विष

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: वृष

Hindi[edit]

Hindi Wikipedia has an article on:
Wikipedia hi

Etymology[edit]

Borrowed from Sanskrit विष (viṣá).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɪʂ/, [ʋɪʃ]

Noun[edit]

विष (viṣm (Urdu spelling وش‎)

  1. poison, venom
    मनुष्य के लिए, संखिया प्राण-घातक विष है।
    manuṣya ke lie, saṅkhiyā prāṇ-ghātak viṣ hai.
    For humans, arsenic is a deadly poison.
    छुआछूत हमारा समाज का विष है।
    chuāchūt hamārā samāj kā viṣ hai.
    Untouchability is a poison of our society.

Declension[edit]

Synonyms[edit]

References[edit]

  • Bahri, Hardev (1989), “विष”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Platts, John T. (1884), “विष”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Marathi[edit]

Marathi Wikipedia has an article on:
Wikipedia mr

Etymology[edit]

Borrowed from Sanskrit विष (viṣa).

Pronunciation[edit]

Noun[edit]

विष (viṣn

  1. poison, venom

Declension[edit]

Declension of विष (viṣ)
direct
singular
विष
viṣ
direct
plural
विषे, विषं
viṣe, viṣa
singular plural
nominative विष
viṣ
विषे, विषं
viṣe, viṣa
oblique विषा-
viṣā-
विषां-
viṣāN-
dative विषाला
viṣālā
विषांना
viṣāNnā
ergative विषाने
viṣāne
विषांनी
viṣāNni
instrumental विषाशी
viṣāśi
विषांशी
viṣāNśi
locative विषात
viṣāt
विषांत
viṣāNt
vocative विषा
viṣā
विषांनो
viṣāNno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Dative Note: -स (-sa) is archaic. -ते (-te) is limited to literary usage.
Locative Note: -त (-ta) is a postposition.
Genitive declension of विष
masculine object feminine object neuter object oblique
singular plural singular plural singular* plural
singular subject विषाचा
viṣāċā
विषाचे
viṣāce
विषाची
viṣāci
विषाच्या
viṣāca
विषाचे, विषाचं
viṣāce, viṣāċa
विषाची
viṣāci
विषाच्या
viṣāca
plural subject विषांचा
viṣāNċā
विषांचे
viṣāNce
विषांची
viṣāNci
विषांच्या
viṣāNca
विषांचे, विषांचं
viṣāNce, viṣāNċa
विषांची
viṣāNci
विषांच्या
viṣāNca
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Derived terms[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology 1[edit]

From Proto-Indo-Aryan *wiṣás, from Proto-Indo-Iranian *wišás, from Proto-Indo-European *wisós (poison). Cognate with Latin vīrus, Ancient Greek ἰός (iós), Avestan 𐬬𐬍𐬱𐬀(vīša), Tocharian B wase, Middle Persian 𐭥(𐭩)𐭱(ʿ(y)š /wiš/, poison), Middle Irish .

Pronunciation[edit]

Noun[edit]

विष (viṣán or m

  1. poison, venom, bane
Declension[edit]
Neuter a-stem declension of विष (viṣá)
Singular Dual Plural
Nominative विषम्
viṣám
विषे
viṣé
विषाणि / विषा¹
viṣā́ṇi / viṣā́¹
Vocative विष
víṣa
विषे
víṣe
विषाणि / विषा¹
víṣāṇi / víṣā¹
Accusative विषम्
viṣám
विषे
viṣé
विषाणि / विषा¹
viṣā́ṇi / viṣā́¹
Instrumental विषेण
viṣéṇa
विषाभ्याम्
viṣā́bhyām
विषैः / विषेभिः¹
viṣaíḥ / viṣébhiḥ¹
Dative विषाय
viṣā́ya
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Ablative विषात्
viṣā́t
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Genitive विषस्य
viṣásya
विषयोः
viṣáyoḥ
विषाणाम्
viṣā́ṇām
Locative विषे
viṣé
विषयोः
viṣáyoḥ
विषेषु
viṣéṣu
Notes
  • ¹Vedic
Masculine a-stem declension of विष (viṣá)
Singular Dual Plural
Nominative विषः
viṣáḥ
विषौ
viṣaú
विषाः / विषासः¹
viṣā́ḥ / viṣā́saḥ¹
Vocative विष
víṣa
विषौ
víṣau
विषाः / विषासः¹
víṣāḥ / víṣāsaḥ¹
Accusative विषम्
viṣám
विषौ
viṣaú
विषान्
viṣā́n
Instrumental विषेण
viṣéṇa
विषाभ्याम्
viṣā́bhyām
विषैः / विषेभिः¹
viṣaíḥ / viṣébhiḥ¹
Dative विषाय
viṣā́ya
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Ablative विषात्
viṣā́t
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Genitive विषस्य
viṣásya
विषयोः
viṣáyoḥ
विषाणाम्
viṣā́ṇām
Locative विषे
viṣé
विषयोः
viṣáyoḥ
विषेषु
viṣéṣu
Notes
  • ¹Vedic
Descendants[edit]

