ऊर्ध्व

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

    From Proto-Indo-Iranian *r̥Hdʰwás (high, upright), from Proto-Indo-European *h₃r̥dʰ-wó-s (high, upright). Cognate with Avestan 𐬆𐬭𐬆𐬜𐬡𐬀 (ərəδβa), Ancient Greek ὀρθός (orthós), Latin arduus, Old Norse ǫrðugr (steep).

    Pronunciation

    [edit]

    Adjective

    [edit]

    ऊर्ध्व (ūrdhvá) stem

    1. rising or tending upwards, raised, elevated, erected, erect, upright, high, above
      • c. 1700 BCE – 1200 BCE, Ṛgveda 1.36.13:
        ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता।
        ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे॥
        ūrdhvá ū ṣú ṇa ūtáye tíṣṭhā devó ná savitā́.
        ūrdhvó vā́jasya sánitā yádañjíbhirvāghádbhirvihváyāmahe.
        Stand up erect to lend us aid, stand up like Savitā the God:
        Erect as strength-bestower we call aloud, with unguents and with priests, on thee.

    Usage notes

    [edit]

    In Classical Sanskrit occurring chiefly in compounds.

    Declension

    [edit]
    Masculine a-stem declension of ऊर्ध्व (ūrdhvá)
    Singular Dual Plural
    Nominative ऊर्ध्वः
    ūrdhváḥ
    ऊर्ध्वौ / ऊर्ध्वा¹
    ūrdhvaú / ūrdhvā́¹
    ऊर्ध्वाः / ऊर्ध्वासः¹
    ūrdhvā́ḥ / ūrdhvā́saḥ¹
    Vocative ऊर्ध्व
    ū́rdhva
    ऊर्ध्वौ / ऊर्ध्वा¹
    ū́rdhvau / ū́rdhvā¹
    ऊर्ध्वाः / ऊर्ध्वासः¹
    ū́rdhvāḥ / ū́rdhvāsaḥ¹
    Accusative ऊर्ध्वम्
    ūrdhvám
    ऊर्ध्वौ / ऊर्ध्वा¹
    ūrdhvaú / ūrdhvā́¹
    ऊर्ध्वान्
    ūrdhvā́n
    Instrumental ऊर्ध्वेन
    ūrdhvéna
    ऊर्ध्वाभ्याम्
    ūrdhvā́bhyām
    ऊर्ध्वैः / ऊर्ध्वेभिः¹
    ūrdhvaíḥ / ūrdhvébhiḥ¹
    Dative ऊर्ध्वाय
    ūrdhvā́ya
    ऊर्ध्वाभ्याम्
    ūrdhvā́bhyām
    ऊर्ध्वेभ्यः
    ūrdhvébhyaḥ
    Ablative ऊर्ध्वात्
    ūrdhvā́t
    ऊर्ध्वाभ्याम्
    ūrdhvā́bhyām
    ऊर्ध्वेभ्यः
    ūrdhvébhyaḥ
    Genitive ऊर्ध्वस्य
    ūrdhvásya
    ऊर्ध्वयोः
    ūrdhváyoḥ
    ऊर्ध्वानाम्
    ūrdhvā́nām
    Locative ऊर्ध्वे
    ūrdhvé
    ऊर्ध्वयोः
    ūrdhváyoḥ
    ऊर्ध्वेषु
    ūrdhvéṣu
    Notes
    • ¹Vedic
    Feminine ā-stem declension of ऊर्ध्वा (ūrdhvā́)
    Singular Dual Plural
    Nominative ऊर्ध्वा
    ūrdhvā́
    ऊर्ध्वे
    ūrdhvé
    ऊर्ध्वाः
    ūrdhvā́ḥ
    Vocative ऊर्ध्वे
    ū́rdhve
    ऊर्ध्वे
    ū́rdhve
    ऊर्ध्वाः
    ū́rdhvāḥ
    Accusative ऊर्ध्वाम्
    ūrdhvā́m
    ऊर्ध्वे
    ūrdhvé
    ऊर्ध्वाः
    ūrdhvā́ḥ
    Instrumental ऊर्ध्वया / ऊर्ध्वा¹
    ūrdhváyā / ūrdhvā́¹
    ऊर्ध्वाभ्याम्
    ūrdhvā́bhyām
    ऊर्ध्वाभिः
    ūrdhvā́bhiḥ
    Dative ऊर्ध्वायै
    ūrdhvā́yai
    ऊर्ध्वाभ्याम्
    ūrdhvā́bhyām
    ऊर्ध्वाभ्यः
    ūrdhvā́bhyaḥ
    Ablative ऊर्ध्वायाः / ऊर्ध्वायै²
    ūrdhvā́yāḥ / ūrdhvā́yai²
    ऊर्ध्वाभ्याम्
    ūrdhvā́bhyām
    ऊर्ध्वाभ्यः
    ūrdhvā́bhyaḥ
    Genitive ऊर्ध्वायाः / ऊर्ध्वायै²
    ūrdhvā́yāḥ / ūrdhvā́yai²
    ऊर्ध्वयोः
    ūrdhváyoḥ
    ऊर्ध्वानाम्
    ūrdhvā́nām
    Locative ऊर्ध्वायाम्
    ūrdhvā́yām
    ऊर्ध्वयोः
    ūrdhváyoḥ
    ऊर्ध्वासु
    ūrdhvā́su
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of ऊर्ध्व (ūrdhvá)
    Singular Dual Plural
    Nominative ऊर्ध्वम्
    ūrdhvám
    ऊर्ध्वे
    ūrdhvé
    ऊर्ध्वानि / ऊर्ध्वा¹
    ūrdhvā́ni / ūrdhvā́¹
    Vocative ऊर्ध्व
    ū́rdhva
    ऊर्ध्वे
    ū́rdhve
    ऊर्ध्वानि / ऊर्ध्वा¹
    ū́rdhvāni / ū́rdhvā¹
    Accusative ऊर्ध्वम्
    ūrdhvám
    ऊर्ध्वे
    ūrdhvé
    ऊर्ध्वानि / ऊर्ध्वा¹
    ūrdhvā́ni / ūrdhvā́¹
    Instrumental ऊर्ध्वेन
    ūrdhvéna
    ऊर्ध्वाभ्याम्
    ūrdhvā́bhyām
    ऊर्ध्वैः / ऊर्ध्वेभिः¹
    ūrdhvaíḥ / ūrdhvébhiḥ¹
    Dative ऊर्ध्वाय
    ūrdhvā́ya
    ऊर्ध्वाभ्याम्
    ūrdhvā́bhyām
    ऊर्ध्वेभ्यः
    ūrdhvébhyaḥ
    Ablative ऊर्ध्वात्
    ūrdhvā́t
    ऊर्ध्वाभ्याम्
    ūrdhvā́bhyām
    ऊर्ध्वेभ्यः
    ūrdhvébhyaḥ
    Genitive ऊर्ध्वस्य
    ūrdhvásya
    ऊर्ध्वयोः
    ūrdhváyoḥ
    ऊर्ध्वानाम्
    ūrdhvā́nām
    Locative ऊर्ध्वे
    ūrdhvé
    ऊर्ध्वयोः
    ūrdhváyoḥ
    ऊर्ध्वेषु
    ūrdhvéṣu
    Notes
    • ¹Vedic

