धार्मिक

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit धार्मिक (dhārmika). Synchronically analyzable as धर्म (dharm) +‎ -इक (-ik).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /d̪ʱɑːɾ.mɪk/, [d̪ʱäːɾ.mɪk]

Adjective[edit]

धार्मिक (dhārmik) (indeclinable, Urdu spelling دھارمک‎)

  1. religious
  2. sacred, divine
  3. devout, pious

Marathi[edit]

Etymology[edit]

From धर्म (dharma) +‎ -इक (-ik).

Pronunciation[edit]

  • IPA(key): /d̪ʱaɾ.mik/, [d̪ʱaɾ.miːk]

Adjective[edit]

धार्मिक (dhārmik)

  1. religious

Derived terms[edit]

References[edit]

  • Berntsen, Maxine, “धार्मिक”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From धर्म (dharma, religious duty) +‎ -इक (-ika).

Pronunciation[edit]

Adjective[edit]

धार्मिक (dhārmika)

  1. righteous , virtuous , pious
    • 900-1100 AD; copied later, “A problematic inscription (K.1237)”, in Udaya: Journal of Khmer Studies[1], volume 14 (PDF), Yosothor, published 2019, halshs-02168837, page 10:
      វិវធ៌យន្តិយេទេវ
      ភូមិទាសាំគ្ច*ធាម្ម៌ិកាះ
      ស្វគ្គ៌េតេសវ្វ៌ទេវេន
      បូជ្យន្តាន្និត្យសំបទះ ៕
      * Read គ្ច as ឝ្ច
      vivardhayanti ye deva
      bhūmidāsāṃś ca dhārmmikāḥ
      svargge te sarvvadevena
      pūjyantān nityasaṃpadaḥ ॥
      The pious ones who make the god's land and servants prosper, may they be honoured in heaven by all the gods and always be prosperous.
  2. resting on right , conformable to justice

Declension[edit]

Masculine a-stem declension of धार्मिक (dhārmika)
Singular Dual Plural
Nominative धार्मिकः
dhārmikaḥ
धार्मिकौ
dhārmikau
धार्मिकाः / धार्मिकासः¹
dhārmikāḥ / dhārmikāsaḥ¹
Vocative धार्मिक
dhārmika
धार्मिकौ
dhārmikau
धार्मिकाः / धार्मिकासः¹
dhārmikāḥ / dhārmikāsaḥ¹
Accusative धार्मिकम्
dhārmikam
धार्मिकौ
dhārmikau
धार्मिकान्
dhārmikān
Instrumental धार्मिकेण
dhārmikeṇa
धार्मिकाभ्याम्
dhārmikābhyām
धार्मिकैः / धार्मिकेभिः¹
dhārmikaiḥ / dhārmikebhiḥ¹
Dative धार्मिकाय
dhārmikāya
धार्मिकाभ्याम्
dhārmikābhyām
धार्मिकेभ्यः
dhārmikebhyaḥ
Ablative धार्मिकात्
dhārmikāt
धार्मिकाभ्याम्
dhārmikābhyām
धार्मिकेभ्यः
dhārmikebhyaḥ
Genitive धार्मिकस्य
dhārmikasya
धार्मिकयोः
dhārmikayoḥ
धार्मिकाणाम्
dhārmikāṇām
Locative धार्मिके
dhārmike
धार्मिकयोः
dhārmikayoḥ
धार्मिकेषु
dhārmikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of धार्मिकी (dhārmikī)
Singular Dual Plural
Nominative धार्मिकी
dhārmikī
धार्मिक्यौ / धार्मिकी¹
dhārmikyau / dhārmikī¹
धार्मिक्यः / धार्मिकीः¹
dhārmikyaḥ / dhārmikīḥ¹
Vocative धार्मिकि
dhārmiki
धार्मिक्यौ / धार्मिकी¹
dhārmikyau / dhārmikī¹
धार्मिक्यः / धार्मिकीः¹
dhārmikyaḥ / dhārmikīḥ¹
Accusative धार्मिकीम्
dhārmikīm
धार्मिक्यौ / धार्मिकी¹
dhārmikyau / dhārmikī¹
धार्मिकीः
dhārmikīḥ
Instrumental धार्मिक्या
dhārmikyā
धार्मिकीभ्याम्
dhārmikībhyām
धार्मिकीभिः
dhārmikībhiḥ
Dative धार्मिक्यै
dhārmikyai
धार्मिकीभ्याम्
dhārmikībhyām
धार्मिकीभ्यः
dhārmikībhyaḥ
Ablative धार्मिक्याः
dhārmikyāḥ
धार्मिकीभ्याम्
dhārmikībhyām
धार्मिकीभ्यः
dhārmikībhyaḥ
Genitive धार्मिक्याः
dhārmikyāḥ
धार्मिक्योः
dhārmikyoḥ
धार्मिकीणाम्
dhārmikīṇām
Locative धार्मिक्याम्
dhārmikyām
धार्मिक्योः
dhārmikyoḥ
धार्मिकीषु
dhārmikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of धार्मिक (dhārmika)
Singular Dual Plural
Nominative धार्मिकम्
dhārmikam
धार्मिके
dhārmike
धार्मिकाणि / धार्मिका¹
dhārmikāṇi / dhārmikā¹
Vocative धार्मिक
dhārmika
धार्मिके
dhārmike
धार्मिकाणि / धार्मिका¹
dhārmikāṇi / dhārmikā¹
Accusative धार्मिकम्
dhārmikam
धार्मिके
dhārmike
धार्मिकाणि / धार्मिका¹
dhārmikāṇi / dhārmikā¹
Instrumental धार्मिकेण
dhārmikeṇa
धार्मिकाभ्याम्
dhārmikābhyām
धार्मिकैः / धार्मिकेभिः¹
dhārmikaiḥ / dhārmikebhiḥ¹
Dative धार्मिकाय
dhārmikāya
धार्मिकाभ्याम्
dhārmikābhyām
धार्मिकेभ्यः
dhārmikebhyaḥ
Ablative धार्मिकात्
dhārmikāt
धार्मिकाभ्याम्
dhārmikābhyām
धार्मिकेभ्यः
dhārmikebhyaḥ
Genitive धार्मिकस्य
dhārmikasya
धार्मिकयोः
dhārmikayoḥ
धार्मिकाणाम्
dhārmikāṇām
Locative धार्मिके
dhārmike
धार्मिकयोः
dhārmikayoḥ
धार्मिकेषु
dhārmikeṣu
Notes
  • ¹Vedic

References[edit]