संस्कृत

From Wiktionary, the free dictionary
Archived revision by Inqilābī (talk | contribs) as of 16:41, 1 November 2019.
Jump to navigation Jump to search

Hindi

Etymology

Lua error: The template Template:PIE root does not use the parameter(s):
2=kʷer
Please see Module:checkparams for help with this warning.

(deprecated template usage)

Learned borrowing from Sanskrit संस्कृत (saṃskṛtá, perfected, refined).

Pronunciation

  • (Delhi) IPA(key): /sən.skɾɪt̪/, [sɐ̃n.skɾɪt̪]
  • Audio:(file)

Proper noun

Lua error in Module:parameters at line 828: Parameter "sc" is not used by this template.

  1. Sanskrit language

Adjective

संस्कृत (sanskŕt)

  1. perfect, refined

Marathi

Etymology

Learned borrowing from Sanskrit संस्कृत (saṃskṛtá, perfected, refined).

Proper noun

संस्कृत (sanskṛt)

  1. Sanskrit language

Nepali

Etymology

Learned borrowing from Sanskrit संस्कृत (saṃskṛtá, perfected, refined).

Proper noun

Template:ne-pos

  1. Sanskrit

Sanskrit

Etymology

Lua error: The template Template:PIE root does not use the parameter(s):
2=kʷer
Please see Module:checkparams for help with this warning.

(deprecated template usage)

From सम्- (sam-, together) +‎ कृत (kṛtá, made, done), the latter formed from the verbal root कृ (kṛ, make, perform, do). The first word is from Proto-Indo-European *som- (together, wholly), and the second is from *kʷr̥-tó-s (done, made).

Pronunciation

Adjective

संस्कृत (saṃ-skṛtá, sáṃ-skṛta)

  1. put together, constructed, well or completely formed, perfected
  2. made ready, prepared, completed, finished
  3. dressed, cooked (as food)
  4. purified, consecrated, sanctified, hallowed, initiated
  5. refined, adorned, ornamented, polished, highly elaborated (especially applied to highly wrought speech, such as the Sanskrit language, as opposed to the vernaculars)

