) समर्पितौ (samarpitau) समर्पिताः (samarpitāḥ)
Vocative समर्पित (samarpita) समर्पितौ (samarpitau) समर्पिताः (samarpitāḥ)
Accusative समर्पितम् (samarpitam) समर्पितौ (samarpitau) समर्पितान् (samarpitān)
Instrumental समर्पितेन (samarpitena) समर्पिताभ्याम् (samarpitābhyām) समर्पितैः (samarpitaiḥ)
Dative समर्पिताय (samarpitāya) समर्पिताभ्याम् (samarpitābhyām) समर्पितेभ्यः (samarpitebhyaḥ)
Ablative समर्पितात् (samarpitāt) समर्पिताभ्याम् (samarpitābhyām) समर्पितेभ्यः (samarpitebhyaḥ)
Genitive समर्पितस्य (samarpitasya) समर्पितयोः (samarpitayoḥ) समर्पितानाम् (samarpitānām)
Locative समर्पिते (samarpite) समर्पितयोः (samarpitayoḥ) समर्पितेषु (samarpiteṣu)
Feminine ā-stem declension of समर्पित
Nom. sg. समर्पिता (samarpitā)
Gen. sg. समर्पितायाः (samarpitāyāḥ)
Singular Dual Plural
Nominative समर्पिता (samarpitā) समर्पिते (samarpite) समर्पिताः (samarpitāḥ)
Vocative समर्पिते (samarpite) समर्पिते (samarpite) समर्पिताः (samarpitāḥ)
Accusative समर्पिताम् (samarpitām) समर्पिते (samarpite) समर्पिताः (samarpitāḥ)
Instrumental समर्पितया (samarpitayā) समर्पिताभ्याम् (samarpitābhyām) समर्पिताभिः (samarpitābhiḥ)
Dative समर्पितायै (samarpitāyai) समर्पिताभ्याम् (samarpitābhyām) समर्पिताभ्यः (samarpitābhyaḥ)
Ablative समर्पितायाः (samarpitāyāḥ) समर्पिताभ्याम् (samarpitābhyām) समर्पिताभ्यः (samarpitābhyaḥ)
Genitive समर्पितायाः (samarpitāyāḥ) समर्पितयोः (samarpitayoḥ) समर्पितानाम् (samarpitānām)
Locative समर्पितायाम् (samarpitāyām) समर्पितयोः (samarpitayoḥ) समर्पितासु (samarpitāsu)
Neuter a-stem declension of समर्पित
Nom. sg. समर्पितम् (samarpitam)
Gen. sg. समर्पितस्य (samarpitasya)
Singular Dual Plural
Nominative समर्पितम् (samarpitam) समर्पिते (samarpite) समर्पितानि (samarpitāni)
Vocative समर्पित (samarpita) समर्पिते (samarpite) समर्पितानि (samarpitāni)
Accusative समर्पितम् (samarpitam) समर्पिते (samarpite) समर्पितानि (samarpitāni)
Instrumental समर्पितेन (samarpitena) समर्पिताभ्याम् (samarpitābhyām) समर्पितैः (samarpitaiḥ)
Dative समर्पिताय (samarpitāya) समर्पिताभ्याम् (samarpitābhyām) समर्पितेभ्यः (samarpitebhyaḥ)
Ablative समर्पितात् (samarpitāt) समर्पिताभ्याम् (samarpitābhyām) समर्पितेभ्यः (samarpitebhyaḥ)
Genitive समर्पितस्य (samarpitasya) समर्पितयोः (samarpitayoḥ) समर्पितानाम् (samarpitānām)
Locative समर्पिते (samarpite) समर्पितयोः (samarpitayoḥ) समर्पितेषु (samarpiteṣu)

References[edit]