व्यवहार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit व्यवहार (vyavahāra).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋjəʋ.ɦɑːɾ/, [ʋjɐʋ.ɦäːɾ]

Noun[edit]

व्यवहार (vyavhārm (Urdu spelling ويوهار)

  1. behavior, treatment
    हमें उनके संतोषजनक व्यवहार के बारे में कोई उलहना नहीं है।
    hamẽ unke santoṣajnak vyavhār ke bāre mẽ koī ulahnā nahī̃ hai.
    We have no complaint about their satisfactory behavior.
    सेवकों और बच्चों से अच्छा व्यवहार करना चाहिए।
    sevkõ aur baccõ se acchā vyavhār karnā cāhie.
    Servants and children should be treated well.
  2. dealings
    हमारा उनसे किसी तरह का व्यवहार नहीं है।
    hamārā unse kisī tarah kā vyavhār nahī̃ hai.
    We have no dealings of any kind with them.
  3. usage
    यदि तुम इतना बुद्धिमान हो, तो अपनी बुद्धि को व्यवहार में लाओ!
    yadi tum itnā buddhimān ho, to apnī buddhi ko vyavhār mẽ lāo!
    If you are so smart, put your intelligence to use!

Declension[edit]

Synonyms[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From वि- (vi-) +‎ -अव- (-ava-) +‎ √हृ (√hṛ, to take; to carry, root) +‎ -अ (-a, nominalization suffix) with vṛddhi of the root.

Pronunciation[edit]

Noun[edit]

व्यवहार (vyavahāra) stemm

  1. doing; conduct; behaviour
  2. dealing; business; trade; transaction
  3. custom; common or established practice; wont
    • c. 150 CE – 250 CE, Nāgārjuna, Mūlamadhyamakakārikā 24.10:
      व्यवहारम् अनाश्रित्य परमार्थो न देश्यते ।
      vyavahāram anāśritya paramārtho na deśyate.
      Having no recourse to common practice, the highest truth cannot be made clear.
  4. affair; matter
  5. usage (of an expression)
    तैर् एव व्यवहारःtair eva vyavahāraḥ"just about these is the question"; "the discussion is all about these"
  6. legal procedure; litigation

Declension[edit]

Masculine a-stem declension of व्यवहार (vyavahāra)
Singular Dual Plural
Nominative व्यवहारः
vyavahāraḥ
व्यवहारौ / व्यवहारा¹
vyavahārau / vyavahārā¹
व्यवहाराः / व्यवहारासः¹
vyavahārāḥ / vyavahārāsaḥ¹
Vocative व्यवहार
vyavahāra
व्यवहारौ / व्यवहारा¹
vyavahārau / vyavahārā¹
व्यवहाराः / व्यवहारासः¹
vyavahārāḥ / vyavahārāsaḥ¹
Accusative व्यवहारम्
vyavahāram
व्यवहारौ / व्यवहारा¹
vyavahārau / vyavahārā¹
व्यवहारान्
vyavahārān
Instrumental व्यवहारेण
vyavahāreṇa
व्यवहाराभ्याम्
vyavahārābhyām
व्यवहारैः / व्यवहारेभिः¹
vyavahāraiḥ / vyavahārebhiḥ¹
Dative व्यवहाराय
vyavahārāya
व्यवहाराभ्याम्
vyavahārābhyām
व्यवहारेभ्यः
vyavahārebhyaḥ
Ablative व्यवहारात्
vyavahārāt
व्यवहाराभ्याम्
vyavahārābhyām
व्यवहारेभ्यः
vyavahārebhyaḥ
Genitive व्यवहारस्य
vyavahārasya
व्यवहारयोः
vyavahārayoḥ
व्यवहाराणाम्
vyavahārāṇām
Locative व्यवहारे
vyavahāre
व्यवहारयोः
vyavahārayoḥ
व्यवहारेषु
vyavahāreṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: व्यवहार (vyavhār) (learned)
  • Tamil: விவகாரம் (vivakāram)

References[edit]