पाप

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 05:34, 25 September 2019.
Jump to navigation Jump to search

Hindi

Etymology

From Sanskrit पाप (pāpá).

Noun

पाप (pāpm (Urdu spelling پاپ)

  1. sin
    किसी का दिल दुखाना पाप है।
    kisī kā dil dukhānā pāp hai.
    It is a sin to hurt someone's feelings.
    हत्या पाप भी है अपराध भी है।
    hatyā pāp bhī hai aprādh bhī hai.
    Murder is a sin as well as a crime.

Synonyms

References

  • Bahri, Hardev (1989) “पाप”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.

Pali

Etymology

From Proto-Indo-Aryan *pāpás, from Proto-Indo-Iranian *pāpás.

Alternative forms

Adjective

  1. Devanagari script form of pāpa

Declension

Adjective

  1. Devanagari script form of pāpa

Declension


Sanskrit

Etymology

From Proto-Indo-Aryan *pāpás, from Proto-Indo-Iranian *pāpás.

Pronunciation

Adjective

पाप (pāpá)

  1. bad, vicious, wicked, evil, wretched, vile, low
  2. (astrology) boding evil, inauspicious

Usage notes

Feminine declension in ī occurs in older language, while a-stem feminine declension is more prevalent in Classical Sanskrit.

Declension

Masculine a-stem declension of पाप (pāpá)
Singular Dual Plural
Nominative पापः
pāpáḥ
पापौ / पापा¹
pāpaú / pāpā́¹
पापाः / पापासः¹
pāpā́ḥ / pāpā́saḥ¹
Vocative पाप
pā́pa
पापौ / पापा¹
pā́pau / pā́pā¹
पापाः / पापासः¹
pā́pāḥ / pā́pāsaḥ¹
Accusative पापम्
pāpám
पापौ / पापा¹
pāpaú / pāpā́¹
पापान्
pāpā́n
Instrumental पापेन
pāpéna
पापाभ्याम्
pāpā́bhyām
पापैः / पापेभिः¹
pāpaíḥ / pāpébhiḥ¹
Dative पापाय
pāpā́ya
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Ablative पापात्
pāpā́t
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Genitive पापस्य
pāpásya
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापे
pāpé
पापयोः
pāpáyoḥ
पापेषु
pāpéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पापा (pāpā́)
Singular Dual Plural
Nominative पापा
pāpā́
पापे
pāpé
पापाः
pāpā́ḥ
Vocative पापे
pā́pe
पापे
pā́pe
पापाः
pā́pāḥ
Accusative पापाम्
pāpā́m
पापे
pāpé
पापाः
pāpā́ḥ
Instrumental पापया / पापा¹
pāpáyā / pāpā́¹
पापाभ्याम्
pāpā́bhyām
पापाभिः
pāpā́bhiḥ
Dative पापायै
pāpā́yai
पापाभ्याम्
pāpā́bhyām
पापाभ्यः
pāpā́bhyaḥ
Ablative पापायाः / पापायै²
pāpā́yāḥ / pāpā́yai²
पापाभ्याम्
pāpā́bhyām
पापाभ्यः
pāpā́bhyaḥ
Genitive पापायाः / पापायै²
pāpā́yāḥ / pāpā́yai²
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापायाम्
pāpā́yām
पापयोः
pāpáyoḥ
पापासु
pāpā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पाप (pāpá)
Singular Dual Plural
Nominative पापम्
pāpám
पापे
pāpé
पापानि / पापा¹
pāpā́ni / pāpā́¹
Vocative पाप
pā́pa
पापे
pā́pe
पापानि / पापा¹
pā́pāni / pā́pā¹
Accusative पापम्
pāpám
पापे
pāpé
पापानि / पापा¹
pāpā́ni / pāpā́¹
Instrumental पापेन
pāpéna
पापाभ्याम्
pāpā́bhyām
पापैः / पापेभिः¹
pāpaíḥ / pāpébhiḥ¹
Dative पापाय
pāpā́ya
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Ablative पापात्
pāpā́t
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Genitive पापस्य
pāpásya
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापे
pāpé
पापयोः
pāpáyoḥ
पापेषु
pāpéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पापी (pāpī)
Singular Dual Plural
Nominative पापी
pāpī
पाप्यौ / पापी¹
pāpyau / pāpī¹
पाप्यः / पापीः¹
pāpyaḥ / pāpīḥ¹
Vocative पापि
pāpi
पाप्यौ / पापी¹
pāpyau / pāpī¹
पाप्यः / पापीः¹
pāpyaḥ / pāpīḥ¹
Accusative पापीम्
pāpīm
पाप्यौ / पापी¹
pāpyau / pāpī¹
पापीः
pāpīḥ
Instrumental पाप्या
pāpyā
पापीभ्याम्
pāpībhyām
पापीभिः
pāpībhiḥ
Dative पाप्यै
pāpyai
पापीभ्याम्
pāpībhyām
पापीभ्यः
pāpībhyaḥ
Ablative पाप्याः / पाप्यै²
pāpyāḥ / pāpyai²
पापीभ्याम्
pāpībhyām
पापीभ्यः
pāpībhyaḥ
Genitive पाप्याः / पाप्यै²
pāpyāḥ / pāpyai²
पाप्योः
pāpyoḥ
पापीनाम्
pāpīnām
Locative पाप्याम्
pāpyām
पाप्योः
pāpyoḥ
पापीषु
pāpīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Noun

पाप (pāpá) stemm

  1. a wicked man, wretch, villain

Declension

Masculine a-stem declension of पाप (pāpá)
Singular Dual Plural
Nominative पापः
pāpáḥ
पापौ / पापा¹
pāpaú / pāpā́¹
पापाः / पापासः¹
pāpā́ḥ / pāpā́saḥ¹
Vocative पाप
pā́pa
पापौ / पापा¹
pā́pau / pā́pā¹
पापाः / पापासः¹
pā́pāḥ / pā́pāsaḥ¹
Accusative पापम्
pāpám
पापौ / पापा¹
pāpaú / pāpā́¹
पापान्
pāpā́n
Instrumental पापेन
pāpéna
पापाभ्याम्
pāpā́bhyām
पापैः / पापेभिः¹
pāpaíḥ / pāpébhiḥ¹
Dative पापाय
pāpā́ya
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Ablative पापात्
pāpā́t
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Genitive पापस्य
pāpásya
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापे
pāpé
पापयोः
pāpáyoḥ
पापेषु
pāpéṣu
Notes
  • ¹Vedic

Noun

पाप (pāpá) stemn

  1. evil, misfortune, ill-luck, trouble, mischief, harm
  2. sin, vice, crime, guilt

Declension

Neuter a-stem declension of पाप (pāpá)
Singular Dual Plural
Nominative पापम्
pāpám
पापे
pāpé
पापानि / पापा¹
pāpā́ni / pāpā́¹
Vocative पाप
pā́pa
पापे
pā́pe
पापानि / पापा¹
pā́pāni / pā́pā¹
Accusative पापम्
pāpám
पापे
pāpé
पापानि / पापा¹
pāpā́ni / pāpā́¹
Instrumental पापेन
pāpéna
पापाभ्याम्
pāpā́bhyām
पापैः / पापेभिः¹
pāpaíḥ / pāpébhiḥ¹
Dative पापाय
pāpā́ya
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Ablative पापात्
pāpā́t
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Genitive पापस्य
pāpásya
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापे
pāpé
पापयोः
pāpáyoḥ
पापेषु
pāpéṣu
Notes
  • ¹Vedic

Descendants