लयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *h₂liH-, the zero-grade of *h₂leyH- (to smear). Compare Latin līmus (slime), Irish lean (to follow; to endure), Hittite [script needed] (ú-li-iš-ta, hide oneself).

Pronunciation

[edit]

Verb

[edit]

लयति (layati) third-singular present indicative (root ली, class 1)

  1. to adhere, obtain
  2. to melt, liquefy, dissolve
  3. to cling or press closely, stick or adhere to
  4. to lie, recline, alight or settle on
  5. to hide or cower down in, disappear, vanish
  6. to deceive
  7. to obtain honor
  8. to humble

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: लयितुम् (láyitum)
Undeclinable
Infinitive लयितुम्
láyitum
Gerund लित्वा
litvā́
Participles
Masculine/Neuter Gerundive लयितव्य / लनीय
layitavyá / lanī́ya
Feminine Gerundive लयितव्या / लनीया
layitavyā́ / lanī́yā
Masculine/Neuter Past Passive Participle लित
litá
Feminine Past Passive Participle लिता
litā́
Masculine/Neuter Past Active Participle लितवत्
litávat
Feminine Past Active Participle लितवती
litávatī
Present: लयति (láyati), लयते (láyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third लयति
láyati
लयतः
láyataḥ
लयन्ति
láyanti
लयते
láyate
लयेते
láyete
लयन्ते
láyante
Second लयसि
láyasi
लयथः
láyathaḥ
लयथ
láyatha
लयसे
láyase
लयेथे
láyethe
लयध्वे
láyadhve
First लयामि
láyāmi
लयावः
láyāvaḥ
लयामः
láyāmaḥ
लये
láye
लयावहे
láyāvahe
लयामहे
láyāmahe
Imperative
Third लयतु
láyatu
लयताम्
láyatām
लयन्तु
láyantu
लयताम्
láyatām
लयेताम्
láyetām
लयन्ताम्
láyantām
Second लय
láya
लयतम्
láyatam
लयत
láyata
लयस्व
láyasva
लयेथाम्
láyethām
लयध्वम्
láyadhvam
First लयानि
láyāni
लयाव
láyāva
लयाम
láyāma
लयै
láyai
लयावहै
láyāvahai
लयामहै
láyāmahai
Optative/Potential
Third लयेत्
láyet
लयेताम्
láyetām
लयेयुः
láyeyuḥ
लयेत
láyeta
लयेयाताम्
láyeyātām
लयेरन्
láyeran
Second लयेः
láyeḥ
लयेतम्
láyetam
लयेत
láyeta
लयेथाः
láyethāḥ
लयेयाथाम्
láyeyāthām
लयेध्वम्
láyedhvam
First लयेयम्
láyeyam
लयेव
láyeva
लयेम
láyema
लयेय
láyeya
लयेवहि
láyevahi
लयेमहि
láyemahi
Participles
लयत्
láyat
लयमान
láyamāna
Imperfect: अलयत् (álayat), अलयत (álayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अलयत्
álayat
अलयताम्
álayatām
अलयन्
álayan
अलयत
álayata
अलयेताम्
álayetām
अलयन्त
álayanta
Second अलयः
álayaḥ
अलयतम्
álayatam
अलयत
álayata
अलयथाः
álayathāḥ
अलयेथाम्
álayethām
अलयध्वम्
álayadhvam
First अलयम्
álayam
अलयाव
álayāva
अलयाम
álayāma
अलये
álaye
अलयावहि
álayāvahi
अलयामहि
álayāmahi
Future: लयिष्यति (layiṣyáti), लयिष्यते (layiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third लयिष्यति
layiṣyáti
लयिष्यतः
layiṣyátaḥ
लयिष्यन्ति
layiṣyánti
लयिष्यते
layiṣyáte
लयिष्येते
layiṣyéte
लयिष्यन्ते
layiṣyánte
Second लयिष्यसि
layiṣyási
लयिष्यथः
layiṣyáthaḥ
लयिष्यथ
layiṣyátha
लयिष्यसे
layiṣyáse
लयिष्येथे
layiṣyéthe
लयिष्यध्वे
layiṣyádhve
First लयिष्यामि
layiṣyā́mi
लयिष्यावः
layiṣyā́vaḥ
लयिष्यामः
layiṣyā́maḥ
लयिष्ये
layiṣyé
लयिष्यावहे
layiṣyā́vahe
लयिष्यामहे
layiṣyā́mahe
Participles
लयिष्यत्
