तप्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *taptás (hot, heated, warm), from Proto-Indo-European *tₔp-tó-s, from *tep- (to be hot, warm). By surface analysis, तप् (tap) +‎ -त (-ta).

Pronunciation

[edit]

Participle

[edit]

तप्त (taptá) past passive participle (root तप्)

  1. past participle of तप् (tap)

Declension

[edit]
Masculine a-stem declension of तप्त (taptá)
Singular Dual Plural
Nominative तप्तः
taptáḥ
तप्तौ / तप्ता¹
taptaú / taptā́¹
तप्ताः / तप्तासः¹
taptā́ḥ / taptā́saḥ¹
Vocative तप्त
tápta
तप्तौ / तप्ता¹
táptau / táptā¹
तप्ताः / तप्तासः¹
táptāḥ / táptāsaḥ¹
Accusative तप्तम्
taptám
तप्तौ / तप्ता¹
taptaú / taptā́¹
तप्तान्
taptā́n
Instrumental तप्तेन
tapténa
तप्ताभ्याम्
taptā́bhyām
तप्तैः / तप्तेभिः¹
taptaíḥ / taptébhiḥ¹
Dative तप्ताय
taptā́ya
तप्ताभ्याम्
taptā́bhyām
तप्तेभ्यः
taptébhyaḥ
Ablative तप्तात्
taptā́t
तप्ताभ्याम्
taptā́bhyām
तप्तेभ्यः
taptébhyaḥ
Genitive तप्तस्य
taptásya
तप्तयोः
taptáyoḥ
तप्तानाम्
taptā́nām
Locative तप्ते
tapté
तप्तयोः
taptáyoḥ
तप्तेषु
taptéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तप्ता (taptā́)
Singular Dual Plural
Nominative तप्ता
taptā́
तप्ते
tapté
तप्ताः
taptā́ḥ
Vocative तप्ते
tápte
तप्ते
tápte
तप्ताः
táptāḥ
Accusative तप्ताम्
taptā́m
तप्ते
tapté
तप्ताः
taptā́ḥ
Instrumental तप्तया / तप्ता¹
taptáyā / taptā́¹
तप्ताभ्याम्
taptā́bhyām
तप्ताभिः
taptā́bhiḥ
Dative तप्तायै
taptā́yai
तप्ताभ्याम्
taptā́bhyām
तप्ताभ्यः
taptā́bhyaḥ
Ablative तप्तायाः / तप्तायै²
taptā́yāḥ / taptā́yai²
तप्ताभ्याम्
taptā́bhyām
तप्ताभ्यः
taptā́bhyaḥ
Genitive तप्तायाः / तप्तायै²
taptā́yāḥ / taptā́yai²
तप्तयोः
taptáyoḥ
तप्तानाम्
taptā́nām
Locative तप्तायाम्
taptā́yām
तप्तयोः
taptáyoḥ
तप्तासु
taptā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तप्त (taptá)
Singular Dual Plural
Nominative तप्तम्
taptám
तप्ते
tapté
तप्तानि / तप्ता¹
taptā́ni / taptā́¹
Vocative तप्त
tápta
तप्ते
tápte
तप्तानि / तप्ता¹
táptāni / táptā¹
Accusative तप्तम्
taptám
तप्ते
tapté
तप्तानि / तप्ता¹
taptā́ni / taptā́¹
Instrumental तप्तेन
tapténa
तप्ताभ्याम्
taptā́bhyām
तप्तैः / तप्तेभिः¹
taptaíḥ / taptébhiḥ¹
Dative तप्ताय
taptā́ya
तप्ताभ्याम्
taptā́bhyām
तप्तेभ्यः
taptébhyaḥ
Ablative तप्तात्
taptā́t
तप्ताभ्याम्
taptā́bhyām
तप्तेभ्यः
taptébhyaḥ
Genitive तप्तस्य
taptásya
तप्तयोः
taptáyoḥ
तप्तानाम्
taptā́nām
Locative तप्ते
tapté
तप्तयोः
taptáyoḥ
तप्तेषु
taptéṣu
Notes
  • ¹Vedic

Adjective

[edit]

तप्त (taptá) stem

  1. heated, hot, warm
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.30.15:
      चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य् अ॑ग्रभीष्म रु॒शमे॑ष्व् अग्ने ।
      घ॒र्मश् चि॑त् त॒प्तः प्र॒वृजे॒ य आसी॑द् अय॒स्मय॒स् तम् व् आदा॑म॒ विप्राः॑ ॥
      cátuḥsahasraṃ gávyasya paśváḥ práty agrabhīṣma ruśámeṣv agne.
      gharmáś cit taptáḥ pravṛ́je yá ā́sīd ayasmáyas tám v ā́dāma víprāḥ.
      We have received four thousand head of cattle presented by the Rusamas, O Agni.
      And we, the singers, have received the caldron of metal which was heated for Pravargya.
  2. inflamed, made red hot, molten, refined (of metals)
  3. distressed, afflicted, worn
  4. practiced (said of austerities)
  5. incensed, furious, inflamed with anger

