Jump to content

युवन्

From Wiktionary, the free dictionary

Pali

[edit]

Alternative forms

[edit]

Adjective

[edit]

युवन्

  1. Devanagari script form of yuvan (young)

Usage notes

[edit]

The instrumental and ablative plural forms given below may rather belong to the derived synonymous adjective युवान (yuvāna, yuvāna).

Declension

[edit]

Noun

[edit]

युवन् m

  1. Devanagari script form of yuvan (young man)

Declension

[edit]

As masculine of the adjective.

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *HyúHan, from Proto-Indo-European *h₂yéwHō (young).

Cognate with Avestan 𐬫𐬀𐬎𐬎𐬀𐬥 (yauuan), Persian جوان (javân), Latin iuvenis, Lithuanian jaunas, Old English ġeong (whence English young)).

Pronunciation

[edit]

Adjective

[edit]

युवन् (yúvan) stem (comparative यवीयस्, superlative यविष्ठ)

  1. young, youthful, adult (applied to men and animals), strong, good, healthy
    • c. 1500 BCE – 1000 BCE, Ṛgveda 8.29.1:
      ब॒भ्रुरेको॒ विषु॑णः सू॒नरो॒ युवा॒ञ्ज्य॑ङ्क्ते हिर॒ण्यय॑म्॥
      babhrúréko víṣuṇaḥ sūnáro yúvāñjyàṅkte hiraṇyáyam.
      One (Soma) brown of hue, all-pervading, leader of the nights, ever young, decorates (himself) with golden ornament.

Declension

[edit]
Masculine an-stem declension of युवन्
singular dual plural
nominative युवा (yúvā) युवानौ (yúvānau)
युवाना¹ (yúvānā¹)
युवानः (yúvānaḥ)
accusative युवानम् (yúvānam) युवानौ (yúvānau)
युवाना¹ (yúvānā¹)
यूनः (yū́naḥ)
instrumental यूना (yū́nā) युवभ्याम् (yúvabhyām) युवभिः (yúvabhiḥ)
dative यूने (yū́ne) युवभ्याम् (yúvabhyām) युवभ्यः (yúvabhyaḥ)
ablative यूनः (yū́naḥ) युवभ्याम् (yúvabhyām) युवभ्यः (yúvabhyaḥ)
genitive यूनः (yū́naḥ) यूनोः (yū́noḥ) यूनाम् (yū́nām)
locative यूनि (yū́ni)
युवनि (yúvani)
युवन्¹ (yúvan¹)
यूनोः (yū́noḥ) युवसु (yúvasu)
vocative युवन् (yúvan) युवानौ (yúvānau)
युवाना¹ (yúvānā¹)
युवानः (yúvānaḥ)
  • ¹Vedic
Feminine i-stem declension of युवति
singular dual plural
nominative युवतिः (yuvatíḥ) युवती (yuvatī́) युवतयः (yuvatáyaḥ)
accusative युवतिम् (yuvatím) युवती (yuvatī́) युवतीः (yuvatī́ḥ)
instrumental युवत्या (yuvatyā́)
युवती¹ (yuvatī́¹)
युवतिभ्याम् (yuvatíbhyām) युवतिभिः (yuvatíbhiḥ)
dative युवतये (yuvatáye)
युवत्यै² (yuvatyaí²)
युवती¹ (yuvatī́¹)
युवतिभ्याम् (yuvatíbhyām) युवतिभ्यः (yuvatíbhyaḥ)
ablative युवतेः (yuvatéḥ)
युवत्याः² (yuvatyā́ḥ²)
युवत्यै³ (yuvatyaí³)
युवतिभ्याम् (yuvatíbhyām) युवतिभ्यः (yuvatíbhyaḥ)
genitive युवतेः (yuvatéḥ)
युवत्याः² (yuvatyā́ḥ²)
युवत्यै³ (yuvatyaí³)
युवत्योः (yuvatyóḥ) युवतीनाम् (yuvatīnā́m)
locative युवतौ (yuvataú)
युवत्याम्² (yuvatyā́m²)
युवता¹ (yuvatā́¹)
युवत्योः (yuvatyóḥ) युवतिषु (yuvatíṣu)
vocative युवते (yúvate) युवती (yúvatī) युवतयः (yúvatayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine ī-stem declension of युवती
singular dual plural
nominative युवती (yuvatī) युवत्यौ (yuvatyau)
युवती¹ (yuvatī¹)
युवत्यः (yuvatyaḥ)
युवतीः¹ (yuvatīḥ¹)
accusative युवतीम् (yuvatīm) युवत्यौ (yuvatyau)
युवती¹ (yuvatī¹)
युवतीः (yuvatīḥ)
instrumental युवत्या (yuvatyā) युवतीभ्याम् (yuvatībhyām) युवतीभिः (yuvatībhiḥ)
dative युवत्यै (yuvatyai) युवतीभ्याम् (yuvatībhyām) युवतीभ्यः (yuvatībhyaḥ)
ablative युवत्याः (yuvatyāḥ)
युवत्यै² (yuvatyai²)
युवतीभ्याम् (yuvatībhyām) युवतीभ्यः (yuvatībhyaḥ)
genitive युवत्याः (yuvatyāḥ)
युवत्यै² (yuvatyai²)
युवत्योः (yuvatyoḥ) युवतीनाम् (yuvatīnām)
locative युवत्याम् (yuvatyām) युवत्योः (yuvatyoḥ) युवतीषु (yuvatīṣu)
vocative युवति (yuvati) युवत्यौ (yuvatyau)
युवती¹ (yuvatī¹)
युवत्यः (yuvatyaḥ)
युवतीः¹ (yuvatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of यूनी
singular dual plural
nominative यूनी (yūnī) यून्यौ (yūnyau)
यूनी¹ (yūnī¹)
यून्यः (yūnyaḥ)
यूनीः¹ (yūnīḥ¹)
accusative यूनीम् (yūnīm) यून्यौ (yūnyau)
यूनी¹ (yūnī¹)
यूनीः (yūnīḥ)
instrumental यून्या (yūnyā) यूनीभ्याम् (yūnībhyām) यूनीभिः (yūnībhiḥ)
dative यून्यै (yūnyai) यूनीभ्याम् (yūnībhyām) यूनीभ्यः (yūnībhyaḥ)
ablative यून्याः (yūnyāḥ)
यून्यै² (yūnyai²)
यूनीभ्याम् (yūnībhyām) यूनीभ्यः (yūnībhyaḥ)
genitive यून्याः (yūnyāḥ)
यून्यै² (yūnyai²)
यून्योः (yūnyoḥ) यूनीनाम् (yūnīnām)
locative यून्याम् (yūnyām) यून्योः (yūnyoḥ) यूनीषु (yūnīṣu)
vocative यूनि (yūni) यून्यौ (yūnyau)
यूनी¹ (yūnī¹)
यून्यः (yūnyaḥ)
यूनीः¹ (yūnīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter an-stem declension of युवन्
singular dual plural
nominative युव (yúva) यूनी (yū́nī)
युवनी (yúvanī)
युवानि (yúvāni)
युव¹ (yúva¹)
युवा¹ (yúvā¹)
accusative युव (yúva) यूनी (yū́nī)
युवनी (yúvanī)
युवानि (yúvāni)
युव¹ (yúva¹)
युवा¹ (yúvā¹)
instrumental यूना (yū́nā) युवभ्याम् (yúvabhyām) युवभिः (yúvabhiḥ)
dative यूने (yū́ne) युवभ्याम् (yúvabhyām) युवभ्यः (yúvabhyaḥ)
ablative यूनः (yū́naḥ) युवभ्याम् (yúvabhyām) युवभ्यः (yúvabhyaḥ)
genitive यूनः (yū́naḥ) यूनोः (yū́noḥ) यूनाम् (yū́nām)
locative यूनि (yū́ni)
युवनि (yúvani)
युवन्¹ (yúvan¹)
यूनोः (yū́noḥ) युवसु (yúvasu)
vocative युवन् (yúvan)
युव (yúva)
यूनी (yū́nī)
युवनी (yúvanī)
युवानि (yúvāni)
युव¹ (yúva¹)
युवा¹ (yúvā¹)
  • ¹Vedic