Adjective[edit]

विष (viṣá)

  1. poisonous
Declension[edit]
Masculine a-stem declension of विष (viṣá)
Singular Dual Plural
Nominative विषः
viṣáḥ
विषौ
viṣaú
विषाः / विषासः¹
viṣā́ḥ / viṣā́saḥ¹
Vocative विष
víṣa
विषौ
víṣau
विषाः / विषासः¹
víṣāḥ / víṣāsaḥ¹
Accusative विषम्
viṣám
विषौ
viṣaú
विषान्
viṣā́n
Instrumental विषेण
viṣéṇa
विषाभ्याम्
viṣā́bhyām
विषैः / विषेभिः¹
viṣaíḥ / viṣébhiḥ¹
Dative विषाय
viṣā́ya
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Ablative विषात्
viṣā́t
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Genitive विषस्य
viṣásya
विषयोः
viṣáyoḥ
विषाणाम्
viṣā́ṇām
Locative विषे
viṣé
विषयोः
viṣáyoḥ
विषेषु
viṣéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विषा (viṣā́)
Singular Dual Plural
Nominative विषा
viṣā́
विषे
viṣé
विषाः
viṣā́ḥ
Vocative विषे
víṣe
विषे
víṣe
विषाः
víṣāḥ
Accusative विषाम्
viṣā́m
विषे
viṣé
विषाः
viṣā́ḥ
Instrumental विषया / विषा¹
viṣáyā / viṣā́¹
विषाभ्याम्
viṣā́bhyām
विषाभिः
viṣā́bhiḥ
Dative विषायै
viṣā́yai
विषाभ्याम्
viṣā́bhyām
विषाभ्यः
viṣā́bhyaḥ
Ablative विषायाः
viṣā́yāḥ
विषाभ्याम्
viṣā́bhyām
विषाभ्यः
viṣā́bhyaḥ
Genitive विषायाः
viṣā́yāḥ
विषयोः
viṣáyoḥ
विषाणाम्
viṣā́ṇām
Locative विषायाम्
viṣā́yām
विषयोः
viṣáyoḥ
विषासु
viṣā́su
Notes
  • ¹Vedic
Neuter a-stem declension of विष (viṣá)
Singular Dual Plural
Nominative विषम्
viṣám
विषे
viṣé
विषाणि / विषा¹
viṣā́ṇi / viṣā́¹
Vocative विष
víṣa
विषे
víṣe
विषाणि / विषा¹
víṣāṇi / víṣā¹
Accusative विषम्
viṣám
विषे
viṣé
विषाणि / विषा¹
viṣā́ṇi / viṣā́¹
Instrumental विषेण
viṣéṇa
विषाभ्याम्
viṣā́bhyām
विषैः / विषेभिः¹
viṣaíḥ / viṣébhiḥ¹
Dative विषाय
viṣā́ya
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Ablative विषात्
viṣā́t
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Genitive विषस्य
viṣásya
विषयोः
viṣáyoḥ
विषाणाम्
viṣā́ṇām
Locative विषे
viṣé
विषयोः
viṣáyoḥ
विषेषु
viṣéṣu
Notes
  • ¹Vedic

Etymology 2[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

विष (víṣam

  1. servant, attendant
  2. name of a साध्य (sādhya)
Declension[edit]
Masculine a-stem declension of विष (víṣa)
Singular Dual Plural
Nominative विषः
víṣaḥ
विषौ
víṣau
विषाः / विषासः¹
víṣāḥ / víṣāsaḥ¹
Vocative विष
víṣa
विषौ
víṣau
विषाः / विषासः¹
víṣāḥ / víṣāsaḥ¹
Accusative विषम्
víṣam
विषौ
víṣau
विषान्
víṣān
Instrumental विषेण
víṣeṇa
विषाभ्याम्
víṣābhyām
विषैः / विषेभिः¹
víṣaiḥ / víṣebhiḥ¹
Dative विषाय
víṣāya
विषाभ्याम्
víṣābhyām
विषेभ्यः
víṣebhyaḥ
Ablative विषात्
víṣāt
विषाभ्याम्
víṣābhyām
विषेभ्यः
víṣebhyaḥ
Genitive विषस्य
víṣasya
विषयोः
víṣayoḥ
विषाणाम्
víṣāṇām
Locative विषे
víṣe
विषयोः
víṣayoḥ
विषेषु
víṣeṣu
Notes
  • ¹Vedic

References[edit]