अरुण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Proper noun[edit]

अरुण (aruṇm

  1. Uranus

Declension[edit]

See also[edit]

Solar System in Hindi · सूर्य-मंडल (sūrya-maṇḍal) (layout · text)
Star सूर्य (sūrya), सूरज (sūraj)
IAU planets and
notable dwarf planets
बुध (budh) शुक्र (śukra) भूमि (bhūmi),
पृथ्वी (pŕthvī)
मंगल (maṅgal) बृहस्पति (bŕhaspati) शनि (śani) अरुण (aruṇ) वरुण (varuṇ),
अंधा तारा (andhā tārā)
यम (yam)
Notable
moons
चाँद (cā̃d),
चंद्र (candra)















Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Related to अरुष (aruṣá).

Pronunciation[edit]

Adjective[edit]

अरुण (aruṇá) stem

  1. reddish brown, tawny

Declension[edit]

Masculine a-stem declension of अरुण (aruṇá)
Singular Dual Plural
Nominative अरुणः
aruṇáḥ
अरुणौ / अरुणा¹
aruṇaú / aruṇā́¹
अरुणाः / अरुणासः¹
aruṇā́ḥ / aruṇā́saḥ¹
Vocative अरुण
áruṇa
अरुणौ / अरुणा¹
áruṇau / áruṇā¹
अरुणाः / अरुणासः¹
áruṇāḥ / áruṇāsaḥ¹
Accusative अरुणम्
aruṇám
अरुणौ / अरुणा¹
aruṇaú / aruṇā́¹
अरुणान्
aruṇā́n
Instrumental अरुणेन
aruṇéna
अरुणाभ्याम्
aruṇā́bhyām
अरुणैः / अरुणेभिः¹
aruṇaíḥ / aruṇébhiḥ¹
Dative अरुणाय
aruṇā́ya
अरुणाभ्याम्
aruṇā́bhyām
अरुणेभ्यः
aruṇébhyaḥ
Ablative अरुणात्
aruṇā́t
अरुणाभ्याम्
aruṇā́bhyām
अरुणेभ्यः
aruṇébhyaḥ
Genitive अरुणस्य
aruṇásya
अरुणयोः
aruṇáyoḥ
अरुणानाम्
aruṇā́nām
Locative अरुणे
aruṇé
अरुणयोः
aruṇáyoḥ
अरुणेषु
aruṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अरुणा (aruṇā́)
Singular Dual Plural
Nominative अरुणा
aruṇā́
अरुणे
aruṇé
अरुणाः
aruṇā́ḥ
Vocative अरुणे
áruṇe
अरुणे
áruṇe
अरुणाः
áruṇāḥ
Accusative अरुणाम्
aruṇā́m
अरुणे
aruṇé
अरुणाः
aruṇā́ḥ
Instrumental अरुणया / अरुणा¹
aruṇáyā / aruṇā́¹
अरुणाभ्याम्
aruṇā́bhyām
अरुणाभिः
aruṇā́bhiḥ
Dative अरुणायै
aruṇā́yai
अरुणाभ्याम्
aruṇā́bhyām
अरुणाभ्यः
aruṇā́bhyaḥ
Ablative अरुणायाः / अरुणायै²
aruṇā́yāḥ / aruṇā́yai²
अरुणाभ्याम्
aruṇā́bhyām
अरुणाभ्यः
aruṇā́bhyaḥ
Genitive अरुणायाः / अरुणायै²
aruṇā́yāḥ / aruṇā́yai²
अरुणयोः
aruṇáyoḥ
अरुणानाम्
aruṇā́nām
Locative अरुणायाम्
aruṇā́yām
अरुणयोः
aruṇáyoḥ
अरुणासु
aruṇā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of अरुणी (aruṇī́)
Singular Dual Plural
Nominative अरुणी
aruṇī́
अरुण्यौ / अरुणी¹
aruṇyaù / aruṇī́¹
अरुण्यः / अरुणीः¹
aruṇyàḥ / aruṇī́ḥ¹
Vocative अरुणि
áruṇi
अरुण्यौ / अरुणी¹
áruṇyau / áruṇī¹
अरुण्यः / अरुणीः¹
áruṇyaḥ / áruṇīḥ¹
Accusative अरुणीम्
aruṇī́m
अरुण्यौ / अरुणी¹
aruṇyaù / aruṇī́¹
अरुणीः
aruṇī́ḥ
Instrumental अरुण्या
aruṇyā́
अरुणीभ्याम्
aruṇī́bhyām
अरुणीभिः
aruṇī́bhiḥ
Dative अरुण्यै
aruṇyaí
अरुणीभ्याम्
aruṇī́bhyām
अरुणीभ्यः
aruṇī́bhyaḥ
Ablative अरुण्याः / अरुण्यै²
aruṇyā́ḥ / aruṇyaí²
अरुणीभ्याम्
aruṇī́bhyām
अरुणीभ्यः
aruṇī́bhyaḥ
Genitive अरुण्याः / अरुण्यै²
aruṇyā́ḥ / aruṇyaí²
अरुण्योः
aruṇyóḥ
अरुणीनाम्
aruṇī́nām
Locative अरुण्याम्
aruṇyā́m
अरुण्योः
aruṇyóḥ
अरुणीषु
aruṇī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अरुण (aruṇá)
Singular Dual Plural
Nominative अरुणम्
aruṇám
अरुणे
aruṇé
अरुणानि / अरुणा¹
aruṇā́ni / aruṇā́¹
Vocative अरुण
áruṇa
अरुणे
áruṇe
अरुणानि / अरुणा¹
áruṇāni / áruṇā¹
Accusative अरुणम्
aruṇám
अरुणे
aruṇé
अरुणानि / अरुणा¹
aruṇā́ni / aruṇā́¹
Instrumental अरुणेन
aruṇéna
अरुणाभ्याम्
aruṇā́bhyām
अरुणैः / अरुणेभिः¹
aruṇaíḥ / aruṇébhiḥ¹
Dative अरुणाय
aruṇā́ya
अरुणाभ्याम्
aruṇā́bhyām
अरुणेभ्यः
aruṇébhyaḥ
Ablative अरुणात्
aruṇā́t
अरुणाभ्याम्
aruṇā́bhyām
अरुणेभ्यः
aruṇébhyaḥ
Genitive अरुणस्य
aruṇásya
अरुणयोः
aruṇáyoḥ
अरुणानाम्
aruṇā́nām
Locative अरुणे
aruṇé
अरुणयोः
aruṇáyoḥ
अरुणेषु
aruṇéṣu
Notes
  • ¹Vedic

