बुधवार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit बुधवार (budhavāra). Cognate with Marathi बुधवार (budhvār).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /bʊd̪ʱ.ʋɑːɾ/, [bʊd̪ʱ.ʋäːɾ]

Noun[edit]

बुधवार (budhvārm (Urdu spelling بدھوار‎)

  1. Wednesday
    Synonym: बुध (budh)

Declension[edit]

See also[edit]

Marathi[edit]

Marathi Wikipedia has an article on:
Wikipedia mr

Etymology[edit]

From Sanskrit बुधवार (budhavāra). Cognate with Hindi बुधवार (budhvār).

Pronunciation[edit]

IPA(key): /bud̪ʱ.ʋaɾ/

Noun[edit]

बुधवार (budhvārm

  1. Wednesday

See also[edit]

Days of the week in Marathi · आठवड्याचे वार (āṭhvaḍyāce vār) (layout · text)
रविवार (ravivār) सोमवार (somvār) मंगळवार (maṅgaḷvār) बुधवार (budhvār) गुरुवार (guruvār) शुक्रवार (śukravār) शनिवार (śanivār)

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of बुध (budha, "Mercury") +‎ वार (vāra, "day").

Pronunciation[edit]

Noun[edit]

बुधवार (budhavāra) root formm

  1. Wednesday

Declension[edit]

Masculine a-stem declension of बुधवार (budhavāra)
Singular Dual Plural
Nominative बुधवारः
budhavāraḥ
बुधवारौ
budhavārau
बुधवाराः / बुधवारासः¹
budhavārāḥ / budhavārāsaḥ¹
Vocative बुधवार
budhavāra
बुधवारौ
budhavārau
बुधवाराः / बुधवारासः¹
budhavārāḥ / budhavārāsaḥ¹
Accusative बुधवारम्
budhavāram
बुधवारौ
budhavārau
बुधवारान्
budhavārān
Instrumental बुधवारेण
budhavāreṇa
बुधवाराभ्याम्
budhavārābhyām
बुधवारैः / बुधवारेभिः¹
budhavāraiḥ / budhavārebhiḥ¹
Dative बुधवाराय
budhavārāya
बुधवाराभ्याम्
budhavārābhyām
बुधवारेभ्यः
budhavārebhyaḥ
Ablative बुधवारात्
budhavārāt
बुधवाराभ्याम्
budhavārābhyām
बुधवारेभ्यः
budhavārebhyaḥ
Genitive बुधवारस्य
budhavārasya
बुधवारयोः
budhavārayoḥ
बुधवाराणाम्
budhavārāṇām
Locative बुधवारे
budhavāre
बुधवारयोः
budhavārayoḥ
बुधवारेषु
budhavāreṣu
Notes
  • ¹Vedic

Descendants[edit]

See also[edit]