शाला

From Wiktionary, the free dictionary
Archived revision by Mahagaja (talk | contribs) as of 20:43, 26 April 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-European *ḱel-eh₂, from *ḱel- (to cover, protect). Cognate with Latin cella (room), Old English heall (whence English hall).

Pronunciation

Noun

शाला (śā́lā) stemf

  1. a house, mansion, building, hall, large room, apartment, shed, workshop, stable etc.

Derived terms

Declension

Feminine ā-stem declension of शाला (śā́lā)
Singular Dual Plural
Nominative शाला
śā́lā
शाले
śā́le
शालाः
śā́lāḥ
Vocative शाले
śā́le
शाले
śā́le
शालाः
śā́lāḥ
Accusative शालाम्
śā́lām
शाले
śā́le
शालाः
śā́lāḥ
Instrumental शालया / शाला¹
śā́layā / śā́lā¹
शालाभ्याम्
śā́lābhyām
शालाभिः
śā́lābhiḥ
Dative शालायै
śā́lāyai
शालाभ्याम्
śā́lābhyām
शालाभ्यः
śā́lābhyaḥ
Ablative शालायाः / शालायै²
śā́lāyāḥ / śā́lāyai²
शालाभ्याम्
śā́lābhyām
शालाभ्यः
śā́lābhyaḥ
Genitive शालायाः / शालायै²
śā́lāyāḥ / śā́lāyai²
शालयोः
śā́layoḥ
शालानाम्
śā́lānām
Locative शालायाम्
śā́lāyām
शालयोः
śā́layoḥ
शालासु
śā́lāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

References