Declension

Masculine a-stem declension of संस्कृत (sáṃskṛta)
Singular Dual Plural
Nominative संस्कृतः
sáṃskṛtaḥ
संस्कृतौ / संस्कृता¹
sáṃskṛtau / sáṃskṛtā¹
संस्कृताः / संस्कृतासः¹
sáṃskṛtāḥ / sáṃskṛtāsaḥ¹
Vocative संस्कृत
sáṃskṛta
संस्कृतौ / संस्कृता¹
sáṃskṛtau / sáṃskṛtā¹
संस्कृताः / संस्कृतासः¹
sáṃskṛtāḥ / sáṃskṛtāsaḥ¹
Accusative संस्कृतम्
sáṃskṛtam
संस्कृतौ / संस्कृता¹
sáṃskṛtau / sáṃskṛtā¹
संस्कृतान्
sáṃskṛtān
Instrumental संस्कृतेन
sáṃskṛtena
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतैः / संस्कृतेभिः¹
sáṃskṛtaiḥ / sáṃskṛtebhiḥ¹
Dative संस्कृताय
sáṃskṛtāya
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतेभ्यः
sáṃskṛtebhyaḥ
Ablative संस्कृतात्
sáṃskṛtāt
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतेभ्यः
sáṃskṛtebhyaḥ
Genitive संस्कृतस्य
sáṃskṛtasya
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतानाम्
sáṃskṛtānām
Locative संस्कृते
sáṃskṛte
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतेषु
sáṃskṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of संस्कृता (sáṃskṛtā)
Singular Dual Plural
Nominative संस्कृता
sáṃskṛtā
संस्कृते
sáṃskṛte
संस्कृताः
sáṃskṛtāḥ
Vocative संस्कृते
sáṃskṛte
संस्कृते
sáṃskṛte
संस्कृताः
sáṃskṛtāḥ
Accusative संस्कृताम्
sáṃskṛtām
संस्कृते
sáṃskṛte
संस्कृताः
sáṃskṛtāḥ
Instrumental संस्कृतया / संस्कृता¹
sáṃskṛtayā / sáṃskṛtā¹
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृताभिः
sáṃskṛtābhiḥ
Dative संस्कृतायै
sáṃskṛtāyai
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृताभ्यः
sáṃskṛtābhyaḥ
Ablative संस्कृतायाः / संस्कृतायै²
sáṃskṛtāyāḥ / sáṃskṛtāyai²
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृताभ्यः
sáṃskṛtābhyaḥ
Genitive संस्कृतायाः / संस्कृतायै²
sáṃskṛtāyāḥ / sáṃskṛtāyai²
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतानाम्
sáṃskṛtānām
Locative संस्कृतायाम्
sáṃskṛtāyām
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतासु
sáṃskṛtāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संस्कृत (sáṃskṛta)
Singular Dual Plural
Nominative संस्कृतम्
sáṃskṛtam
संस्कृते
sáṃskṛte
संस्कृतानि / संस्कृता¹
sáṃskṛtāni / sáṃskṛtā¹
Vocative संस्कृत
sáṃskṛta
संस्कृते
sáṃskṛte
संस्कृतानि / संस्कृता¹
sáṃskṛtāni / sáṃskṛtā¹
Accusative संस्कृतम्
sáṃskṛtam
संस्कृते
sáṃskṛte
संस्कृतानि / संस्कृता¹
sáṃskṛtāni / sáṃskṛtā¹
Instrumental संस्कृतेन
sáṃskṛtena
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतैः / संस्कृतेभिः¹
sáṃskṛtaiḥ / sáṃskṛtebhiḥ¹
Dative संस्कृताय
sáṃskṛtāya
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतेभ्यः
sáṃskṛtebhyaḥ
Ablative संस्कृतात्
sáṃskṛtāt
संस्कृताभ्याम्
sáṃskṛtābhyām
संस्कृतेभ्यः
sáṃskṛtebhyaḥ
Genitive संस्कृतस्य
sáṃskṛtasya
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतानाम्
sáṃskṛtānām
Locative संस्कृते
sáṃskṛte
संस्कृतयोः
sáṃskṛtayoḥ
संस्कृतेषु
sáṃskṛteṣu
Notes
  • ¹Vedic
Masculine a-stem declension of संस्कृत (saṃskṛtá)
Singular Dual Plural
Nominative संस्कृतः
saṃskṛtáḥ
संस्कृतौ / संस्कृता¹
saṃskṛtaú / saṃskṛtā́¹
संस्कृताः / संस्कृतासः¹
saṃskṛtā́ḥ / saṃskṛtā́saḥ¹
Vocative संस्कृत
sáṃskṛta
संस्कृतौ / संस्कृता¹
sáṃskṛtau / sáṃskṛtā¹
संस्कृताः / संस्कृतासः¹
sáṃskṛtāḥ / sáṃskṛtāsaḥ¹
Accusative संस्कृतम्
saṃskṛtám
संस्कृतौ / संस्कृता¹
saṃskṛtaú / saṃskṛtā́¹
संस्कृतान्
saṃskṛtā́n
Instrumental संस्कृतेन
saṃskṛténa
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतैः / संस्कृतेभिः¹
saṃskṛtaíḥ / saṃskṛtébhiḥ¹
Dative संस्कृताय
saṃskṛtā́ya
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
Ablative संस्कृतात्
saṃskṛtā́t
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
Genitive संस्कृतस्य
saṃskṛtásya
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतानाम्
saṃskṛtā́nām
Locative संस्कृते
saṃskṛté
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतेषु
saṃskṛtéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of संस्कृता (saṃskṛtā́)
Singular Dual Plural
Nominative संस्कृता
saṃskṛtā́
संस्कृते
saṃskṛté
संस्कृताः
saṃskṛtā́ḥ
Vocative संस्कृते
sáṃskṛte
संस्कृते
sáṃskṛte
संस्कृताः
sáṃskṛtāḥ
Accusative संस्कृताम्
saṃskṛtā́m
संस्कृते
saṃskṛté
संस्कृताः
saṃskṛtā́ḥ
Instrumental संस्कृतया / संस्कृता¹
saṃskṛtáyā / saṃskṛtā́¹
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृताभिः
saṃskṛtā́bhiḥ
Dative संस्कृतायै
saṃskṛtā́yai
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृताभ्यः
saṃskṛtā́bhyaḥ
Ablative संस्कृतायाः / संस्कृतायै²
saṃskṛtā́yāḥ / saṃskṛtā́yai²
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृताभ्यः
saṃskṛtā́bhyaḥ
Genitive संस्कृतायाः / संस्कृतायै²
saṃskṛtā́yāḥ / saṃskṛtā́yai²
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतानाम्
saṃskṛtā́nām
Locative संस्कृतायाम्
saṃskṛtā́yām
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतासु
saṃskṛtā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संस्कृत (saṃskṛtá)
Singular Dual Plural
Nominative संस्कृतम्
saṃskṛtám
संस्कृते
saṃskṛté
संस्कृतानि / संस्कृता¹
saṃskṛtā́ni / saṃskṛtā́¹
Vocative संस्कृत
sáṃskṛta
संस्कृते
sáṃskṛte
संस्कृतानि / संस्कृता¹
sáṃskṛtāni / sáṃskṛtā¹
Accusative संस्कृतम्
saṃskṛtám
संस्कृते
saṃskṛté
संस्कृतानि / संस्कृता¹
saṃskṛtā́ni / saṃskṛtā́¹
Instrumental संस्कृतेन
saṃskṛténa
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतैः / संस्कृतेभिः¹
saṃskṛtaíḥ / saṃskṛtébhiḥ¹
Dative संस्कृताय
saṃskṛtā́ya
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
Ablative संस्कृतात्
saṃskṛtā́t
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
Genitive संस्कृतस्य
saṃskṛtásya
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतानाम्
saṃskṛtā́nām
Locative संस्कृते
saṃskṛté
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतेषु
saṃskṛtéṣu
Notes
  • ¹Vedic

