भवति

From Wiktionary, the free dictionary
Archived revision by Dyḗwsuh₃nus (talk | contribs) as of 11:58, 21 August 2022.
Jump to navigation Jump to search

Pali

Alternative forms

Verb

भवति (root bhū, first conjugation)

  1. Devanagari script form of bhavati (“to become”)

Conjugation

  • Present active participle: भवन्त् (bhavant), which see for forms and usage
  • Present middle participle: भवमान (bhavamāna), which see for forms and usage
  • Past participle: भूत (bhūta), which see for forms and usage

Adjective

भवति (bhavati)

  1. Devanagari script form of bhavati, which is masculine/neuter locative singular of भवन्त् (bhavant), present participle of the verb above

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Iranian *bʰáwHati, from Proto-Indo-European *bʰéwH-e-ti, an innovated verb stem derived from *bʰuH- (to appear, become, rise up). Cognate with Lua error in Module:parameters at line 360: Parameter "sc" should be a valid script code; the value "polytonic" is not valid. See WT:LOS., Avestan 𐬠𐬎 (bu), Latin fuī, Old English bēon (whence English be).

Pronunciation

Verb

भवति (bhávati) third-singular indicative (class 1, type P, root भू)

  1. to become; be
    संस्कृते त्रीणि वचनानि भवन्ति
    saṃskṛte trīṇi vacanāni bhavanti.
    There are three grammatical numbers in Sanskrit.
    Synonym: अस्ति (asti)
  2. to happen
  3. to constitute

Conjugation

Lua error in Module:sa-verb/data at line 126: could not detect stem from bhavitum; set args.o to fill in values manually

Present: भवति (bhavati), भवते (bhavate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भवति
bhavati
भवतः
bhavataḥ
भवन्ति
bhavanti
भवते
bhavate
भवेते
bhavete
भवन्ते
bhavante
Second भवसि
bhavasi
भवथः
bhavathaḥ
भवथ
bhavatha
भवसे
bhavase
भवेथे
bhavethe
भवध्वे
bhavadhve
First भवामि
bhavāmi
भवावः
bhavāvaḥ
भवामः / भवामसि¹
bhavāmaḥ / bhavāmasi¹
भवे
bhave
भवावहे
bhavāvahe
भवामहे
bhavāmahe
Imperative
Third भवतु
bhavatu
भवताम्
bhavatām
भवन्तु
bhavantu
भवताम्
bhavatām
भवेताम्
bhavetām
भवन्ताम्
bhavantām
Second भव
bhava
भवतम्
bhavatam
भवत
bhavata
भवस्व
bhavasva
भवेथाम्
bhavethām
भवध्वम्
bhavadhvam
First भवानि
bhavāni
भवाव
bhavāva
भवाम
bhavāma
भवै
bhavai
भवावहै
bhavāvahai
भवामहै
bhavāmahai
Optative/Potential
Third भवेत्
bhavet
भवेताम्
bhavetām
भवेयुः
bhaveyuḥ
भवेत
bhaveta
भवेयाताम्
bhaveyātām
भवेरन्
bhaveran
Second भवेः
bhaveḥ
भवेतम्
bhavetam
भवेत
bhaveta
भवेथाः
bhavethāḥ
भवेयाथाम्
bhaveyāthām
भवेध्वम्
bhavedhvam
First भवेयम्
bhaveyam
भवेव
bhaveva
भवेम
bhavema
भवेय
bhaveya
भवेवहि
bhavevahi
भवेमहि
bhavemahi
Subjunctive
Third भवात् / भवाति
bhavāt / bhavāti
भवातः
bhavātaḥ
भवान्
bhavān
भवाते / भवातै
bhavāte / bhavātai
भवैते
bhavaite
भवन्त / भवान्तै
bhavanta / bhavāntai
Second भवाः / भवासि
bhavāḥ / bhavāsi
भवाथः
bhavāthaḥ
भवाथ
bhavātha
भवासे / भवासै
bhavāse / bhavāsai
भवैथे
bhavaithe
भवाध्वै
bhavādhvai
First भवानि
bhavāni
भवाव
bhavāva
भवाम
bhavāma
भवै
bhavai
भवावहै
bhavāvahai
भवामहै
bhavāmahai
Participles
भवत्
bhavat
भवमान
bhavamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अभवत् (abhavat), अभवत (abhavata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभवत्
abhavat
अभवताम्
abhavatām
अभवन्
abhavan
अभवत
abhavata
अभवेताम्
abhavetām
अभवन्त
abhavanta
Second अभवः
abhavaḥ
अभवतम्
abhavatam
अभवत
abhavata
अभवथाः
abhavathāḥ
अभवेथाम्
abhavethām
अभवध्वम्
abhavadhvam
First अभवम्
abhavam
अभवाव
abhavāva
अभवाम
abhavāma
अभवे
abhave
अभवावहि
abhavāvahi
अभवामहि
abhavāmahi
Future: भविष्यति (bhaviṣyati), भविष्यते (bhaviṣyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भविष्यति
bhaviṣyati
भविष्यतः
bhaviṣyataḥ
भविष्यन्ति
bhaviṣyanti
भविष्यते
bhaviṣyate
भविष्येते
bhaviṣyete
भविष्यन्ते
bhaviṣyante
Second भविष्यसि
bhaviṣyasi
भविष्यथः
bhaviṣyathaḥ
भविष्यथ
bhaviṣyatha
भविष्यसे
bhaviṣyase
भविष्येथे
bhaviṣyethe
भविष्यध्वे
bhaviṣyadhve
First भविष्यामि
bhaviṣyāmi
भविष्यावः
bhaviṣyāvaḥ
भविष्यामः / भविष्यामसि¹
bhaviṣyāmaḥ / bhaviṣyāmasi¹
भविष्ये
bhaviṣye
भविष्यावहे
bhaviṣyāvahe
भविष्यामहे
bhaviṣyāmahe
Participles
भविष्यत्
bhaviṣyat
भविष्यमाण
bhaviṣyamāṇa
Notes
  • ¹Vedic
Conditional: अभविष्यत् (abhaviṣyat), अभविष्यत (abhaviṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभविष्यत्
abhaviṣyat
अभविष्यताम्
abhaviṣyatām
अभविष्यन्
abhaviṣyan
अभविष्यत
abhaviṣyata
अभविष्येताम्
abhaviṣyetām
अभविष्यन्त
abhaviṣyanta
Second अभविष्यः
abhaviṣyaḥ
अभविष्यतम्
abhaviṣyatam
अभविष्यत
abhaviṣyata
अभविष्यथाः
abhaviṣyathāḥ
अभविष्येथाम्
abhaviṣyethām
अभविष्यध्वम्
abhaviṣyadhvam
First अभविष्यम्
abhaviṣyam
अभविष्याव
abhaviṣyāva
अभविष्याम
abhaviṣyāma
अभविष्ये
abhaviṣye
अभविष्यावहि
abhaviṣyāvahi
अभविष्यामहि
abhaviṣyāmahi

