वाणी

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit वाणी (vā́ṇī).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɑː.ɳiː/, [ʋäː.ɳiː]

Noun[edit]

वाणी (vāṇīf

  1. speech, voice
    Synonyms: आवाज़ (āvāz), वाक् (vāk)
  2. sound (of which the source is known)
  3. (Dhrupad) one of four specific forms or styles of dhrupad, distinct from a gharana
    Synonym: बानी (bānī) (more common)

Declension[edit]

Sanskrit[edit]

Pronunciation[edit]

Proper noun[edit]

वाणी (vā́ṇīf

  1. Hindu goddess of speech.

Declension[edit]

Feminine ī-stem declension of वाणी (vā́ṇī)
Singular Dual Plural
Nominative वाणी
vā́ṇī
वाण्यौ / वाणी¹
vā́ṇyau / vā́ṇī¹
वाण्यः / वाणीः¹
vā́ṇyaḥ / vā́ṇīḥ¹
Vocative वाणि
vā́ṇi
वाण्यौ / वाणी¹
vā́ṇyau / vā́ṇī¹
वाण्यः / वाणीः¹
vā́ṇyaḥ / vā́ṇīḥ¹
Accusative वाणीम्
vā́ṇīm
वाण्यौ / वाणी¹
vā́ṇyau / vā́ṇī¹
वाणीः
vā́ṇīḥ
Instrumental वाण्या
vā́ṇyā
वाणीभ्याम्
vā́ṇībhyām
वाणीभिः
vā́ṇībhiḥ
Dative वाण्यै
vā́ṇyai
वाणीभ्याम्
vā́ṇībhyām
वाणीभ्यः
vā́ṇībhyaḥ
Ablative वाण्याः
vā́ṇyāḥ
वाणीभ्याम्
vā́ṇībhyām
वाणीभ्यः
vā́ṇībhyaḥ
Genitive वाण्याः
vā́ṇyāḥ
वाण्योः
vā́ṇyoḥ
वाणीनाम्
vā́ṇīnām
Locative वाण्याम्
vā́ṇyām
वाण्योः
vā́ṇyoḥ
वाणीषु
vā́ṇīṣu
Notes
  • ¹Vedic