Noun

संस्कृत (saṃ-skṛtá) stemm

  1. a man of one of the three classes who has been sanctified by the purificatory rites
  2. learned man
  3. a word formed according to accurate rules, a regular derivation

Declension

Masculine a-stem declension of संस्कृत (saṃskṛtá)
Singular Dual Plural
Nominative संस्कृतः
saṃskṛtáḥ
संस्कृतौ / संस्कृता¹
saṃskṛtaú / saṃskṛtā́¹
संस्कृताः / संस्कृतासः¹
saṃskṛtā́ḥ / saṃskṛtā́saḥ¹
Vocative संस्कृत
sáṃskṛta
संस्कृतौ / संस्कृता¹
sáṃskṛtau / sáṃskṛtā¹
संस्कृताः / संस्कृतासः¹
sáṃskṛtāḥ / sáṃskṛtāsaḥ¹
Accusative संस्कृतम्
saṃskṛtám
संस्कृतौ / संस्कृता¹
saṃskṛtaú / saṃskṛtā́¹
संस्कृतान्
saṃskṛtā́n
Instrumental संस्कृतेन
saṃskṛténa
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतैः / संस्कृतेभिः¹
saṃskṛtaíḥ / saṃskṛtébhiḥ¹
Dative संस्कृताय
saṃskṛtā́ya
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
Ablative संस्कृतात्
saṃskṛtā́t
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
Genitive संस्कृतस्य
saṃskṛtásya
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतानाम्
saṃskṛtā́nām
Locative संस्कृते
saṃskṛté
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतेषु
saṃskṛtéṣu
Notes
  • ¹Vedic

Noun

संस्कृत (saṃ-skṛtá) stemn

  1. making ready, preparation or a prepared place, sacrifice
  2. sacred usage or custom
    • MW
  3. Sanskrit language (compare above)
    • c. 900 CE, Dhanañjaya, Daśarūpa
    • Rasikasarvasva in Narayana on Gitagovinda 5.2:
      संस्कृतात् प्राकृतम् इष्टम् ततोऽपभ्रंशभाषणम्।
      saṃskṛtāt prākṛtam iṣṭam tatoʼpabhraṃśabhāṣaṇam.
      One takes for granted that from Sanskrit originated Prakrit, whence the Apabhramsa language.

Declension

Neuter a-stem declension of संस्कृत (saṃskṛtá)
Singular Dual Plural
Nominative संस्कृतम्
saṃskṛtám
संस्कृते
saṃskṛté
संस्कृतानि / संस्कृता¹
saṃskṛtā́ni / saṃskṛtā́¹
Vocative संस्कृत
sáṃskṛta
संस्कृते
sáṃskṛte
संस्कृतानि / संस्कृता¹
sáṃskṛtāni / sáṃskṛtā¹
Accusative संस्कृतम्
saṃskṛtám
संस्कृते
saṃskṛté
संस्कृतानि / संस्कृता¹
saṃskṛtā́ni / saṃskṛtā́¹
Instrumental संस्कृतेन
saṃskṛténa
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतैः / संस्कृतेभिः¹
saṃskṛtaíḥ / saṃskṛtébhiḥ¹
Dative संस्कृताय
saṃskṛtā́ya
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
Ablative संस्कृतात्
saṃskṛtā́t
संस्कृताभ्याम्
saṃskṛtā́bhyām
संस्कृतेभ्यः
saṃskṛtébhyaḥ
Genitive संस्कृतस्य
saṃskṛtásya
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतानाम्
saṃskṛtā́nām
Locative संस्कृते
saṃskṛté
संस्कृतयोः
saṃskṛtáyoḥ
संस्कृतेषु
saṃskṛtéṣu
Notes
  • ¹Vedic

Descendants

  • Pali: sakkhata

References