समुद्र

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 05:07, 10 October 2019.
Jump to navigation Jump to search

Bhojpuri

Noun

समुद्र (samudram

  1. Alternative form of समुंद्र (samundra)

Hindi

Etymology

Borrowed from Sanskrit समुद्र (samudra).

Noun

समुद्र (samudram (Urdu spelling سمدر)

  1. sea (body of water)

Synonyms


Marathi

Noun

समुद्र (samudra?

  1. sea

Nepali

Noun

समुद्र (samudra)

  1. sea

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-, together) + उद्र (udrá, water).

Pronunciation

Noun

समुद्र (samudrá) stemm n

  1. the sea; ocean
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.72.03:
      इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत ।
      प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि ॥
      indrāsomāvahimapaḥ pariṣṭhāṃ hatho vṛtramanu vāṃ dyauramanyata.
      prārṇāṃsyairayataṃ nadīnāmā samudrāṇi paprathuḥ purūṇi.
      Ye slew the flood -obstructing serpent Vṛtra, Indra and Soma: Heaven approved your exploit.
      Ye urged to speed the currents of the rivers, and many seas have ye filled full with waters.
    सर्वा मत्स्याः समुद्रे वसन्ति
    na sarvā matsyāḥ samudre vasanti.
    Not all fish live in the sea.
    Synonym: सागर (sāgara)

Declension

Masculine a-stem declension of समुद्र (samudrá)
Singular Dual Plural
Nominative समुद्रः
samudráḥ
समुद्रौ / समुद्रा¹
samudraú / samudrā́¹
समुद्राः / समुद्रासः¹
samudrā́ḥ / samudrā́saḥ¹
Vocative समुद्र
sámudra
समुद्रौ / समुद्रा¹
sámudrau / sámudrā¹
समुद्राः / समुद्रासः¹
sámudrāḥ / sámudrāsaḥ¹
Accusative समुद्रम्
samudrám
समुद्रौ / समुद्रा¹
samudraú / samudrā́¹
समुद्रान्
samudrā́n
Instrumental समुद्रेण
samudréṇa
समुद्राभ्याम्
samudrā́bhyām
समुद्रैः / समुद्रेभिः¹
samudraíḥ / samudrébhiḥ¹
Dative समुद्राय
samudrā́ya
समुद्राभ्याम्
samudrā́bhyām
समुद्रेभ्यः
samudrébhyaḥ
Ablative समुद्रात्
samudrā́t
समुद्राभ्याम्
samudrā́bhyām
समुद्रेभ्यः
samudrébhyaḥ
Genitive समुद्रस्य
samudrásya
समुद्रयोः
samudráyoḥ
समुद्राणाम्
samudrā́ṇām
Locative समुद्रे
samudré
समुद्रयोः
samudráyoḥ
समुद्रेषु
samudréṣu
Notes
  • ¹Vedic
Neuter a-stem declension of समुद्र (samudrá)
Singular Dual Plural
Nominative समुद्रम्
samudrám
समुद्रे
samudré
समुद्राणि / समुद्रा¹
samudrā́ṇi / samudrā́¹
Vocative समुद्र
sámudra
समुद्रे
sámudre
समुद्राणि / समुद्रा¹
sámudrāṇi / sámudrā¹
Accusative समुद्रम्
samudrám
समुद्रे
samudré
समुद्राणि / समुद्रा¹
samudrā́ṇi / samudrā́¹
Instrumental समुद्रेण
samudréṇa
समुद्राभ्याम्
samudrā́bhyām
समुद्रैः / समुद्रेभिः¹
samudraíḥ / samudrébhiḥ¹
Dative समुद्राय
samudrā́ya
समुद्राभ्याम्
samudrā́bhyām
समुद्रेभ्यः
samudrébhyaḥ
Ablative समुद्रात्
samudrā́t
समुद्राभ्याम्
samudrā́bhyām
समुद्रेभ्यः
samudrébhyaḥ
Genitive समुद्रस्य
samudrásya
समुद्रयोः
samudráyoḥ
समुद्राणाम्
samudrā́ṇām
Locative समुद्रे
samudré
समुद्रयोः
samudráyoḥ
समुद्रेषु
samudréṣu
Notes
  • ¹Vedic

Descendants