आयु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit आयु (ā́yu).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɑː.juː/, [äː.juː]

Noun[edit]

आयु (āyuf (Urdu spelling آیو‎)

  1. age
  2. lifetime
  3. duration or period of life
    वह आयु में बूढ़ा नहीं है
    vah āyu mẽ būṛhā nahī̃ hai.
    He is not old in age.

Declension[edit]

Synonyms[edit]

References[edit]

  • Bahri, Hardev (1989), “आयु”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Platts, John T. (1884), “आयु”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *Hā́yu, from Proto-Indo-Iranian *Hā́yu, from Proto-Indo-European *h₂óyu (long time, lifetime). Cognate with Latin aevum (whence English age), Ancient Greek αἰών (aiṓn) (whence English eon), Avestan 𐬁𐬌𐬌𐬏(āiiū, lifetime, life), Old English ā. The Sanskrit root is (i), whence also आयुस् (ā́yus).

Pronunciation[edit]

Noun[edit]

आयु (ā́yu) root formm

  1. man, a living being
  2. mankind, human race
  3. son, descendant, offspring
  4. family, lineage
  5. a divine personification presiding over life

Declension[edit]

Masculine u-stem declension of आयु (ā́yu)
Singular Dual Plural
Nominative आयुः
ā́yuḥ
आयू
ā́yū
आयवः
ā́yavaḥ
Vocative आयो
ā́yo
आयू
ā́yū
आयवः
ā́yavaḥ
Accusative आयुम्
ā́yum
आयू
ā́yū
आयून्
ā́yūn
Instrumental आयुना / आय्वा¹
ā́yunā / ā́yvā¹
आयुभ्याम्
ā́yubhyām
आयुभिः
ā́yubhiḥ
Dative आयवे / आय्वे²
ā́yave / ā́yve²
आयुभ्याम्
ā́yubhyām
आयुभ्यः
ā́yubhyaḥ
Ablative आयोः / आय्वः²
ā́yoḥ / ā́yvaḥ²
आयुभ्याम्
ā́yubhyām
आयुभ्यः
ā́yubhyaḥ
Genitive आयोः / आय्वः²
ā́yoḥ / ā́yvaḥ²
आय्वोः
ā́yvoḥ
आयूनाम्
ā́yūnām
Locative आयौ
ā́yau
आय्वोः
ā́yvoḥ
आयुषु
ā́yuṣu
Notes
  • ¹Vedic
  • ²Less common

Noun[edit]

आयु (ā́yu) root formn

  1. duration of life, lifetime, long life
    • c. 1700 BCE – 1200 BCE, Ṛgveda 3.3.7:
      अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः।
      वयांसि जिन्व बृहतश्च जागृव उशिग्देवानामसि सुक्रतुर्विपाम्॥
      agne jarasva svapatya āyunyūrjā pinvasva samiṣo didīhi naḥ.
      vayāṃsi jinva bṛhataśca jāgṛva uśigdevānāmasi sukraturvipām.
      Sing, Agni, for long life to us and noble sons: teem thou with plenty, shine upon us store of food.
      Increase the great man's strength, thou ever-vigilant: thou, longing for the Gods, knowest their hymns full well.

Declension[edit]

Neuter u-stem declension of आयु (ā́yu)
Singular Dual Plural
Nominative आयु
ā́yu
आयुनी
ā́yunī
आयू / आयु / आयूनि¹
ā́yū / ā́yu / ā́yūni¹
Vocative आयु / आयो
ā́yu / ā́yo
आयुनी
ā́yunī
आयू / आयु / आयूनि¹
ā́yū / ā́yu / ā́yūni¹
Accusative आयु
ā́yu
आयुनी
ā́yunī
आयू / आयु / आयूनि¹
ā́yū / ā́yu / ā́yūni¹
Instrumental आयुना / आय्वा²
ā́yunā / ā́yvā²
आयुभ्याम्
ā́yubhyām
आयुभिः
ā́yubhiḥ
Dative आयवे / आय्वे³
ā́yave / ā́yve³
आयुभ्याम्
ā́yubhyām
आयुभ्यः
ā́yubhyaḥ
Ablative आयोः / आयुनः¹ / आय्वः³
ā́yoḥ / ā́yunaḥ¹ / ā́yvaḥ³
आयुभ्याम्
ā́yubhyām
आयुभ्यः
ā́yubhyaḥ
Genitive आयोः / आयुनः¹ / आय्वः³
ā́yoḥ / ā́yunaḥ¹ / ā́yvaḥ³
आयुनोः
ā́yunoḥ
आयूनाम्
ā́yūnām
Locative आयुनि
ā́yuni
आयुनोः
ā́yunoḥ
आयुषु
ā́yuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Descendants[edit]

