शस्त्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit शस्त्र (śastra).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʃəs.t̪ɾᵊ/, [ʃɐs.t̪ɾᵊ]

Noun[edit]

शस्त्र (śastram (Urdu spelling شستر)

  1. weapon, sword, dagger; any handheld instrument used for cutting, wounding, or self-defense
    Synonym: हथियार (hathiyār)
    तलवार, छुरी, गदा इत्यादि को शस्त्र कहते हैं।
    talvār, churī, gadā ityādi ko śastra kahte ha͠i.
    Swords, knives and clubs are examples of weapons.

Declension[edit]

See also[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Etymology 1[edit]

From शंस् (śaṃs) +‎ -त्र (-tra).

Noun[edit]

शस्त्र (śastrá) stemn

  1. invocation, praise (applied to any hymn recited either audibly or inaudibly, as opposed to स्तोम (stoma), which is sung, but especially the verses recited by the hotṛ and his assistant as an accompaniment to the grahas at the soma libation)
  2. reciting, recitation
Declension[edit]
Neuter a-stem declension of शस्त्र
Nom. sg. शस्त्रम् (śastram)
Gen. sg. शस्त्रस्य (śastrasya)
Singular Dual Plural
Nominative शस्त्रम् (śastram) शस्त्रे (śastre) शस्त्राणि (śastrāṇi)
Vocative शस्त्र (śastra) शस्त्रे (śastre) शस्त्राणि (śastrāṇi)
Accusative शस्त्रम् (śastram) शस्त्रे (śastre) शस्त्राणि (śastrāṇi)
Instrumental शस्त्रेण (śastreṇa) शस्त्राभ्याम् (śastrābhyām) शस्त्रैः (śastraiḥ)
Dative शस्त्राय (śastrāya) शस्त्राभ्याम् (śastrābhyām) शस्त्रेभ्यः (śastrebhyaḥ)
Ablative शस्त्रात् (śastrāt) शस्त्राभ्याम् (śastrābhyām) शस्त्रेभ्यः (śastrebhyaḥ)
Genitive शस्त्रस्य (śastrasya) शस्त्रयोः (śastrayoḥ) शस्त्राणाम् (śastrāṇām)
Locative शस्त्रे (śastre) शस्त्रयोः (śastrayoḥ) शस्त्रेषु (śastreṣu)

Etymology 2[edit]

From Proto-Indo-Iranian *ćastrám, from Proto-Indo-European *ḱes-tróm, from *ḱes- (to cut). Compare Latin castrō (I prune) (whence English castrate), Albanian thadër (adze).[1]

Noun[edit]

शस्त्र (śastrá) stemm

  1. sword
Declension[edit]
Masculine a-stem declension of शस्त्र
Nom. sg. शस्त्रः (śastraḥ)
Gen. sg. शस्त्रस्य (śastrasya)
Singular Dual Plural
Nominative शस्त्रः (śastraḥ) शस्त्रौ (śastrau) शस्त्राः (śastrāḥ)
Vocative शस्त्र (śastra) शस्त्रौ (śastrau) शस्त्राः (śastrāḥ)
Accusative शस्त्रम् (śastram) शस्त्रौ (śastrau) शस्त्रान् (śastrān)
Instrumental शस्त्रेण (śastreṇa) शस्त्राभ्याम् (śastrābhyām) शस्त्रैः (śastraiḥ)
Dative शस्त्राय (śastrāya) शस्त्राभ्याम् (śastrābhyām) शस्त्रेभ्यः (śastrebhyaḥ)
Ablative शस्त्रात् (śastrāt) शस्त्राभ्याम् (śastrābhyām) शस्त्रेभ्यः (śastrebhyaḥ)
Genitive शस्त्रस्य (śastrasya) शस्त्रयोः (śastrayoḥ) शस्त्राणाम् (śastrāṇām)
Locative शस्त्रे (śastre) शस्त्रयोः (śastrayoḥ) शस्त्रेषु (śastreṣu)
Descendants[edit]

Noun[edit]

शस्त्र (śastrá) stemn

  1. an instrument for cutting or wounding, knife, sword, dagger, any weapon (even applied to an arrow Bhat2t2.; weapons are said to be of four kinds, पाणिमुक्त (pāṇi-mukta), यन्त्रमुक्त (yantra-mukta), मुक्तामुक्त (muktā*mukta), and अमुक्त (amukta))
  2. any instrument or tool
  3. iron, steel
Declension[edit]
Neuter a-stem declension of शस्त्र
Nom. sg. शस्त्रम् (śastram)
Gen. sg. शस्त्रस्य (śastrasya)
Singular Dual Plural
Nominative शस्त्रम् (śastram) शस्त्रे (śastre) शस्त्राणि (śastrāṇi)
Vocative शस्त्र (śastra) शस्त्रे (śastre) शस्त्राणि (śastrāṇi)
Accusative शस्त्रम् (śastram) शस्त्रे (śastre) शस्त्राणि (śastrāṇi)
Instrumental शस्त्रेण (śastreṇa) शस्त्राभ्याम् (śastrābhyām) शस्त्रैः (śastraiḥ)
Dative शस्त्राय (śastrāya) शस्त्राभ्याम् (śastrābhyām) शस्त्रेभ्यः (śastrebhyaḥ)
Ablative शस्त्रात् (śastrāt) शस्त्राभ्याम् (śastrābhyām) शस्त्रेभ्यः (śastrebhyaḥ)
Genitive शस्त्रस्य (śastrasya) शस्त्रयोः (śastrayoḥ) शस्त्राणाम् (śastrāṇām)
Locative शस्त्रे (śastre) शस्त्रयोः (śastrayoḥ) शस्त्रेषु (śastreṣu)

References[edit]

  1. ^ Mallory, J. P.; Adams, D. Q. (2006) The Oxford Introduction to Proto-Indo-European and the Proto-Indo-European World (Oxford Linguistics), New York: Oxford University Press, →ISBN, page 245