स्व

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Newar

[edit]

Etymology

[edit]

From Proto-Sino-Tibetan *g-sum.

Pronunciation

[edit]

Numeral

[edit]

स्व (swa)

  1. three

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *swá, from Proto-Indo-Iranian *swá, from Proto-Indo-European *swé (self). Cognate with Polish swa f, Avestan 𐬓𐬀 (xᵛa), Latin suus, Ancient Greek ἑός (heós), Persian خود (xwad), Russian свой (svoj).

Pronunciation

[edit]

Pronoun

[edit]

स्व (svá)

  1. (possessive) his/her own
  2. of self

Declension

[edit]
Masculine pronominal a-stem declension of स्व (svá)
Singular Dual Plural
Nominative स्वः
sváḥ
स्वौ / स्वा¹
svaú / svā́¹
स्वे
své
Vocative स्व
svá
स्वौ / स्वा¹
svaú / svā́¹
स्वे
své
Accusative स्वम्
svám
स्वौ / स्वा¹
svaú / svā́¹
स्वान्
svā́n
Instrumental स्वेन
svéna
स्वाभ्याम्
svā́bhyām
स्वैः / स्वेभिः¹
svaíḥ / svébhiḥ¹
Dative स्वस्मै
svásmai
स्वाभ्याम्
svā́bhyām
स्वेभ्यः
svébhyaḥ
Ablative स्वस्मात्
svásmāt
स्वाभ्याम्
svā́bhyām
स्वेभ्यः
svébhyaḥ
Genitive स्वस्य
svásya
स्वयोः
sváyoḥ
स्वेषाम्
svéṣām
Locative स्वस्मिन्
svásmin
स्वयोः
sváyoḥ
स्वेषु
svéṣu
Notes
  • ¹Vedic
Feminine pronominal ā-stem declension of स्वा (svā́)
Singular Dual Plural
Nominative स्वा
svā́
स्वे
své
स्वाः
svā́ḥ
Vocative स्वे
své
स्वे
své
स्वाः
svā́ḥ
Accusative स्वाम्
svā́m
स्वे
své
स्वाः
svā́ḥ
Instrumental स्वया / स्वा¹
sváyā / svā́¹
स्वाभ्याम्
svā́bhyām
स्वाभिः
svā́bhiḥ
Dative स्वस्यै
svásyai
स्वाभ्याम्
svā́bhyām
स्वाभ्यः
svā́bhyaḥ
Ablative स्वस्याः
svásyāḥ
स्वाभ्याम्
svā́bhyām
स्वाभ्यः
svā́bhyaḥ
Genitive स्वस्याः
svásyāḥ
स्वयोः
sváyoḥ
स्वासाम्
svā́sām
Locative स्वस्याम्
svásyām
स्वयोः
sváyoḥ
स्वासु
svā́su
Notes
  • ¹Vedic
Neuter pronominal a-stem declension of स्व (svá)
Singular Dual Plural
Nominative स्वम्
svám
स्वे
své
स्वानि / स्वा¹
svā́ni / svā́¹
Vocative स्व
svá
स्वे
své
स्वानि / स्वा¹
svā́ni / svā́¹
Accusative स्वम्
svám
स्वे
své
स्वानि / स्वा¹
svā́ni / svā́¹
Instrumental स्वेन
svéna
स्वाभ्याम्
svā́bhyām
स्वैः / स्वेभिः¹
svaíḥ / svébhiḥ¹
Dative स्वस्मै
svásmai
स्वाभ्याम्
svā́bhyām
स्वेभ्यः
svébhyaḥ
Ablative स्वस्मात्
svásmāt
स्वाभ्याम्
svā́bhyām
स्वेभ्यः
svébhyaḥ
Genitive स्वस्य
svásya
स्वयोः
sváyoḥ
स्वेषाम्
svéṣām
Locative स्वस्मिन्
svásmin
स्वयोः
sváyoḥ
स्वेषु
svéṣu
Notes
  • ¹Vedic

Noun

[edit]

स्व (svá) stemm

  1. one's self

Derived terms

[edit]

References

[edit]