उचित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit उचित (ucitá).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʊ.t͡ʃɪt̪/

Adjective[edit]

उचित (ucit) (indeclinable, Urdu spelling اچت‎)

  1. appropriate, proper, fitting
    Synonyms: ठीक (ṭhīk), सही (sahī)
    Antonym: अनुचित (anucit)
    श्री पुण्ड को अपनी बेटी का घर लौटना उचित लगा।
    śrī puṇḍ ko apnī beṭī kā ghar lauṭnā ucit lagā.
    Mr. Punda thought it fitting that his daughter return home.
  2. reasonable

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *Hućitás, from Proto-Indo-Iranian *Hučitás, from Proto-Indo-European *h₁uk-i-tós, from *h₁ewk- (to be accustomed). Cognate with Lithuanian jùnkti (to learn), Old Church Slavonic оучити (učiti), Gothic 𐌱𐌹𐌿𐌷𐍄𐍃 (biūhts, accustomed to), Old Armenian ուսանիմ (usanim, to learn).

Pronunciation[edit]

Adjective[edit]

उचित (ucitá)

  1. accustomed
  2. proper, correct, right
  3. sensible

Declension[edit]

Masculine a-stem declension of उचित (ucità)
Singular Dual Plural
Nominative उचितः
ucitàḥ
उचितौ
ucitaù
उचिताः / उचितासः¹
ucitā̀ḥ / ucitā̀saḥ¹
Vocative उचित
úcita
उचितौ
úcitau
उचिताः / उचितासः¹
úcitāḥ / úcitāsaḥ¹
Accusative उचितम्
ucitàm
उचितौ
ucitaù
उचितान्
ucitā̀n
Instrumental उचितेन
ucitèna
उचिताभ्याम्
ucitā̀bhyām
उचितैः / उचितेभिः¹
ucitaìḥ / ucitèbhiḥ¹
Dative उचिताय
ucitā̀ya
उचिताभ्याम्
ucitā̀bhyām
उचितेभ्यः
ucitèbhyaḥ
Ablative उचितात्
ucitā̀t
उचिताभ्याम्
ucitā̀bhyām
उचितेभ्यः
ucitèbhyaḥ
Genitive उचितस्य
ucitàsya
उचितयोः
ucitàyoḥ
उचितानाम्
ucitā̀nām
Locative उचिते
ucitè
उचितयोः
ucitàyoḥ
उचितेषु
ucitèṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उचिता (ucitā̀)
Singular Dual Plural
Nominative उचिता
ucitā̀
उचिते
ucitè
उचिताः
ucitā̀ḥ
Vocative उचिते
úcite
उचिते
úcite
उचिताः
úcitāḥ
Accusative उचिताम्
ucitā̀m
उचिते
ucitè
उचिताः
ucitā̀ḥ
Instrumental उचितया / उचिता¹
ucitàyā / ucitā̀¹
उचिताभ्याम्
ucitā̀bhyām
उचिताभिः
ucitā̀bhiḥ
Dative उचितायै
ucitā̀yai
उचिताभ्याम्
ucitā̀bhyām
उचिताभ्यः
ucitā̀bhyaḥ
Ablative उचितायाः
ucitā̀yāḥ
उचिताभ्याम्
ucitā̀bhyām
उचिताभ्यः
ucitā̀bhyaḥ
Genitive उचितायाः
ucitā̀yāḥ
उचितयोः
ucitàyoḥ
उचितानाम्
ucitā̀nām
Locative उचितायाम्
ucitā̀yām
उचितयोः
ucitàyoḥ
उचितासु
ucitā̀su
Notes
  • ¹Vedic
Neuter a-stem declension of उचित (ucità)
Singular Dual Plural
Nominative उचितम्
ucitàm
उचिते
ucitè
उचितानि / उचिता¹
ucitā̀ni / ucitā̀¹
Vocative उचित
úcita
उचिते
úcite
उचितानि / उचिता¹
úcitāni / úcitā¹
Accusative उचितम्
ucitàm
उचिते
ucitè
उचितानि / उचिता¹
ucitā̀ni / ucitā̀¹
Instrumental उचितेन
ucitèna
उचिताभ्याम्
ucitā̀bhyām
उचितैः / उचितेभिः¹
ucitaìḥ / ucitèbhiḥ¹
Dative उचिताय
ucitā̀ya
उचिताभ्याम्
ucitā̀bhyām
उचितेभ्यः
ucitèbhyaḥ
Ablative उचितात्
ucitā̀t
उचिताभ्याम्
ucitā̀bhyām
उचितेभ्यः
ucitèbhyaḥ
Genitive उचितस्य
ucitàsya
उचितयोः
ucitàyoḥ
उचितानाम्
ucitā̀nām
Locative उचिते
ucitè
उचितयोः
ucitàyoḥ
उचितेषु
ucitèṣu
Notes
  • ¹Vedic

Related terms[edit]