अधिक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit अधिक (adhika).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ə.d̪ʱɪk/, [ɐ.d̪ʱɪk]
  • Audio:(file)

Adjective

[edit]

अधिक (adhik) (indeclinable, comparative अधिकतर, superlative अधिकतम, Urdu spelling ادھک)

  1. much
  2. many
  3. too much
  4. too many

Marathi

[edit]

Etymology

[edit]

Borrowed from Sanskrit अधिक (adhika).

Pronunciation

[edit]
  • IPA(key): /ə.d̪ʱik/, [ə.d̪ʱiːk]

Adjective

[edit]

अधिक (adhik)

  1. additional, larger, more, greater
  2. excessive, above, beyond
  3. too forward
  4. wild, mischievous
  5. (mathematics) plus

References

[edit]
  • Berntsen, Maxine (1982–1983) “अधिक”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Molesworth, James Thomas (1857) “अधिक”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

    Perhaps from अधि (adhi, over) +‎ -क (-ka).

    Pronunciation

    [edit]

    Adjective

    [edit]

    अधिक (adhika) stem (comparative अधिकतर, superlative अधिकतम)

    1. additional, subsequent, supernumerary, redundant, intercalated

    Declension

    [edit]
    Masculine a-stem declension of अधिक (adhika)
    Singular Dual Plural
    Nominative अधिकः
    adhikaḥ
    अधिकौ / अधिका¹
    adhikau / adhikā¹
    अधिकाः / अधिकासः¹
    adhikāḥ / adhikāsaḥ¹
    Vocative अधिक
    adhika
    अधिकौ / अधिका¹
    adhikau / adhikā¹
    अधिकाः / अधिकासः¹
    adhikāḥ / adhikāsaḥ¹
    Accusative अधिकम्
    adhikam
    अधिकौ / अधिका¹
    adhikau / adhikā¹
    अधिकान्
    adhikān
    Instrumental अधिकेन
    adhikena
    अधिकाभ्याम्
    adhikābhyām
    अधिकैः / अधिकेभिः¹
    adhikaiḥ / adhikebhiḥ¹
    Dative अधिकाय
    adhikāya
    अधिकाभ्याम्
    adhikābhyām
    अधिकेभ्यः
    adhikebhyaḥ
    Ablative अधिकात्
    adhikāt
    अधिकाभ्याम्
    adhikābhyām
    अधिकेभ्यः
    adhikebhyaḥ
    Genitive अधिकस्य
    adhikasya
    अधिकयोः
    adhikayoḥ
    अधिकानाम्
    adhikānām
    Locative अधिके
    adhike
    अधिकयोः
    adhikayoḥ
    अधिकेषु
    adhikeṣu
    Notes
    • ¹Vedic
    Feminine ā-stem declension of अधिका (adhikā)
    Singular Dual Plural
    Nominative अधिका
    adhikā
    अधिके
    adhike
    अधिकाः
    adhikāḥ
    Vocative अधिके
    adhike
    अधिके
    adhike
    अधिकाः
    adhikāḥ
    Accusative अधिकाम्
    adhikām
    अधिके
    adhike
    अधिकाः
    adhikāḥ
    Instrumental अधिकया / अधिका¹
    adhikayā / adhikā¹
    अधिकाभ्याम्
    adhikābhyām
    अधिकाभिः
    adhikābhiḥ
    Dative अधिकायै
    adhikāyai
    अधिकाभ्याम्
    adhikābhyām
    अधिकाभ्यः
    adhikābhyaḥ
    Ablative अधिकायाः / अधिकायै²
    adhikāyāḥ / adhikāyai²
    अधिकाभ्याम्
    adhikābhyām
    अधिकाभ्यः
    adhikābhyaḥ
    Genitive अधिकायाः / अधिकायै²
    adhikāyāḥ / adhikāyai²
    अधिकयोः
    adhikayoḥ
    अधिकानाम्
    adhikānām
    Locative अधिकायाम्
    adhikāyām
    अधिकयोः
    adhikayoḥ
    अधिकासु
    adhikāsu
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of अधिक (adhika)
    Singular Dual Plural
    Nominative अधिकम्
    adhikam
    अधिके
    adhike
    अधिकानि / अधिका¹
    adhikāni / adhikā¹
    Vocative अधिक
    adhika
    अधिके
    adhike
    अधिकानि / अधिका¹
    adhikāni / adhikā¹
    Accusative अधिकम्
    adhikam
    अधिके
    adhike
    अधिकानि / अधिका¹
    adhikāni / adhikā¹
    Instrumental अधिकेन
    adhikena
    अधिकाभ्याम्
    adhikābhyām
    अधिकैः / अधिकेभिः¹
    adhikaiḥ / adhikebhiḥ¹
    Dative अधिकाय
    adhikāya
    अधिकाभ्याम्
    adhikābhyām
    अधिकेभ्यः
    adhikebhyaḥ
    Ablative अधिकात्
    adhikāt
    अधिकाभ्याम्
    adhikābhyām
    अधिकेभ्यः
    adhikebhyaḥ
    Genitive अधिकस्य
    adhikasya
    अधिकयोः
    adhikayoḥ
    अधिकानाम्
    adhikānām
    Locative अधिके
    adhike
    अधिकयोः
    adhikayoḥ
    अधिकेषु
    adhikeṣu
    Notes
    • ¹Vedic

    Noun

    [edit]

    अधिक (adhika) stemn

    1. excess, surplus

    Declension

    [edit]
    Neuter a-stem declension of अधिक (adhika)
    Singular Dual Plural
    Nominative अधिकम्
    adhikam
    अधिके
    adhike
    अधिकानि / अधिका¹
    adhikāni / adhikā¹
    Vocative अधिक
    adhika
    अधिके
    adhike
    अधिकानि / अधिका¹
    adhikāni / adhikā¹
    Accusative अधिकम्
    adhikam
    अधिके
    adhike
    अधिकानि / अधिका¹
    adhikāni / adhikā¹
    Instrumental अधिकेन
    adhikena
    अधिकाभ्याम्
    adhikābhyām
    अधिकैः / अधिकेभिः¹
    adhikaiḥ / adhikebhiḥ¹
    Dative अधिकाय
    adhikāya
    अधिकाभ्याम्
    adhikābhyām
    अधिकेभ्यः
    adhikebhyaḥ
    Ablative अधिकात्
    adhikāt
    अधिकाभ्याम्
    adhikābhyām
    अधिकेभ्यः
    adhikebhyaḥ
    Genitive अधिकस्य
    adhikasya
    अधिकयोः
    adhikayoḥ
    अधिकानाम्
    adhikānām
    Locative अधिके
    adhike
    अधिकयोः
    adhikayoḥ
    अधिकेषु
    adhikeṣu
    Notes
    • ¹Vedic

    Descendants

    [edit]

    References

    [edit]