Adjective[edit]

आयु (āyú)

  1. living, alive
  2. going, moveable

Declension[edit]

Masculine u-stem declension of आयु (āyú)
Singular Dual Plural
Nominative आयुः
āyúḥ
आयू
āyū́
आयवः
āyávaḥ
Vocative आयो
ā́yo
आयू
ā́yū
आयवः
ā́yavaḥ
Accusative आयुम्
āyúm
आयू
āyū́
आयून्
āyū́n
Instrumental आयुना / आय्वा¹
āyúnā / āyvā̀¹
आयुभ्याम्
āyúbhyām
आयुभिः
āyúbhiḥ
Dative आयवे / आय्वे²
āyáve / āyvè²
आयुभ्याम्
āyúbhyām
आयुभ्यः
āyúbhyaḥ
Ablative आयोः / आय्वः²
āyóḥ / āyvàḥ²
आयुभ्याम्
āyúbhyām
आयुभ्यः
āyúbhyaḥ
Genitive आयोः / आय्वः²
āyóḥ / āyvàḥ²
आय्वोः
āyvóḥ
आयूनाम्
āyūnā́m
Locative आयौ
āyaú
आय्वोः
āyvóḥ
आयुषु
āyúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of आयु (āyú)
Singular Dual Plural
Nominative आयुः
āyúḥ
आयू
āyū́
आयवः
āyávaḥ
Vocative आयो
ā́yo
आयू
ā́yū
आयवः
ā́yavaḥ
Accusative आयुम्
āyúm
आयू
āyū́
आयूः
āyū́ḥ
Instrumental आय्वा
āyvā̀
आयुभ्याम्
āyúbhyām
आयुभिः
āyúbhiḥ
Dative आयवे / आय्वे¹ / आय्वै²
āyáve / āyvè¹ / āyvaì²
आयुभ्याम्
āyúbhyām
आयुभ्यः
āyúbhyaḥ
Ablative आयोः / आय्वाः²
āyóḥ / āyvā̀ḥ²
आयुभ्याम्
āyúbhyām
आयुभ्यः
āyúbhyaḥ
Genitive आयोः / आय्वाः²
āyóḥ / āyvā̀ḥ²
आय्वोः
āyvóḥ
आयूनाम्
āyūnā́m
Locative आयौ / आय्वाम्²
āyaú / āyvā̀m²
आय्वोः
āyvóḥ
आयुषु
āyúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of आयु (āyú)
Singular Dual Plural
Nominative आयु
āyú
आयुनी
āyúnī
आयू / आयु / आयूनि¹
āyū́ / āyú / āyū́ni¹
Vocative आयु / आयो
āyú / ā́yo
आयुनी
ā́yunī
आयू / आयु / आयूनि¹
ā́yū / āyú / ā́yūni¹
Accusative आयु
āyú
आयुनी
āyúnī
आयू / आयु / आयूनि¹
āyū́ / āyú / āyū́ni¹
Instrumental आयुना / आय्वा²
āyúnā / āyvā̀²
आयुभ्याम्
āyúbhyām
आयुभिः
āyúbhiḥ
Dative आयवे / आय्वे³
āyáve / āyvè³
आयुभ्याम्
āyúbhyām
आयुभ्यः
āyúbhyaḥ
Ablative आयोः / आयुनः¹ / आय्वः³
āyóḥ / āyúnaḥ¹ / āyvàḥ³
आयुभ्याम्
āyúbhyām
आयुभ्यः
āyúbhyaḥ
Genitive आयोः / आयुनः¹ / आय्वः³
āyóḥ / āyúnaḥ¹ / āyvàḥ³
आयुनोः
āyúnoḥ
आयूनाम्
āyūnā́m
Locative आयुनि
āyúni
आयुनोः
āyúnoḥ
आयुषु
āyúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

References[edit]