Noun

[edit]

युवन् (yúvan) stemm

  1. a youth, young man, young animal (in Veda often applied to gods, especially to Indra, Agni, and the Maruts)
  2. the younger descendant of any one (an elder being still alive)
  3. name of the ninth year in Jupiter's cycle of 60 years

Declension

[edit]
Masculine an-stem declension of युवन्
singular dual plural
nominative युवा (yúvā) युवानौ (yúvānau)
युवाना¹ (yúvānā¹)
युवानः (yúvānaḥ)
accusative युवानम् (yúvānam) युवानौ (yúvānau)
युवाना¹ (yúvānā¹)
यूनः (yū́naḥ)
instrumental यूना (yū́nā) युवभ्याम् (yúvabhyām) युवभिः (yúvabhiḥ)
dative यूने (yū́ne) युवभ्याम् (yúvabhyām) युवभ्यः (yúvabhyaḥ)
ablative यूनः (yū́naḥ) युवभ्याम् (yúvabhyām) युवभ्यः (yúvabhyaḥ)
genitive यूनः (yū́naḥ) यूनोः (yū́noḥ) यूनाम् (yū́nām)
locative यूनि (yū́ni)
युवनि (yúvani)
युवन्¹ (yúvan¹)
यूनोः (yū́noḥ) युवसु (yúvasu)
vocative युवन् (yúvan) युवानौ (yúvānau)
युवाना¹ (yúvānā¹)
युवानः (yúvānaḥ)
  • ¹Vedic

Descendants

[edit]
  • Gujarati: યુવાન (yuvān)
  • Hindi: युवा (yuvā)
  • Tamil: யுவன் (yuvaṉ)
  • Telugu: యువ (yuva)

References

[edit]
  • Monier Williams (1899) “युवन्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 855, column 2.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 413-414