Declension

[edit]
Masculine a-stem declension of तप्त (taptá)
Singular Dual Plural
Nominative तप्तः
taptáḥ
तप्तौ / तप्ता¹
taptaú / taptā́¹
तप्ताः / तप्तासः¹
taptā́ḥ / taptā́saḥ¹
Vocative तप्त
tápta
तप्तौ / तप्ता¹
táptau / táptā¹
तप्ताः / तप्तासः¹
táptāḥ / táptāsaḥ¹
Accusative तप्तम्
taptám
तप्तौ / तप्ता¹
taptaú / taptā́¹
तप्तान्
taptā́n
Instrumental तप्तेन
tapténa
तप्ताभ्याम्
taptā́bhyām
तप्तैः / तप्तेभिः¹
taptaíḥ / taptébhiḥ¹
Dative तप्ताय
taptā́ya
तप्ताभ्याम्
taptā́bhyām
तप्तेभ्यः
taptébhyaḥ
Ablative तप्तात्
taptā́t
तप्ताभ्याम्
taptā́bhyām
तप्तेभ्यः
taptébhyaḥ
Genitive तप्तस्य
taptásya
तप्तयोः
taptáyoḥ
तप्तानाम्
taptā́nām
Locative तप्ते
tapté
तप्तयोः
taptáyoḥ
तप्तेषु
taptéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तप्ता (taptā́)
Singular Dual Plural
Nominative तप्ता
taptā́
तप्ते
tapté
तप्ताः
taptā́ḥ
Vocative तप्ते
tápte
तप्ते
tápte
तप्ताः
táptāḥ
Accusative तप्ताम्
taptā́m
तप्ते
tapté
तप्ताः
taptā́ḥ
Instrumental तप्तया / तप्ता¹
taptáyā / taptā́¹
तप्ताभ्याम्
taptā́bhyām
तप्ताभिः
taptā́bhiḥ
Dative तप्तायै
taptā́yai
तप्ताभ्याम्
taptā́bhyām
तप्ताभ्यः
taptā́bhyaḥ
Ablative तप्तायाः / तप्तायै²
taptā́yāḥ / taptā́yai²
तप्ताभ्याम्
taptā́bhyām
तप्ताभ्यः
taptā́bhyaḥ
Genitive तप्तायाः / तप्तायै²
taptā́yāḥ / taptā́yai²
तप्तयोः
taptáyoḥ
तप्तानाम्
taptā́nām
Locative तप्तायाम्
taptā́yām
तप्तयोः
taptáyoḥ
तप्तासु
taptā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तप्त (taptá)
Singular Dual Plural
Nominative तप्तम्
taptám
तप्ते
tapté
तप्तानि / तप्ता¹
taptā́ni / taptā́¹
Vocative तप्त
tápta
तप्ते
tápte
तप्तानि / तप्ता¹
táptāni / táptā¹
Accusative तप्तम्
taptám
तप्ते
tapté
तप्तानि / तप्ता¹
taptā́ni / taptā́¹
Instrumental तप्तेन
tapténa
तप्ताभ्याम्
taptā́bhyām
तप्तैः / तप्तेभिः¹
taptaíḥ / taptébhiḥ¹
Dative तप्ताय
taptā́ya
तप्ताभ्याम्
taptā́bhyām
तप्तेभ्यः
taptébhyaḥ
Ablative तप्तात्
taptā́t
तप्ताभ्याम्
taptā́bhyām
तप्तेभ्यः
taptébhyaḥ
Genitive तप्तस्य
taptásya
तप्तयोः
taptáyoḥ
तप्तानाम्
taptā́nām
Locative तप्ते
tapté
तप्तयोः
taptáyoḥ
तप्तेषु
taptéṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Dardic:
    • Kashmiri: tot
      Arabic script: تۆت
      Devanagari script: तॊत
    • Phalura: táatu
    • Shina: taáto
      Arabic script: تاتو
      Devanagari script: ततॊ
  • Gandhari: 𐨟𐨟 (tata)
  • Pali: tatta
  • Prakrit: 𑀢𑀢𑁆𑀢 (tatta) (see there for further descendants)

Noun

[edit]

तप्त (taptá) stemn

  1. hot water

Declension

[edit]
Neuter a-stem declension of तप्त (taptá)
Singular Dual Plural
Nominative तप्तम्
taptám
तप्ते
tapté
तप्तानि / तप्ता¹
taptā́ni / taptā́¹
Vocative तप्त
tápta
तप्ते
tápte
तप्तानि / तप्ता¹
táptāni / táptā¹
Accusative तप्तम्
taptám
तप्ते
tapté
तप्तानि / तप्ता¹
taptā́ni / taptā́¹
Instrumental तप्तेन
tapténa
तप्ताभ्याम्
taptā́bhyām
तप्तैः / तप्तेभिः¹
taptaíḥ / taptébhiḥ¹
Dative तप्ताय
taptā́ya
तप्ताभ्याम्
taptā́bhyām
तप्तेभ्यः
taptébhyaḥ
Ablative तप्तात्
taptā́t
तप्ताभ्याम्
taptā́bhyām
तप्तेभ्यः
taptébhyaḥ
Genitive तप्तस्य
taptásya
तप्तयोः
taptáyoḥ
तप्तानाम्
taptā́nām
Locative तप्ते
tapté
तप्तयोः
taptáyoḥ
तप्तेषु
taptéṣu
Notes
  • ¹Vedic
[edit]

Further reading

[edit]