इन

From Wiktionary, the free dictionary
Archived revision by 5.81.100.246 (talk) as of 20:46, 19 September 2019.
Jump to navigation Jump to search

Hindi

Pronoun

इन (in) (Urdu spelling ان) (demonstrative) इस (is)

  1. these - oblique case only, see below for direct.
    इन मकानों में छह कमरे हैं
    in makānõ mẽ chah kamre ha͠i
    In these houses there are six rooms
  2. him - oblique case only, near reference, polite. (If no additional respect is conveyed, इस (is) is used)
    इनको पैसे दे दो
    inko paise de do
    Give money to him
  3. her - oblique case only, near reference. (If no additional respect is conveyed, इस (is) is used)
    इनको पैसे दे दो
    inko paise de do
    Give money to her
  4. it - oblique case only.
    इन लो
    in lo
    Take these

Inflection

See also

References


Sanskrit

Etymology

From (i); alternately, from इन् (in).

Alternative scripts

Pronunciation

Noun

इन (iná) stemm

  1. a lord, master
  2. a king

Declension

Masculine a-stem declension of इन (iná)
Singular Dual Plural
Nominative इनः
ináḥ
इनौ / इना¹
inaú / inā́¹
इनाः / इनासः¹
inā́ḥ / inā́saḥ¹
Vocative इन
ína
इनौ / इना¹
ínau / ínā¹
इनाः / इनासः¹
ínāḥ / ínāsaḥ¹
Accusative इनम्
inám
इनौ / इना¹
inaú / inā́¹
इनान्
inā́n
Instrumental इनेन
inéna
इनाभ्याम्
inā́bhyām
इनैः / इनेभिः¹
inaíḥ / inébhiḥ¹
Dative इनाय
inā́ya
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Ablative इनात्
inā́t
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Genitive इनस्य
inásya
इनयोः
ináyoḥ
इनानाम्
inā́nām
Locative इने
iné
इनयोः
ináyoḥ
इनेषु
inéṣu
Notes
  • ¹Vedic

Adjective

इन (iná) stem

  1. able, strong, energetic, determined, bold
  2. powerful, mighty
  3. wild
  4. glorious

Declension

Masculine a-stem declension of इन (iná)
Singular Dual Plural
Nominative इनः
ináḥ
इनौ / इना¹
inaú / inā́¹
इनाः / इनासः¹
inā́ḥ / inā́saḥ¹
Vocative इन
ína
इनौ / इना¹
ínau / ínā¹
इनाः / इनासः¹
ínāḥ / ínāsaḥ¹
Accusative इनम्
inám
इनौ / इना¹
inaú / inā́¹
इनान्
inā́n
Instrumental इनेन
inéna
इनाभ्याम्
inā́bhyām
इनैः / इनेभिः¹
inaíḥ / inébhiḥ¹
Dative इनाय
inā́ya
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Ablative इनात्
inā́t
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Genitive इनस्य
inásya
इनयोः
ináyoḥ
इनानाम्
inā́nām
Locative इने
iné
इनयोः
ináyoḥ
इनेषु
inéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of इना (inā́)
Singular Dual Plural
Nominative इना
inā́
इने
iné
इनाः
inā́ḥ
Vocative इने
íne
इने
íne
इनाः
ínāḥ
Accusative इनाम्
inā́m
इने
iné
इनाः
inā́ḥ
Instrumental इनया / इना¹
ináyā / inā́¹
इनाभ्याम्
inā́bhyām
इनाभिः
inā́bhiḥ
Dative इनायै
inā́yai
इनाभ्याम्
inā́bhyām
इनाभ्यः
inā́bhyaḥ
Ablative इनायाः / इनायै²
inā́yāḥ / inā́yai²
इनाभ्याम्
inā́bhyām
इनाभ्यः
inā́bhyaḥ
Genitive इनायाः / इनायै²
inā́yāḥ / inā́yai²
इनयोः
ináyoḥ
इनानाम्
inā́nām
Locative इनायाम्
inā́yām
इनयोः
ináyoḥ
इनासु
inā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of इन (iná)
Singular Dual Plural
Nominative इनम्
inám
इने
iné
इनानि / इना¹
inā́ni / inā́¹
Vocative इन
ína
इने
íne
इनानि / इना¹
ínāni / ínā¹
Accusative इनम्
inám
इने
iné
इनानि / इना¹
inā́ni / inā́¹
Instrumental इनेन
inéna
इनाभ्याम्
inā́bhyām
इनैः / इनेभिः¹
inaíḥ / inébhiḥ¹
Dative इनाय
inā́ya
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Ablative इनात्
inā́t
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Genitive इनस्य
inásya
इनयोः
ináyoḥ
इनानाम्
inā́nām
Locative इने
iné
इनयोः
ináyoḥ
इनेषु
inéṣu
Notes
  • ¹Vedic