Lua error: bad argument #1 to 'match' (string expected, got nil)

Benedictive/Precative: भूयात् (bhūyāt) or भूयाः (bhūyāḥ), भविषीष्ट (bhaviṣīṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third भूयात् / भूयाः¹
bhūyāt / bhūyāḥ¹
भूयास्ताम्
bhūyāstām
भूयासुः
bhūyāsuḥ
भविषीष्ट
bhaviṣīṣṭa
भविषीयास्ताम्²
bhaviṣīyāstām²
भविषीरन्
bhaviṣīran
Second भूयाः
bhūyāḥ
भूयास्तम्
bhūyāstam
भूयास्त
bhūyāsta
भविषीष्ठाः
bhaviṣīṣṭhāḥ
भविषीयास्थाम्²
bhaviṣīyāsthām²
भविषीढ्वम्
bhaviṣīḍhvam
First भूयासम्
bhūyāsam
भूयास्व
bhūyāsva
भूयास्म
bhūyāsma
भविषीय
bhaviṣīya
भविषीवहि
bhaviṣīvahi
भविषीमहि
bhaviṣīmahi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: बभूव (babhūva), बभूवे (babhūve)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third बभूव
babhūva
बभूवतुः
babhūvatuḥ
बभूवुः
babhūvuḥ
बभूवे
babhūve
बभूवाते
babhūvāte
बभूविरे
babhūvire
Second बभूथ / बभूविथ
babhūtha / babhūvitha
बभूवथुः
babhūvathuḥ
बभूव
babhūva
बभूविषे
babhūviṣe
बभूवाथे
babhūvāthe
बभूविध्वे
babhūvidhve
First बभूव
babhūva
बभूविव
babhūviva
बभूविम
babhūvima
बभूवे
babhūve
बभूविवहे
babhūvivahe
बभूविमहे
babhūvimahe
Participles
बभूवांस्
babhūvāṃs
बभूवान
babhūvāna

Descendants

  • Lua error in Module:parameters at line 360: Parameter 1 should be a valid language, etymology language or family code; the value "inc-kha" is not valid. See WT:LOL, WT:LOL/E and WT:LOF.
    • Nepali: हो (ho)
  • Lua error in Module:parameters at line 360: Parameter 1 should be a valid language, etymology language or family code; the value "inc-mgd" is not valid. See WT:LOL, WT:LOL/E and WT:LOF.
  • Lua error in Module:parameters at line 360: Parameter 1 should be a valid language, etymology language or family code; the value "pmh" is not valid. See WT:LOL, WT:LOL/E and WT:LOF.
  • Lua error in Module:parameters at line 360: Parameter 1 should be a valid language, etymology language or family code; the value "inc-psi" is not valid. See WT:LOL, WT:LOL/E and WT:LOF.
  • Pali: bhavati, hoti
  • Lua error in Module:parameters at line 360: Parameter 1 should be a valid language, etymology language or family code; the value "psu" is not valid. See WT:LOL, WT:LOL/E and WT:LOF.