ज्यायस्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root ज्या (jyā, to overpower, defeat, oppress), itself from the root जि (ji, to conquer).

Pronunciation[edit]

Adjective[edit]

ज्यायस् (jyā́yas) stem

  1. superior, better, more excellent
    • c. 400 BCE, Bhagavad Gītā 3.1:
      अर्जुन उवाच
      ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन। तत्किं कर्मणि घोरे मां नियोजयसि केशव॥
      arjuna uvāca
      jyāyasī cetkarmaṇaste matā buddhirjanārdana. tatkiṃ karmaṇi ghore māṃ niyojayasi keśava.
      Arjuna said: O Janārdana, O Keśava, why do you want to engage me in this ghastly warfare, if you think that intelligence is better than fruitive work?
    • c. 400 BCE, Bhagavad Gītā 3.8:
      नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्रापि च ते न प्रसिद्धयेदकर्मणः॥
      niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ. śarīrayātrāpi ca te na prasiddhayedakarmaṇaḥ.
      Do your duties with discipline, for doing something is better than being without work. One's body cannot even be maintained without doing work.
  2. greater, larger, stronger
  3. (law) having come of age; answerable for one's conduct as an adult; no longer a minor
  4. elder, senior
  5. (by extension) aged, old
  6. (by further extension) decayed, worn out

Declension[edit]

Masculine as-stem declension of ज्यायस् (jyā́yas)
Singular Dual Plural
Nominative ज्यायान्
jyā́yān
ज्यायांसौ / ज्यायांसा¹
jyā́yāṃsau / jyā́yāṃsā¹
ज्यायांसः
jyā́yāṃsaḥ
Vocative ज्यायन् / ज्यायः²
jyā́yan / jyā́yaḥ²
ज्यायांसौ / ज्यायांसा¹
jyā́yāṃsau / jyā́yāṃsā¹
ज्यायांसः
jyā́yāṃsaḥ
Accusative ज्यायांसम्
jyā́yāṃsam
ज्यायांसौ / ज्यायांसा¹
jyā́yāṃsau / jyā́yāṃsā¹
ज्यायसः
jyā́yasaḥ
Instrumental ज्यायसा
jyā́yasā
ज्यायोभ्याम्
jyā́yobhyām
ज्यायोभिः
jyā́yobhiḥ
Dative ज्यायसे
jyā́yase
ज्यायोभ्याम्
jyā́yobhyām
ज्यायोभ्यः
jyā́yobhyaḥ
Ablative ज्यायसः
jyā́yasaḥ
ज्यायोभ्याम्
jyā́yobhyām
ज्यायोभ्यः
jyā́yobhyaḥ
Genitive ज्यायसः
jyā́yasaḥ
ज्यायसोः
jyā́yasoḥ
ज्यायसाम्
jyā́yasām
Locative ज्यायसि
jyā́yasi
ज्यायसोः
jyā́yasoḥ
ज्यायःसु
jyā́yaḥsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of ज्यायसी (jyā́yasī)
Singular Dual Plural
Nominative ज्यायसी
jyā́yasī
ज्यायस्यौ / ज्यायसी¹
jyā́yasyau / jyā́yasī¹
ज्यायस्यः / ज्यायसीः¹
jyā́yasyaḥ / jyā́yasīḥ¹
Vocative ज्यायसि
jyā́yasi
ज्यायस्यौ / ज्यायसी¹
jyā́yasyau / jyā́yasī¹
ज्यायस्यः / ज्यायसीः¹
jyā́yasyaḥ / jyā́yasīḥ¹
Accusative ज्यायसीम्
jyā́yasīm
ज्यायस्यौ / ज्यायसी¹
jyā́yasyau / jyā́yasī¹
ज्यायसीः
jyā́yasīḥ
Instrumental ज्यायस्या
jyā́yasyā
ज्यायसीभ्याम्
jyā́yasībhyām
ज्यायसीभिः
jyā́yasībhiḥ
Dative ज्यायस्यै
jyā́yasyai
ज्यायसीभ्याम्
jyā́yasībhyām
ज्यायसीभ्यः
jyā́yasībhyaḥ
Ablative ज्यायस्याः / ज्यायस्यै²
jyā́yasyāḥ / jyā́yasyai²
ज्यायसीभ्याम्
jyā́yasībhyām
ज्यायसीभ्यः
jyā́yasībhyaḥ
Genitive ज्यायस्याः / ज्यायस्यै²
jyā́yasyāḥ / jyā́yasyai²
ज्यायस्योः
jyā́yasyoḥ
ज्यायसीनाम्
jyā́yasīnām
Locative ज्यायस्याम्
jyā́yasyām
ज्यायस्योः
jyā́yasyoḥ
ज्यायसीषु
jyā́yasīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter as-stem declension of ज्यायस् (jyā́yas)
Singular Dual Plural
Nominative ज्यायः
jyā́yaḥ
ज्यायसी
jyā́yasī
ज्यायांसि
jyā́yāṃsi
Vocative ज्यायः
jyā́yaḥ
ज्यायसी
jyā́yasī
ज्यायांसि
jyā́yāṃsi
Accusative ज्यायः
jyā́yaḥ
ज्यायसी
jyā́yasī
ज्यायांसि
jyā́yāṃsi
Instrumental ज्यायसा
jyā́yasā
ज्यायोभ्याम्
jyā́yobhyām
ज्यायोभिः
jyā́yobhiḥ
Dative ज्यायसे
jyā́yase
ज्यायोभ्याम्
jyā́yobhyām
ज्यायोभ्यः
jyā́yobhyaḥ
Ablative ज्यायसः
jyā́yasaḥ
ज्यायोभ्याम्
jyā́yobhyām
ज्यायोभ्यः
jyā́yobhyaḥ
Genitive ज्यायसः
jyā́yasaḥ
ज्यायसोः
jyā́yasoḥ
ज्यायसाम्
jyā́yasām
Locative ज्यायसि
jyā́yasi
ज्यायसोः
jyā́yasoḥ
ज्यायःसु
jyā́yaḥsu

Further reading[edit]