स्थूल

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit स्थूल (sthūla).

Pronunciation

[edit]

Adjective

[edit]

स्थूल (sthūl) (indeclinable)

  1. bulky, large, fat
    Synonym: मोटा (moṭā)
  2. thick, dense
    Synonyms: घना (ghanā), गाढ़ा (gāṛhā)
  3. (philosophy) tangible, outwardly-visible
    Antonym: सूक्ष्म (sūkṣma)
    स्थूल सत्यsthūl satyatangible truth
  4. gross, rough, approximate
    स्थूल आयsthūl āygross income
    स्थूल रूप सेsthūl rūp seroughly, approximately

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    Variant of स्थूर (sthūrá); see there for more. The Sanskrit root is स्था (sthā, to stand, to be firm) .

    Pronunciation

    [edit]

    Adjective

    [edit]

    स्थूल (sthūlá) stem

    1. large, stout, bulky, fat
      • c. 500 BCE – 100 BCE, Rāmāyaṇa 3.68.32:
        रामो ऽथ सहसौमित्रिर् वनं गत्वा स वीर्यवान् ।
        स्थूलान् हत्वा महारोहीन् अनु तस्तार तं द्विजम् ॥
        rāmo ʼtha sahasaumitrir vanaṃ gatvā sa vīryavān.
        sthūlān hatvā mahārohīn anu tastāra taṃ dvijam.
        Thus Rama, the powerful one, after going into forest along with Laksmana, hunted a fat big deer, and then he spread the bird (Jatayu) [to make an offering to him].
    2. dense, thick
      Synonym: गाढ (gāḍha)
      • c. 1200 BCE – 1000 BCE, Atharvaveda 11.8.28:
        आस्तेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः ।
        गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन् ॥
        āsteyīśca vāsteyīśca tvaraṇāḥ kṛpaṇāśca yāḥ.
        guhyāḥ śukrā sthūlā apastā bībhatsāvasādayan.
        They laid in the abhorrent frame those waters hidden, bright, and thick,
        Which in the bowels spring from blood, from mourning or from hasty toil.
    3. dull, stupid, ignorant
    4. gross, rough, approximate
      यथास्थूलम्yathāsthūlamroughly
    5. (philosophy) tangible, outwardly-visible
      Antonym: सूक्ष्म (sūkṣma)

    Declension

    [edit]
    Masculine a-stem declension of स्थूल (sthūlá)
    Singular Dual Plural
    Nominative स्थूलः
    sthūláḥ
    स्थूलौ / स्थूला¹
    sthūlaú / sthūlā́¹
    स्थूलाः / स्थूलासः¹
    sthūlā́ḥ / sthūlā́saḥ¹
    Vocative स्थूल
    sthū́la
    स्थूलौ / स्थूला¹
    sthū́lau / sthū́lā¹
    स्थूलाः / स्थूलासः¹
    sthū́lāḥ / sthū́lāsaḥ¹
    Accusative स्थूलम्
    sthūlám
    स्थूलौ / स्थूला¹
    sthūlaú / sthūlā́¹
    स्थूलान्
    sthūlā́n
    Instrumental स्थूलेन
    sthūléna
    स्थूलाभ्याम्
    sthūlā́bhyām
    स्थूलैः / स्थूलेभिः¹
    sthūlaíḥ / sthūlébhiḥ¹
    Dative स्थूलाय
    sthūlā́ya
    स्थूलाभ्याम्
    sthūlā́bhyām
    स्थूलेभ्यः
    sthūlébhyaḥ
    Ablative स्थूलात्
    sthūlā́t
    स्थूलाभ्याम्
    sthūlā́bhyām
    स्थूलेभ्यः
    sthūlébhyaḥ
    Genitive स्थूलस्य
    sthūlásya
    स्थूलयोः
    sthūláyoḥ
    स्थूलानाम्
    sthūlā́nām
    Locative स्थूले
    sthūlé
    स्थूलयोः
    sthūláyoḥ
    स्थूलेषु
    sthūléṣu
    Notes
    • ¹Vedic
    Feminine ā-stem declension of स्थूला (sthūlā́)
    Singular Dual Plural
    Nominative स्थूला
    sthūlā́
    स्थूले
    sthūlé
    स्थूलाः
    sthūlā́ḥ
    Vocative स्थूले
    sthū́le
    स्थूले
    sthū́le
    स्थूलाः
    sthū́lāḥ
    Accusative स्थूलाम्
    sthūlā́m
    स्थूले
    sthūlé
    स्थूलाः
    sthūlā́ḥ
    Instrumental स्थूलया / स्थूला¹
    sthūláyā / sthūlā́¹
    स्थूलाभ्याम्
    sthūlā́bhyām
    स्थूलाभिः
    sthūlā́bhiḥ
    Dative स्थूलायै
    sthūlā́yai
    स्थूलाभ्याम्
    sthūlā́bhyām
    स्थूलाभ्यः
    sthūlā́bhyaḥ
    Ablative स्थूलायाः / स्थूलायै²
    sthūlā́yāḥ / sthūlā́yai²
    स्थूलाभ्याम्
    sthūlā́bhyām
    स्थूलाभ्यः
    sthūlā́bhyaḥ
    Genitive स्थूलायाः / स्थूलायै²
    sthūlā́yāḥ / sthūlā́yai²
    स्थूलयोः
    sthūláyoḥ
    स्थूलानाम्
    sthūlā́nām
    Locative स्थूलायाम्
    sthūlā́yām
    स्थूलयोः
    sthūláyoḥ
    स्थूलासु
    sthūlā́su
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of स्थूल (sthūlá)
    Singular Dual Plural
    Nominative स्थूलम्
    sthūlám
    स्थूले
    sthūlé
    स्थूलानि / स्थूला¹
    sthūlā́ni / sthūlā́¹
    Vocative स्थूल
    sthū́la
    स्थूले
    sthū́le
    स्थूलानि / स्थूला¹
    sthū́lāni / sthū́lā¹
    Accusative स्थूलम्
    sthūlám
    स्थूले
    sthūlé
    स्थूलानि / स्थूला¹
    sthūlā́ni / sthūlā́¹
    Instrumental स्थूलेन
    sthūléna
    स्थूलाभ्याम्
    sthūlā́bhyām
    स्थूलैः / स्थूलेभिः¹
    sthūlaíḥ / sthūlébhiḥ¹
    Dative स्थूलाय
    sthūlā́ya
    स्थूलाभ्याम्
    sthūlā́bhyām
    स्थूलेभ्यः
    sthūlébhyaḥ
    Ablative स्थूलात्
    sthūlā́t
    स्थूलाभ्याम्
    sthūlā́bhyām
    स्थूलेभ्यः
    sthūlébhyaḥ
    Genitive स्थूलस्य
    sthūlásya
    स्थूलयोः
    sthūláyoḥ
    स्थूलानाम्
    sthūlā́nām
    Locative स्थूले
    sthūlé
    स्थूलयोः
    sthūláyoḥ
    स्थूलेषु
    sthūléṣu
    Notes
    • ¹Vedic

    Descendants

    [edit]

    References

    [edit]