मण्डल

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Noun[edit]

मण्डल n

  1. circle
  2. disc
  3. round platform
  4. circus ring
  5. round flat surface

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Borrowed from substrate language. Compare Nihali मौड्ढारी (moḍḍhārī, triangle), for the "triangle" sense in the Caturvargacintāmaṇi.

Pronunciation[edit]

Adjective[edit]

मण्डल (maṇḍala) stem

  1. circular, round

Declension[edit]

Masculine a-stem declension of मण्डल (maṇḍala)
Singular Dual Plural
Nominative मण्डलः
maṇḍalaḥ
मण्डलौ / मण्डला¹
maṇḍalau / maṇḍalā¹
मण्डलाः / मण्डलासः¹
maṇḍalāḥ / maṇḍalāsaḥ¹
Vocative मण्डल
maṇḍala
मण्डलौ / मण्डला¹
maṇḍalau / maṇḍalā¹
मण्डलाः / मण्डलासः¹
maṇḍalāḥ / maṇḍalāsaḥ¹
Accusative मण्डलम्
maṇḍalam
मण्डलौ / मण्डला¹
maṇḍalau / maṇḍalā¹
मण्डलान्
maṇḍalān
Instrumental मण्डलेन
maṇḍalena
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलैः / मण्डलेभिः¹
maṇḍalaiḥ / maṇḍalebhiḥ¹
Dative मण्डलाय
maṇḍalāya
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Ablative मण्डलात्
maṇḍalāt
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Genitive मण्डलस्य
maṇḍalasya
मण्डलयोः
maṇḍalayoḥ
मण्डलानाम्
maṇḍalānām
Locative मण्डले
maṇḍale
मण्डलयोः
maṇḍalayoḥ
मण्डलेषु
maṇḍaleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मण्डला (maṇḍalā)
Singular Dual Plural
Nominative मण्डला
maṇḍalā
मण्डले
maṇḍale
मण्डलाः
maṇḍalāḥ
Vocative मण्डले
maṇḍale
मण्डले
maṇḍale
मण्डलाः
maṇḍalāḥ
Accusative मण्डलाम्
maṇḍalām
मण्डले
maṇḍale
मण्डलाः
maṇḍalāḥ
Instrumental मण्डलया / मण्डला¹
maṇḍalayā / maṇḍalā¹
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलाभिः
maṇḍalābhiḥ
Dative मण्डलायै
maṇḍalāyai
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलाभ्यः
maṇḍalābhyaḥ
Ablative मण्डलायाः / मण्डलायै²
maṇḍalāyāḥ / maṇḍalāyai²
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलाभ्यः
maṇḍalābhyaḥ
Genitive मण्डलायाः / मण्डलायै²
maṇḍalāyāḥ / maṇḍalāyai²
मण्डलयोः
maṇḍalayoḥ
मण्डलानाम्
maṇḍalānām
Locative मण्डलायाम्
maṇḍalāyām
मण्डलयोः
maṇḍalayoḥ
मण्डलासु
maṇḍalāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मण्डल (maṇḍala)
Singular Dual Plural
Nominative मण्डलम्
maṇḍalam
मण्डले
maṇḍale
मण्डलानि / मण्डला¹
maṇḍalāni / maṇḍalā¹
Vocative मण्डल
maṇḍala
मण्डले
maṇḍale
मण्डलानि / मण्डला¹
maṇḍalāni / maṇḍalā¹
Accusative मण्डलम्
maṇḍalam
मण्डले
maṇḍale
मण्डलानि / मण्डला¹
maṇḍalāni / maṇḍalā¹
Instrumental मण्डलेन
maṇḍalena
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलैः / मण्डलेभिः¹
maṇḍalaiḥ / maṇḍalebhiḥ¹
Dative मण्डलाय
maṇḍalāya
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Ablative मण्डलात्
maṇḍalāt
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Genitive मण्डलस्य
maṇḍalasya
मण्डलयोः
maṇḍalayoḥ
मण्डलानाम्
maṇḍalānām
Locative मण्डले
maṇḍale
मण्डलयोः
maṇḍalayoḥ
मण्डलेषु
maṇḍaleṣu
Notes
  • ¹Vedic

Noun[edit]

