जीवन

From Wiktionary, the free dictionary
Archived revision by Inqilābī (talk | contribs) as of 23:28, 14 April 2022.
Jump to navigation Jump to search

Bhojpuri

Etymology

Learned borrowing from Sanskrit जीवन (jīvana).

Noun

जीवन (jīvanm (Kaithi 𑂔𑂲𑂫𑂢)

  1. life, existence

Hindi

Etymology

Learned borrowing from Sanskrit जीवन (jīvana).

Pronunciation

Noun

जीवन (jīvanm (Urdu spelling جیون)

  1. life, existence, subsistence (period of time between birth and death)
    Synonym: ज़िंदगी (zindgī)
    (deprecated template usage)
    मैं सुख से जीवन भर परिश्रम करता रहा था।
    ma͠i sukh se jīvan bhar pariśram kartā rahā thā.
    I happily worked hard my entire life.

Declension

Derived terms

Further reading


Marathi

Etymology

Learned borrowing from Sanskrit जीवन (jīvana).

Noun

जीवन (jīvanm

  1. life

References


Sanskrit

Alternative forms

Etymology

From जीव् (jīv) +‎ -अन (-ana).

Pronunciation

Adjective

जीवन (jīvaná) stem

  1. vivifying, giving life, enlivening

Declension

Masculine a-stem declension of जीवन (jīvaná)
Singular Dual Plural
Nominative जीवनः
jīvanáḥ
जीवनौ / जीवना¹
jīvanaú / jīvanā́¹
जीवनाः / जीवनासः¹
jīvanā́ḥ / jīvanā́saḥ¹
Vocative जीवन
jī́vana
जीवनौ / जीवना¹
jī́vanau / jī́vanā¹
जीवनाः / जीवनासः¹
jī́vanāḥ / jī́vanāsaḥ¹
Accusative जीवनम्
jīvanám
जीवनौ / जीवना¹
jīvanaú / jīvanā́¹
जीवनान्
jīvanā́n
Instrumental जीवनेन
jīvanéna
जीवनाभ्याम्
jīvanā́bhyām
जीवनैः / जीवनेभिः¹
jīvanaíḥ / jīvanébhiḥ¹
Dative जीवनाय
jīvanā́ya
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Ablative जीवनात्
jīvanā́t
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Genitive जीवनस्य
jīvanásya
जीवनयोः
jīvanáyoḥ
जीवनानाम्
jīvanā́nām
Locative जीवने
jīvané
जीवनयोः
jīvanáyoḥ
जीवनेषु
jīvanéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of जीवनी (jīvanī)
Singular Dual Plural
Nominative जीवनी
jīvanī
जीवन्यौ / जीवनी¹
jīvanyau / jīvanī¹
जीवन्यः / जीवनीः¹
jīvanyaḥ / jīvanīḥ¹
Vocative जीवनि
jīvani
जीवन्यौ / जीवनी¹
jīvanyau / jīvanī¹
जीवन्यः / जीवनीः¹
jīvanyaḥ / jīvanīḥ¹
Accusative जीवनीम्
jīvanīm
जीवन्यौ / जीवनी¹
jīvanyau / jīvanī¹
जीवनीः
jīvanīḥ
Instrumental जीवन्या
jīvanyā
जीवनीभ्याम्
jīvanībhyām
जीवनीभिः
jīvanībhiḥ
Dative जीवन्यै
jīvanyai
जीवनीभ्याम्
jīvanībhyām
जीवनीभ्यः
jīvanībhyaḥ
Ablative जीवन्याः / जीवन्यै²
jīvanyāḥ / jīvanyai²
जीवनीभ्याम्
jīvanībhyām
जीवनीभ्यः
jīvanībhyaḥ
Genitive जीवन्याः / जीवन्यै²
jīvanyāḥ / jīvanyai²
जीवन्योः
jīvanyoḥ
जीवनीनाम्
jīvanīnām
Locative जीवन्याम्
jīvanyām
जीवन्योः
jīvanyoḥ
जीवनीषु
jīvanīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जीवन (jīvaná)
Singular Dual Plural
Nominative जीवनम्
jīvanám
जीवने
jīvané
जीवनानि / जीवना¹
jīvanā́ni / jīvanā́¹
Vocative जीवन
jī́vana
जीवने
jī́vane
जीवनानि / जीवना¹
jī́vanāni / jī́vanā¹
Accusative जीवनम्
jīvanám
जीवने
jīvané
जीवनानि / जीवना¹
jīvanā́ni / jīvanā́¹
Instrumental जीवनेन
jīvanéna
जीवनाभ्याम्
jīvanā́bhyām
जीवनैः / जीवनेभिः¹
jīvanaíḥ / jīvanébhiḥ¹
Dative जीवनाय
jīvanā́ya
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Ablative जीवनात्
jīvanā́t
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Genitive जीवनस्य
jīvanásya
जीवनयोः
jīvanáyoḥ
जीवनानाम्
jīvanā́nām
Locative जीवने
jīvané
जीवनयोः
jīvanáyoḥ
जीवनेषु
jīvanéṣu
Notes
  • ¹Vedic

