वायु

From Wiktionary, the free dictionary
Archived revision by Mahagaja (talk | contribs) as of 10:52, 17 May 2019.
Jump to navigation Jump to search

Hindi

Etymology

Lua error: Module:checkparams:215: The template Template:PIE root does not use the parameter(s):

2=h₁weh₂

Please see Module:checkparams for help with this warning.

(deprecated template usage) From Sanskrit वायु (vāyú), from Proto-Indo-Iranian *HwaHyúš, from Proto-Indo-European *h₂weh₁yu- (wind, air), ultimately from *h₂weh₁- (to blow).

Pronunciation

Noun

वायु (vāyuf (Urdu spelling وایو)

  1. (formal) air
    Synonyms: हवा (havā), समीर (samīr)

Sanskrit

Pronunciation

Etymology 1

From the root वै (vai).

Adjective

वायु (vāyú) stem

  1. tired, languid
Declension
Masculine u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocative वायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusative वायुम्
vāyúm
वायू
vāyū́
वायून्
vāyū́n
Instrumental वायुना / वाय्वा¹
vāyúnā / vāyvā́¹
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायवे / वाय्वे¹
vāyáve / vāyvé¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायोः / वाय्वः¹
vāyóḥ / vāyváḥ¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायोः / वाय्वः¹
vāyóḥ / vāyváḥ¹
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locative वायौ
vāyaú
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocative वायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusative वायुम्
vāyúm
वायू
vāyū́
वायूः
vāyū́ḥ
Instrumental वाय्वा
vāyvā́
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायवे / वाय्वै¹
vāyáve / vāyvaí¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायोः / वाय्वाः¹ / वाय्वै²
vāyóḥ / vāyvā́ḥ¹ / vāyvaí²
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायोः / वाय्वाः¹ / वाय्वै²
vāyóḥ / vāyvā́ḥ¹ / vāyvaí²
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locative वायौ / वाय्वाम्¹
vāyaú / vāyvā́m¹
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायु
vāyú
वायुनी
vāyúnī
वायूनि / वायु¹ / वायू¹
vāyū́ni / vāyú¹ / vāyū́¹
Vocative वायु / वायो
vā́yu / vā́yo
वायुनी
vā́yunī
वायूनि / वायु¹ / वायू¹
vā́yūni / vā́yu¹ / vā́yū¹
Accusative वायु
vāyú
वायुनी
vāyúnī
वायूनि / वायु¹ / वायू¹
vāyū́ni / vāyú¹ / vāyū́¹
Instrumental वायुना / वाय्वा¹
vāyúnā / vāyvā́¹
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायुने / वायवे¹ / वाय्वे¹
vāyúne / vāyáve¹ / vāyvé¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायुनः / वायोः¹ / वाय्वः¹
vāyúnaḥ / vāyóḥ¹ / vāyváḥ¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायुनः / वायोः¹ / वाय्वः¹
vāyúnaḥ / vāyóḥ¹ / vāyváḥ¹
वायुनोः
vāyúnoḥ
वायूनाम्
vāyūnā́m
Locative वायुनि / वायौ¹
vāyúni / vāyaú¹
वायुनोः
vāyúnoḥ
वायुषु
vāyúṣu
Notes
  • ¹Vedic

Etymology 2

From the root वी ().

Adjective

वायु (vāyú) stem

  1. desirous, covetous, greedy (for food, applied to calves)
  2. desirable, desired by the appetite
Declension
Masculine u-stem declension of वायु
Nom. sg. वायुः (vāyuḥ)
Gen. sg. वायोः (vāyoḥ)
Singular Dual Plural
Nominative वायुः (vāyuḥ) वायू (vāyū) वायवः (vāyavaḥ)
Vocative वायो (vāyo) वायू (vāyū) वायवः (vāyavaḥ)
Accusative वायुम् (vāyum) वायू (vāyū) वायून् (vāyūn)
Instrumental वायुना (vāyunā) वायुभ्याम् (vāyubhyām) वायुभिः (vāyubhiḥ)
Dative वायवे (vāyave) वायुभ्याम् (vāyubhyām) वायुभ्यः (vāyubhyaḥ)
Ablative वायोः (vāyoḥ) वायुभ्याम् (vāyubhyām) वायुभ्यः (vāyubhyaḥ)
Genitive वायोः (vāyoḥ) वाय्वोः (vāyvoḥ) वायूनाम् (vāyūnām)
Locative वायौ (vāyau) वाय्वोः (vāyvoḥ) वायुषु (vāyuṣu)
Feminine u-stem declension of वायु
Nom. sg. वायुः (vāyuḥ)
Gen. sg. वायुवाः/ वायोः (vāyuvāḥ/ vāyoḥ)
Singular Dual Plural
Nominative वायुः (vāyuḥ) वायू (vāyū) वायवः (vāyavaḥ)
Vocative वायो (vāyo) वायू (vāyū) वायवः (vāyavaḥ)
Accusative वायुम् (vāyum) वायू (vāyū) वायूः (vāyūḥ)
Instrumental वाय्वा (vāyvā) वायुभ्याम् (vāyubhyām) वायुभिः (vāyubhiḥ)
Dative वाय्वै / वायवे (vāyvai / vāyave) वायुभ्याम् (vāyubhyām) वायुभ्यः (vāyubhyaḥ)
Ablative वायुवाः/ वायोः (vāyuvāḥ/ vāyoḥ) वायुभ्याम् (vāyubhyām) वायुभ्यः (vāyubhyaḥ)
Genitive वायुवाः/ वायोः (vāyuvāḥ/ vāyoḥ) वाय्वोः (vāyvoḥ) वायूनाम् (vāyūnām)
Locative वाय्वाम् / वायौ (vāyvām / vāyau) वाय्वोः (vāyvoḥ) वायुषु (vāyuṣu)
Neuter u-stem declension of वायु
Nom. sg. वायु (vāyu)
Gen. sg. वायुनः (vāyunaḥ)
Singular Dual Plural
Nominative वायु (vāyu) वायुनी (vāyunī) वायूनि (vāyūni)
Vocative वायु (vāyu) वायुनी (vāyunī) वायूनि (vāyūni)
Accusative वायु (vāyu) वायुनी (vāyunī) वायूनि (vāyūni)
Instrumental वायुना (vāyunā) वायुभ्याम् (vāyubhyām) वायुभिः (vāyubhiḥ)
Dative वायुने (vāyune) वायुभ्याम् (vāyubhyām) वायुभ्यः (vāyubhyaḥ)
Ablative वायुनः (vāyunaḥ) वायुभ्याम् (vāyubhyām) वायुभ्यः (vāyubhyaḥ)
Genitive वायुनः (vāyunaḥ) वायुनोः (vāyunoḥ) वायूनाम् (vāyūnām)
Locative वायुनि (vāyuni) वायुनोः (vāyunoḥ) वायुषु (vāyuṣu)