मण्डल (maṇḍala) stemn

  1. (rarely m) disk (especially of the sun or moon)
  2. anything round (but in Hemādri's Caturvarga-cintāmaṇi also applied to anything triangular; compare मण्डलक (maṇḍalaka))
  3. circle (in instrumental: “in a circle”; also “the charmed circle of a conjuror”), globe, orb, ring, circumference, ball, wheel
  4. the path or orbit of a heavenly body
  5. a halo round the sun or moon
  6. a ball used for playing
  7. (surgery) circular bandage
  8. (also in plural) a sort of cutaneous eruption or leprosy with circular spot
  9. round mole or mark (caused by a finger-nail etc.) on the body
  10. circular array of troops
  11. a particular attitude in shooting
  12. district, arrondissement, territory, province, country (often at the end of modern names e.g. Coro-mandal coast)
  13. a surrounding district or neighbouring state, the circle of a king's near and distant neighbours (with whom he must maintain political and diplomatic relations ; 4 or 6 or 10 or even 12 such neighbouring princes are enumerated)
  14. a multitude, group, band, collection, whole body, society, company
  15. mandala (division of the book of the Rigveda)
  16. unguis odoratus, onycha
  17. a particular oblation or sacrifice

Declension[edit]

Neuter a-stem declension of मण्डल (maṇḍala)
Singular Dual Plural
Nominative मण्डलम्
maṇḍalam
मण्डले
maṇḍale
मण्डलानि / मण्डला¹
maṇḍalāni / maṇḍalā¹
Vocative मण्डल
maṇḍala
मण्डले
maṇḍale
मण्डलानि / मण्डला¹
maṇḍalāni / maṇḍalā¹
Accusative मण्डलम्
maṇḍalam
मण्डले
maṇḍale
मण्डलानि / मण्डला¹
maṇḍalāni / maṇḍalā¹
Instrumental मण्डलेन
maṇḍalena
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलैः / मण्डलेभिः¹
maṇḍalaiḥ / maṇḍalebhiḥ¹
Dative मण्डलाय
maṇḍalāya
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Ablative मण्डलात्
maṇḍalāt
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Genitive मण्डलस्य
maṇḍalasya
मण्डलयोः
maṇḍalayoḥ
मण्डलानाम्
maṇḍalānām
Locative मण्डले
maṇḍale
मण्डलयोः
maṇḍalayoḥ
मण्डलेषु
maṇḍaleṣu
Notes
  • ¹Vedic

Derived terms[edit]

  • मण्डलिन् (maṇḍalin, chief, leader, literally possessor of the territory) (compounded with -इन् (-in, possessive suffix))
    • Pali: maṇḍalin
    • Prakrit: 𑀫𑀁𑀟𑀮𑀺 (maṃḍali)

Descendants[edit]

Noun[edit]

मण्डल (maṇḍala) stemm

  1. dog
  2. a kind of snake
  3. Tinospora cordifolia (syns. Chasmanthera cordifolia, Cocculus cordifolius)

Declension[edit]

Masculine a-stem declension of मण्डल (maṇḍala)
Singular Dual Plural
Nominative मण्डलः
maṇḍalaḥ
मण्डलौ / मण्डला¹
maṇḍalau / maṇḍalā¹
मण्डलाः / मण्डलासः¹
maṇḍalāḥ / maṇḍalāsaḥ¹
Vocative मण्डल
maṇḍala
मण्डलौ / मण्डला¹
maṇḍalau / maṇḍalā¹
मण्डलाः / मण्डलासः¹
maṇḍalāḥ / maṇḍalāsaḥ¹
Accusative मण्डलम्
maṇḍalam
मण्डलौ / मण्डला¹
maṇḍalau / maṇḍalā¹
मण्डलान्
maṇḍalān
Instrumental मण्डलेन
maṇḍalena
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलैः / मण्डलेभिः¹
maṇḍalaiḥ / maṇḍalebhiḥ¹
Dative मण्डलाय
maṇḍalāya
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Ablative मण्डलात्
maṇḍalāt
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Genitive मण्डलस्य
maṇḍalasya
मण्डलयोः
maṇḍalayoḥ
मण्डलानाम्
maṇḍalānām
Locative मण्डले
maṇḍale
मण्डलयोः
maṇḍalayoḥ
मण्डलेषु
maṇḍaleṣu
Notes
  • ¹Vedic

References[edit]