layiṣyát
लयिष्यमाण
layiṣyámāṇa
Conditional: अलयिष्यत् (álayiṣyat), अलयिष्यत (álayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अलयिष्यत्
álayiṣyat
अलयिष्यताम्
álayiṣyatām
अलयिष्यन्
álayiṣyan
अलयिष्यत
álayiṣyata
अलयिष्येताम्
álayiṣyetām
अलयिष्यन्त
álayiṣyanta
Second अलयिष्यः
álayiṣyaḥ
अलयिष्यतम्
álayiṣyatam
अलयिष्यत
álayiṣyata
अलयिष्यथाः
álayiṣyathāḥ
अलयिष्येथाम्
álayiṣyethām
अलयिष्यध्वम्
álayiṣyadhvam
First अलयिष्यम्
álayiṣyam
अलयिष्याव
álayiṣyāva
अलयिष्याम
álayiṣyāma
अलयिष्ये
álayiṣye
अलयिष्यावहि
álayiṣyāvahi
अलयिष्यामहि
álayiṣyāmahi
Benedictive/Precative: ल्यात् (lyā́t), लयिषीष्ट (layiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third ल्यात्
lyā́t
ल्यास्ताम्
lyā́stām
ल्यासुः
lyā́suḥ
लयिषीष्ट
layiṣīṣṭá
लयिषीयास्ताम्¹
layiṣīyā́stām¹
लयिषीरन्
layiṣīrán
Second ल्याः
lyā́ḥ
ल्यास्तम्
lyā́stam
ल्यास्त
lyā́sta
लयिषीष्ठाः
layiṣīṣṭhā́ḥ
लयिषीयास्थाम्¹
layiṣīyā́sthām¹
लयिषीध्वम्
layiṣīdhvám
First ल्यासम्
lyā́sam
ल्यास्व
lyā́sva
ल्यास्म
lyā́sma
लयिषीय
layiṣīyá
लयिषीवहि
layiṣīváhi
लयिषीमहि
layiṣīmáhi
Notes
  • ¹Uncertain
Perfect: लयाञ्चकार (layāñcakā́ra) or लयाम्बभूव (layāmbabhū́va) or लयामास (layāmā́sa), लयाञ्चक्रे (layāñcakré) or लयाम्बभूव (layāmbabhū́va) or लयामास (layāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third लयाञ्चकार / लयाम्बभूव / लयामास
layāñcakā́ra / layāmbabhū́va / layāmā́sa
लयाञ्चक्रतुः / लयाम्बभूवतुः / लयामासतुः
layāñcakrátuḥ / layāmbabhūvátuḥ / layāmāsátuḥ
लयाञ्चक्रुः / लयाम्बभूवुः / लयामासुः
layāñcakrúḥ / layāmbabhūvúḥ / layāmāsúḥ
लयाञ्चक्रे / लयाम्बभूव / लयामास
layāñcakré / layāmbabhū́va / layāmā́sa
लयाञ्चक्राते / लयाम्बभूवतुः / लयामासतुः
layāñcakrā́te / layāmbabhūvátuḥ / layāmāsátuḥ
लयाञ्चक्रिरे / लयाम्बभूवुः / लयामासुः
layāñcakriré / layāmbabhūvúḥ / layāmāsúḥ
Second लयाञ्चकर्थ / लयाम्बभूविथ / लयामासिथ
layāñcakártha / layāmbabhū́vitha / layāmā́sitha
लयाञ्चक्रथुः / लयाम्बभूवथुः / लयामासथुः
layāñcakráthuḥ / layāmbabhūváthuḥ / layāmāsáthuḥ
लयाञ्चक्र / लयाम्बभूव / लयामास
layāñcakrá / layāmbabhūvá / layāmāsá
लयाञ्चकृषे / लयाम्बभूविथ / लयामासिथ
layāñcakṛṣé / layāmbabhū́vitha / layāmā́sitha
लयाञ्चक्राथे / लयाम्बभूवथुः / लयामासथुः
layāñcakrā́the / layāmbabhūváthuḥ / layāmāsáthuḥ
लयाञ्चकृध्वे / लयाम्बभूव / लयामास
layāñcakṛdhvé / layāmbabhūvá / layāmāsá
First लयाञ्चकर / लयाम्बभूव / लयामास
layāñcakára / layāmbabhū́va / layāmā́sa
लयाञ्चकृव / लयाम्बभूविव / लयामासिव
layāñcakṛvá / layāmbabhūvivá / layāmāsivá
लयाञ्चकृम / लयाम्बभूविम / लयामासिम
layāñcakṛmá / layāmbabhūvimá / layāmāsimá
लयाञ्चक्रे / लयाम्बभूव / लयामास
layāñcakré / layāmbabhū́va / layāmā́sa
लयाञ्चकृवहे / लयाम्बभूविव / लयामासिव
layāñcakṛváhe / layāmbabhūvivá / layāmāsivá
लयाञ्चकृमहे / लयाम्बभूविम / लयामासिम
layāñcakṛmáhe / layāmbabhūvimá / layāmāsimá
Participles
लयाञ्चकृवांस् / लयाम्बभूवांस् / लयामासिवांस्
layāñcakṛvā́ṃs / layāmbabhūvā́ṃs / layāmāsivā́ṃs
लयाञ्चक्रान / लयाम्बभूवांस् / लयामासिवांस्
layāñcakrāná / layāmbabhūvā́ṃs / layāmāsivā́ṃs

References

[edit]