Etymology 3

Lua error: Module:checkparams:215: The template Template:PIE root does not use the parameter(s):

2=h₂weh₁

Please see Module:checkparams for help with this warning.

(deprecated template usage) From Proto-Indo-Aryan *HwaHyúṣ, from Proto-Indo-Iranian *HwaHyúš, from Proto-Indo-European *h₂weh₁yús (wind, air), from *h₂weh₁- (to blow). Cognate with Lithuanian vejas, Avestan 𐬬𐬀𐬌𐬌𐬎 (vaiiu).

Noun

वायु (vāyú) stemm

  1. wind
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.45.32a
      यस्य वायोरिव दरवद भद्रा रातिः सहस्रिणी ।
      सद्यो दानाय मंहते ॥
      yasya vāyoriva daravada bhadrā rātiḥ sahasriṇī.
      sadyo dānāya maṃhate.
      He whose good bounty, thousandfold, swift as the rushing of the wind,
      Suddenly offers as a gift.
  2. air (as one of the 5 elements)
  3. the god of the wind: Vayu
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.91.3c
      पीवोन्नान रयिव्र्धः सुमेधाः शवेतः सिषक्ति नियुतामभिश्रीः ।
      ते वायवे समनसो वि तस्थुर्विश्वेन नरः सवपत्यानि चक्रुः ॥
      pīvonnāna rayivrdhaḥ sumedhāḥ śavetaḥ siṣakti niyutāmabhiśrīḥ.
      te vāyave samanaso vi tasthurviśvena naraḥ savapatyāni cakruḥ.
      Wise, bright, arranger of his teams, he. seeketh men with rich food whose treasures are abundant.
      They have arranged them of one mind with Vāyu: the men have wrought all noble operations.
  4. breathing, breath
  5. the wind of the body, a vital air
  6. (medicine) the windy humour or any morbid affection of it
  7. the wind as a kind of demon producing madness
  8. (astronomy) name of the fourth muhurta
  9. a mystical name of the letter ya
  10. name of Vasu
  11. name of Daitya
  12. name of a Marut
  13. (in the plural) the Maruts
Declension
Masculine u-stem declension of वायु (vāyú)
Singular Dual Plural
Nominative वायुः
vāyúḥ
वायू
vāyū́
वायवः
vāyávaḥ
Vocative वायो
vā́yo
वायू
vā́yū
वायवः
vā́yavaḥ
Accusative वायुम्
vāyúm
वायू
vāyū́
वायून्
vāyū́n
Instrumental वायुना / वाय्वा¹
vāyúnā / vāyvā́¹
वायुभ्याम्
vāyúbhyām
वायुभिः
vāyúbhiḥ
Dative वायवे / वाय्वे¹
vāyáve / vāyvé¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Ablative वायोः / वाय्वः¹
vāyóḥ / vāyváḥ¹
वायुभ्याम्
vāyúbhyām
वायुभ्यः
vāyúbhyaḥ
Genitive वायोः / वाय्वः¹
vāyóḥ / vāyváḥ¹
वाय्वोः
vāyvóḥ
वायूनाम्
vāyūnā́m
Locative वायौ
vāyaú
वाय्वोः
vāyvóḥ
वायुषु
vāyúṣu
Notes
  • ¹Vedic

See also

Descendants

References

  • वायु” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 485.
  • Monier Williams (1899) “वायु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0942.
  • Arthur Anthony Macdonell (1893) “वायु”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 277
  • Horace Hayman Wilson, A dictionary in Sanscrit and English, 2nd ed., Calcutta: Education Press, Circular Road, 1832, page 752