Noun[edit]

अरुण (aruṇá) stemm

  1. a name for the sun
  2. also of his charioteer, or the dawn personified as the son of Kashyapa by Vinata
  3. the colour of the dawn, dark red, or the mixture of red and black
  4. tawny (the colour)
  5. the redness of sunset
  6. (pathology) a kind of leprosy, with red spots and insensibility of the skin
  7. (New Sanskrit) (astronomy) Uranus

Declension[edit]

Masculine a-stem declension of अरुण (aruṇá)
Singular Dual Plural
Nominative अरुणः
aruṇáḥ
अरुणौ / अरुणा¹
aruṇaú / aruṇā́¹
अरुणाः / अरुणासः¹
aruṇā́ḥ / aruṇā́saḥ¹
Vocative अरुण
áruṇa
अरुणौ / अरुणा¹
áruṇau / áruṇā¹
अरुणाः / अरुणासः¹
áruṇāḥ / áruṇāsaḥ¹
Accusative अरुणम्
aruṇám
अरुणौ / अरुणा¹
aruṇaú / aruṇā́¹
अरुणान्
aruṇā́n
Instrumental अरुणेन
aruṇéna
अरुणाभ्याम्
aruṇā́bhyām
अरुणैः / अरुणेभिः¹
aruṇaíḥ / aruṇébhiḥ¹
Dative अरुणाय
aruṇā́ya
अरुणाभ्याम्
aruṇā́bhyām
अरुणेभ्यः
aruṇébhyaḥ
Ablative अरुणात्
aruṇā́t
अरुणाभ्याम्
aruṇā́bhyām
अरुणेभ्यः
aruṇébhyaḥ
Genitive अरुणस्य
aruṇásya
अरुणयोः
aruṇáyoḥ
अरुणानाम्
aruṇā́nām
Locative अरुणे
aruṇé
अरुणयोः
aruṇáyoḥ
अरुणेषु
aruṇéṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]

  • Wilson Sanskrit-English Dictionary (2nd Ed. 1832)
  • Monier Williams (1899) “अरुण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 88, column 2.