स्व

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Newar[edit]

Etymology[edit]

From Proto-Sino-Tibetan *g-sum.

Pronunciation[edit]

Numeral[edit]

स्व (swa)

  1. three

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *swá, from Proto-Indo-Iranian *swá, from Proto-Indo-European *swé (self). Cognate with Polish swa f, Avestan 𐬓𐬀 (xᵛa), Latin suus, Ancient Greek ἑός (heós), Persian خود (xwad), Russian свой (svoj).

Pronunciation[edit]

Pronoun[edit]

स्व (svá)

  1. (possessive) his/her own
  2. of self

Declension[edit]

Masculine a-stem declension of स्व (svá)
Singular Dual Plural
Nominative स्वः
sváḥ
स्वौ / स्वा¹
svaú / svā́¹
स्वे / स्वाः
sve / svāḥ
Vocative स्व
svá
स्वौ / स्वा¹
svaú / svā́¹
स्वे
sve
Accusative स्वम्
svám
स्वौ / स्वा¹
svaú / svā́¹
स्वान्
svā́n
Instrumental स्वेन
svéna
स्वाभ्याम्
svā́bhyām
स्वैः
svaíḥ
Dative स्वस्मै
svásmai
स्वाभ्याम्
svā́bhyām
स्वेभ्यः
svébhyaḥ
Ablative स्वात् / स्वस्मात्
svāt / svásmāt
स्वाभ्याम्
svā́bhyām
स्वेभ्यः
svébhyaḥ
Genitive स्वस्य
svásya
स्वयोः
sváyoḥ
स्वेषाम्
sveṣām
Locative स्वे / स्वस्मिन्
sve / svásmin
स्वयोः
sváyoḥ
स्वेषु
svéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्वा (svā)
Singular Dual Plural
Nominative स्वाः
svāḥ
स्वौ / स्वा¹
svau / svā¹
स्वाः
svāḥ
Vocative स्वाः
svāḥ
स्वौ / स्वा¹
svau / svā¹
स्वाः
svāḥ
Accusative स्वाम्
svām
स्वौ / स्वा¹
svau / svā¹
स्वाः / स्वः²
svāḥ / svaḥ²
Instrumental स्वया
sváyā
स्वाभ्याम्
svābhyām
स्वाभिः
svābhiḥ
Dative स्वस्यै
svásyai
स्वाभ्याम्
svābhyām
स्वाभ्यः
svābhyaḥ
Ablative स्वस्याः
svásyāḥ
स्वाभ्याम्
svābhyām
स्वाभ्यः
svābhyaḥ
Genitive स्वस्याः
svásyāḥ
स्वोः
svoḥ
स्वासाम्
svāsām
Locative स्वस्याम्
svásyām
स्वोः
svoḥ
स्वासु
svāsu
Notes
  • ¹Vedic
  • ²Perhaps
Neuter a-stem declension of स्व (sva)
Singular Dual Plural
Nominative स्वम्
svam
स्वे
sve
स्वानि / स्वा¹
svāni / svā¹
Vocative स्व
sva
स्वे
sve
स्वानि / स्वा¹
svāni / svā¹
Accusative स्वम्
svam
स्वे
sve
स्वानि / स्वा¹
svāni / svā¹
Instrumental स्वेन
svena
स्वाभ्याम्
svābhyām
स्वैः
svaiḥ
Dative स्वस्मै
svásmai
स्वाभ्याम्
svābhyām
स्वेभ्यः
svebhyaḥ
Ablative स्वात् / स्वस्मात्
svāt / svásmāt
स्वाभ्याम्
svābhyām
स्वेभ्यः
svebhyaḥ
Genitive स्वस्य
svasya
स्वयोः
svayoḥ
स्वेषाम्
sveṣām
Locative स्वे / स्वस्मिन्
sve / svásmin
स्वयोः
svayoḥ
स्वेषु
sveṣu
Notes
  • ¹Vedic

Noun[edit]

स्व (svá) stemm

  1. one's self

Derived terms[edit]