सात

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: साता

Hindi[edit]

Hindi numbers (edit)
70
[a], [b] ←  6
7
8  → 
    Cardinal: सात (sāt)
    Ordinal: सातवाँ (sātvā̃)

Etymology[edit]

Inherited from Old Hindi सात (sāta), from Sanskrit सप्तन् (saptán), from Proto-Indo-Aryan *saptá, from Proto-Indo-Iranian *saptá, from Proto-Indo-European *septḿ̥.

Pronunciation[edit]

Numeral[edit]

सात (sāt) (native script symbol , Urdu spelling سات‎) (cardinal)

  1. seven

Maithili[edit]

Maithili numbers (edit)
70
 ←  6
7
8  → 
    Cardinal: सात (sāt)

Pronunciation[edit]

Numeral[edit]

सात (sāt)

  1. seven

Marathi[edit]

Marathi numbers (edit)
70
 ←  6
7
8  → 
    Cardinal: सात (sāt)
    Ordinal: सातवे (sātve)
    Adverbial: सातवेळा (sātveḷā)

Pronunciation[edit]

  • (file)

Numeral[edit]

सात (sāt)

  1. seven

Nepali[edit]

Nepali numbers (edit)
70
 ←  6
7
8  → 
    Cardinal: सात (sāt)
    Ordinal: सातौँ (sāta͠u)
    Multiplier: सातगुना (sātagunā)

Pronunciation[edit]

Numeral[edit]

सात (sāt)

  1. seven

Old Hindi[edit]

Numeral[edit]

सात (sāta)

  1. seven.

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root सन् (san, to gain).

Pronunciation[edit]

Adjective[edit]

सात (sātá)

  1. gained, obtained
  2. granted, given, bestowed
  3. ended, destroyed

Declension[edit]

Masculine a-stem declension of सात (sātá)
Singular Dual Plural
Nominative सातः
sātáḥ
सातौ
sātaú
साताः / सातासः¹
sātā́ḥ / sātā́saḥ¹
Vocative सात
sā́ta
सातौ
sā́tau
साताः / सातासः¹
sā́tāḥ / sā́tāsaḥ¹
Accusative सातम्
sātám
सातौ
sātaú
सातान्
sātā́n
Instrumental सातेन
sāténa
साताभ्याम्
sātā́bhyām
सातैः / सातेभिः¹
sātaíḥ / sātébhiḥ¹
Dative साताय
sātā́ya
साताभ्याम्
sātā́bhyām
सातेभ्यः
sātébhyaḥ
Ablative सातात्
sātā́t
साताभ्याम्
sātā́bhyām
सातेभ्यः
sātébhyaḥ
Genitive सातस्य
sātásya
सातयोः
sātáyoḥ
सातानाम्
sātā́nām
Locative साते
sāté
सातयोः
sātáyoḥ
सातेषु
sātéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of साता (sātā́)
Singular Dual Plural
Nominative साता
sātā́
साते
sāté
साताः
sātā́ḥ
Vocative साते
sā́te
साते
sā́te
साताः
sā́tāḥ
Accusative साताम्
sātā́m
साते
sāté
साताः
sātā́ḥ
Instrumental सातया / साता¹
sātáyā / sātā́¹
साताभ्याम्
sātā́bhyām
साताभिः
sātā́bhiḥ
Dative सातायै
sātā́yai
साताभ्याम्
sātā́bhyām
साताभ्यः
sātā́bhyaḥ
Ablative सातायाः
sātā́yāḥ
साताभ्याम्
sātā́bhyām
साताभ्यः
sātā́bhyaḥ
Genitive सातायाः
sātā́yāḥ
सातयोः
sātáyoḥ
सातानाम्
sātā́nām
Locative सातायाम्
sātā́yām
सातयोः
sātáyoḥ
सातासु
sātā́su
Notes
  • ¹Vedic
Neuter a-stem declension of सात (sātá)
Singular Dual Plural
Nominative सातम्
sātám
साते
sāté
सातानि / साता¹
sātā́ni / sātā́¹
Vocative सात
sā́ta
साते
sā́te
सातानि / साता¹
sā́tāni / sā́tā¹
Accusative सातम्
sātám
साते
sāté
सातानि / साता¹
sātā́ni / sātā́¹
Instrumental सातेन
sāténa
साताभ्याम्
sātā́bhyām
सातैः / सातेभिः¹
sātaíḥ / sātébhiḥ¹
Dative साताय
sātā́ya
साताभ्याम्
sātā́bhyām
सातेभ्यः
sātébhyaḥ
Ablative सातात्
sātā́t
साताभ्याम्
sātā́bhyām
सातेभ्यः
sātébhyaḥ
Genitive सातस्य
sātásya
सातयोः
sātáyoḥ
सातानाम्
sātā́nām
Locative साते
sāté
सातयोः
sātáyoḥ
सातेषु
sātéṣu
Notes
  • ¹Vedic

Noun[edit]

सात (sātán

  1. a gift, wealth, riches
  2. pleasure, delight

Declension[edit]

Neuter a-stem declension of सात (sātá)
Singular Dual Plural
Nominative सातम्
sātám
साते
sāté
सातानि / साता¹
sātā́ni / sātā́¹
Vocative सात
sā́ta
साते
sā́te
सातानि / साता¹
sā́tāni / sā́tā¹
Accusative सातम्
sātám
साते
sāté
सातानि / साता¹
sātā́ni / sātā́¹
Instrumental सातेन
sāténa
साताभ्याम्
sātā́bhyām
सातैः / सातेभिः¹
sātaíḥ / sātébhiḥ¹
Dative साताय
sātā́ya
साताभ्याम्
sātā́bhyām
सातेभ्यः
sātébhyaḥ
Ablative सातात्
sātā́t
साताभ्याम्
sātā́bhyām
सातेभ्यः
sātébhyaḥ
Genitive सातस्य
sātásya
सातयोः
sātáyoḥ
सातानाम्
sātā́nām
Locative साते
sāté
सातयोः
sātáyoḥ
सातेषु
sātéṣu
Notes
  • ¹Vedic

References[edit]