Noun

जीवन (jīvaná) stemm

  1. a living being
  2. wind
  3. son
  4. the plant kṣudraphalaka
  5. the plant jīvaka
  6. name of the author of mānasa-nayana

Declension

Masculine a-stem declension of जीवन (jīvaná)
Singular Dual Plural
Nominative जीवनः
jīvanáḥ
जीवनौ / जीवना¹
jīvanaú / jīvanā́¹
जीवनाः / जीवनासः¹
jīvanā́ḥ / jīvanā́saḥ¹
Vocative जीवन
jī́vana
जीवनौ / जीवना¹
jī́vanau / jī́vanā¹
जीवनाः / जीवनासः¹
jī́vanāḥ / jī́vanāsaḥ¹
Accusative जीवनम्
jīvanám
जीवनौ / जीवना¹
jīvanaú / jīvanā́¹
जीवनान्
jīvanā́n
Instrumental जीवनेन
jīvanéna
जीवनाभ्याम्
jīvanā́bhyām
जीवनैः / जीवनेभिः¹
jīvanaíḥ / jīvanébhiḥ¹
Dative जीवनाय
jīvanā́ya
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Ablative जीवनात्
jīvanā́t
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Genitive जीवनस्य
jīvanásya
जीवनयोः
jīvanáyoḥ
जीवनानाम्
jīvanā́nām
Locative जीवने
jīvané
जीवनयोः
jīvanáyoḥ
जीवनेषु
jīvanéṣu
Notes
  • ¹Vedic

Noun

जीवन (jīvaná) stemn

  1. life
  2. manner of living
  3. livelihood, means of living
  4. enlivening a magical formula
  5. the life-giving element, water
  6. milk
  7. fresh butter
  8. marrow

Declension

Neuter a-stem declension of जीवन (jīvaná)
Singular Dual Plural
Nominative जीवनम्
jīvanám
जीवने
jīvané
जीवनानि / जीवना¹
jīvanā́ni / jīvanā́¹
Vocative जीवन
jī́vana
जीवने
jī́vane
जीवनानि / जीवना¹
jī́vanāni / jī́vanā¹
Accusative जीवनम्
jīvanám
जीवने
jīvané
जीवनानि / जीवना¹
jīvanā́ni / jīvanā́¹
Instrumental जीवनेन
jīvanéna
जीवनाभ्याम्
jīvanā́bhyām
जीवनैः / जीवनेभिः¹
jīvanaíḥ / jīvanébhiḥ¹
Dative जीवनाय
jīvanā́ya
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Ablative जीवनात्
jīvanā́t
जीवनाभ्याम्
jīvanā́bhyām
जीवनेभ्यः
jīvanébhyaḥ
Genitive जीवनस्य
jīvanásya
जीवनयोः
jīvanáyoḥ
जीवनानाम्
jīvanā́nām
Locative जीवने
jīvané
जीवनयोः
jīvanáyoḥ
जीवनेषु
jīvanéṣu
Notes
  • ¹Vedic

Descendants

  • Bengali: জীবন (jibon)
  • Gujarati: જીવન (jīvan)
  • Hindi: जीवन (jīvan)
  • Marathi: जीवन (jīvan)