अग्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Of uncertain origin; compare Latin Agrippa (a Latin cognomen) and Hittite [script needed] (hé-kur, stone peak) / [script needed] (hé-gur). Probably not from अङ्ग् (aṅg, to go), despite what Monier-Williams suggests.

Pronunciation[edit]

Adjective[edit]

अग्र (agra)

  1. foremost, anterior, first, prominent, projecting, chief, best
  2. supernumerary

Declension[edit]

Masculine a-stem declension of अग्र
Nom. sg. अग्रः (agraḥ)
Gen. sg. अग्रस्य (agrasya)
Singular Dual Plural
Nominative अग्रः (agraḥ) अग्रौ (agrau) अग्राः (agrāḥ)
Vocative अग्र (agra) अग्रौ (agrau) अग्राः (agrāḥ)
Accusative अग्रम् (agram) अग्रौ (agrau) अग्रान् (agrān)
Instrumental अग्रेन (agrena) अग्राभ्याम् (agrābhyām) अग्रैः (agraiḥ)
Dative अग्राय (agrāya) अग्राभ्याम् (agrābhyām) अग्रेभ्यः (agrebhyaḥ)
Ablative अग्रात् (agrāt) अग्राभ्याम् (agrābhyām) अग्रेभ्यः (agrebhyaḥ)
Genitive अग्रस्य (agrasya) अग्रयोः (agrayoḥ) अग्रानाम् (agrānām)
Locative अग्रे (agre) अग्रयोः (agrayoḥ) अग्रेषु (agreṣu)
Feminine ā-stem declension of अग्र
Nom. sg. अग्रा (agrā)
Gen. sg. अग्रायाः (agrāyāḥ)
Singular Dual Plural
Nominative अग्रा (agrā) अग्रे (agre) अग्राः (agrāḥ)
Vocative अग्रे (agre) अग्रे (agre) अग्राः (agrāḥ)
Accusative अग्राम् (agrām) अग्रे (agre) अग्राः (agrāḥ)
Instrumental अग्रया (agrayā) अग्राभ्याम् (agrābhyām) अग्राभिः (agrābhiḥ)
Dative अग्रायै (agrāyai) अग्राभ्याम् (agrābhyām) अग्राभ्यः (agrābhyaḥ)
Ablative अग्रायाः (agrāyāḥ) अग्राभ्याम् (agrābhyām) अग्राभ्यः (agrābhyaḥ)
Genitive अग्रायाः (agrāyāḥ) अग्रयोः (agrayoḥ) अग्रानाम् (agrānām)
Locative अग्रायाम् (agrāyām) अग्रयोः (agrayoḥ) अग्रासु (agrāsu)
Neuter a-stem declension of अग्र
Nom. sg. अग्रम् (agram)
Gen. sg. अग्रस्य (agrasya)
Singular Dual Plural
Nominative अग्रम् (agram) अग्रे (agre) अग्रानि (agrāni)
Vocative अग्र (agra) अग्रे (agre) अग्रानि (agrāni)
Accusative अग्रम् (agram) अग्रे (agre) अग्रानि (agrāni)
Instrumental अग्रेन (agrena) अग्राभ्याम् (agrābhyām) अग्रैः (agraiḥ)
Dative अग्राय (agrāya) अग्राभ्याम् (agrābhyām) अग्रेभ्यः (agrebhyaḥ)
Ablative अग्रात् (agrāt) अग्राभ्याम् (agrābhyām) अग्रेभ्यः (agrebhyaḥ)
Genitive अग्रस्य (agrasya) अग्रयोः (agrayoḥ) अग्रानाम् (agrānām)
Locative अग्रे (agre) अग्रयोः (agrayoḥ) अग्रेषु (agreṣu)

Noun[edit]

अग्र (agra) stemn

  1. foremost point or part
  2. tip
  3. front
  4. uppermost part, top, summit, surface
  5. point
  6. (figuratively) sharpness
  7. the nearest end, the beginning
  8. the climax or best part
  9. goal, aim
  10. multitude L.
  11. a weight, equal to a pala L.
  12. a measure of food given as alms L.
  13. (astronomy) the sun's amplitude

Declension[edit]

Neuter a-stem declension of अग्र (agra)
Singular Dual Plural
Nominative अग्रम्
agram
अग्रे
agre
अग्राणि / अग्रा¹
agrāṇi / agrā¹
Vocative अग्र
agra
अग्रे
agre
अग्राणि / अग्रा¹
agrāṇi / agrā¹
Accusative अग्रम्
agram
अग्रे
agre
अग्राणि / अग्रा¹
agrāṇi / agrā¹
Instrumental अग्रेण
agreṇa
अग्राभ्याम्
agrābhyām
अग्रैः / अग्रेभिः¹
agraiḥ / agrebhiḥ¹
Dative अग्राय
agrāya
अग्राभ्याम्
agrābhyām
अग्रेभ्यः
agrebhyaḥ
Ablative अग्रात्
agrāt
अग्राभ्याम्
agrābhyām
अग्रेभ्यः
agrebhyaḥ
Genitive अग्रस्य
agrasya
अग्रयोः
agrayoḥ
अग्राणाम्
agrāṇām
Locative अग्रे
agre
अग्रयोः
agrayoḥ
अग्रेषु
agreṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

References[edit]

  • Monier Williams (1899), “अग्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 6/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 45
  • Mayrhofer, Manfred (1956) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 18