    Noun

    [edit]

    ऊर्ध्व (ūrdhvá) stemn

    1. height, elevation
    2. anything placed above or higher (+ ablative)
      ऊर्ध्वं-गच्छति√gamto go upwards or into heaven, die

    Declension

    [edit]
    Neuter a-stem declension of ऊर्ध्व (ūrdhvá)
    Singular Dual Plural
    Nominative ऊर्ध्वम्
    ūrdhvám
    ऊर्ध्वे
    ūrdhvé
    ऊर्ध्वानि / ऊर्ध्वा¹
    ūrdhvā́ni / ūrdhvā́¹
    Vocative ऊर्ध्व
    ū́rdhva
    ऊर्ध्वे
    ū́rdhve
    ऊर्ध्वानि / ऊर्ध्वा¹
    ū́rdhvāni / ū́rdhvā¹
    Accusative ऊर्ध्वम्
    ūrdhvám
    ऊर्ध्वे
    ūrdhvé
    ऊर्ध्वानि / ऊर्ध्वा¹
    ūrdhvā́ni / ūrdhvā́¹
    Instrumental ऊर्ध्वेन
    ūrdhvéna
    ऊर्ध्वाभ्याम्
    ūrdhvā́bhyām
    ऊर्ध्वैः / ऊर्ध्वेभिः¹
    ūrdhvaíḥ / ūrdhvébhiḥ¹
    Dative ऊर्ध्वाय
    ūrdhvā́ya
    ऊर्ध्वाभ्याम्
    ūrdhvā́bhyām
    ऊर्ध्वेभ्यः
    ūrdhvébhyaḥ
    Ablative ऊर्ध्वात्
    ūrdhvā́t
    ऊर्ध्वाभ्याम्
    ūrdhvā́bhyām
    ऊर्ध्वेभ्यः
    ūrdhvébhyaḥ
    Genitive ऊर्ध्वस्य
    ūrdhvásya
    ऊर्ध्वयोः
    ūrdhváyoḥ
    ऊर्ध्वानाम्
    ūrdhvā́nām
    Locative ऊर्ध्वे
    ūrdhvé
    ऊर्ध्वयोः
    ūrdhváyoḥ
    ऊर्ध्वेषु
    ūrdhvéṣu
    Notes
    • ¹Vedic

    Preposition

    [edit]

    ऊर्ध्व (ūrdhvá)

    1. in the sequel, in the later part (e.g. of a book or manuscript; because in Sanskrit manuscripts the later leaves stand above), subsequent, after (with ablative)
      अत ऊर्ध्वम् (ata ūrdhvam), or इत ऊर्ध्वम् (ita ūrdhvam) ― hence forward, from that time forward, after that passage, hereafter
      ऊर्ध्वं संवत्सरात्ūrdhvaṃ saṃvatsarātafter a year
      ऊर्ध्वं देहात्ūrdhvaṃ dehātafter life, after death
    2. after, after the death of (+ ablative)
      ऊर्ध्वं पितुःūrdhvaṃ pituḥafter the father's death
    3. in a high tone, aloud

    Descendants

    [edit]

    Further reading

    [edit]