अधिक

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit अधिक (adhika).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ə.d̪ʱɪk/
  • (file)

Adjective[edit]

अधिक (adhik) (indeclinable, comparative अधिकतर, superlative अधिकतम, Urdu spelling ادھک‎)

  1. much
  2. many
  3. too much
  4. too many

Marathi[edit]

Etymology[edit]

Borrowed from Sanskrit अधिक (adhika).

Adjective[edit]

अधिक (adhik)

  1. additional, larger, more, greater
  2. excessive, above, beyond
  3. too forward
  4. wild, mischievous
  5. (mathematics) plus

References[edit]

  • Berntsen, Maxine, “अधिक”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas (1857), “अधिक”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Perhaps from अधि (adhi).

Pronunciation[edit]

Adjective[edit]

अधिक (adhika)

  1. additional, subsequent, supernumerary, redundant, intercalated

Declension[edit]

Masculine a-stem declension of अधिक (adhika)
Singular Dual Plural
Nominative अधिकः
adhikaḥ
अधिकौ
adhikau
अधिकाः / अधिकासः¹
adhikāḥ / adhikāsaḥ¹
Vocative अधिक
adhika
अधिकौ
adhikau
अधिकाः / अधिकासः¹
adhikāḥ / adhikāsaḥ¹
Accusative अधिकम्
adhikam
अधिकौ
adhikau
अधिकान्
adhikān
Instrumental अधिकेन
adhikena
अधिकाभ्याम्
adhikābhyām
अधिकैः / अधिकेभिः¹
adhikaiḥ / adhikebhiḥ¹
Dative अधिकाय
adhikāya
अधिकाभ्याम्
adhikābhyām
अधिकेभ्यः
adhikebhyaḥ
Ablative अधिकात्
adhikāt
अधिकाभ्याम्
adhikābhyām
अधिकेभ्यः
adhikebhyaḥ
Genitive अधिकस्य
adhikasya
अधिकयोः
adhikayoḥ
अधिकानाम्
adhikānām
Locative अधिके
adhike
अधिकयोः
adhikayoḥ
अधिकेषु
adhikeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अधिका (adhikā)
Singular Dual Plural
Nominative अधिका
adhikā
अधिके
adhike
अधिकाः
adhikāḥ
Vocative अधिके
adhike
अधिके
adhike
अधिकाः
adhikāḥ
Accusative अधिकाम्
adhikām
अधिके
adhike
अधिकाः
adhikāḥ
Instrumental अधिकया / अधिका¹
adhikayā / adhikā¹
अधिकाभ्याम्
adhikābhyām
अधिकाभिः
adhikābhiḥ
Dative अधिकायै
adhikāyai
अधिकाभ्याम्
adhikābhyām
अधिकाभ्यः
adhikābhyaḥ
Ablative अधिकायाः
adhikāyāḥ
अधिकाभ्याम्
adhikābhyām
अधिकाभ्यः
adhikābhyaḥ
Genitive अधिकायाः
adhikāyāḥ
अधिकयोः
adhikayoḥ
अधिकानाम्
adhikānām
Locative अधिकायाम्
adhikāyām
अधिकयोः
adhikayoḥ
अधिकासु
adhikāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अधिक (adhika)
Singular Dual Plural
Nominative अधिकम्
adhikam
अधिके
adhike
अधिकानि / अधिका¹
adhikāni / adhikā¹
Vocative अधिक
adhika
अधिके
adhike
अधिकानि / अधिका¹
adhikāni / adhikā¹
Accusative अधिकम्
adhikam
अधिके
adhike
अधिकानि / अधिका¹
adhikāni / adhikā¹
Instrumental अधिकेन
adhikena
अधिकाभ्याम्
adhikābhyām
अधिकैः / अधिकेभिः¹
adhikaiḥ / adhikebhiḥ¹
Dative अधिकाय
adhikāya
अधिकाभ्याम्
adhikābhyām
अधिकेभ्यः
adhikebhyaḥ
Ablative अधिकात्
adhikāt
अधिकाभ्याम्
adhikābhyām
अधिकेभ्यः
adhikebhyaḥ
Genitive अधिकस्य
adhikasya
अधिकयोः
adhikayoḥ
अधिकानाम्
adhikānām
Locative अधिके
adhike
अधिकयोः
adhikayoḥ
अधिकेषु
adhikeṣu
Notes
  • ¹Vedic

Noun[edit]

अधिक (adhikan

  1. excess, surplus

Declension[edit]

Neuter a-stem declension of अधिक (adhika)
Singular Dual Plural
Nominative अधिकम्
adhikam
अधिके
adhike
अधिकानि / अधिका¹
adhikāni / adhikā¹
Vocative अधिक
adhika
अधिके
adhike
अधिकानि / अधिका¹
adhikāni / adhikā¹
Accusative अधिकम्
adhikam
अधिके
adhike
अधिकानि / अधिका¹
adhikāni / adhikā¹
Instrumental अधिकेन
adhikena
अधिकाभ्याम्
adhikābhyām
अधिकैः / अधिकेभिः¹
adhikaiḥ / adhikebhiḥ¹
Dative अधिकाय
adhikāya
अधिकाभ्याम्
adhikābhyām
अधिकेभ्यः
adhikebhyaḥ
Ablative अधिकात्
adhikāt
अधिकाभ्याम्
adhikābhyām
अधिकेभ्यः
adhikebhyaḥ
Genitive अधिकस्य
adhikasya
अधिकयोः
adhikayoḥ
अधिकानाम्
adhikānām
Locative अधिके
adhike
अधिकयोः
adhikayoḥ
अधिकेषु
adhikeṣu
Notes
  • ¹Vedic

Descendants[edit]