शाम

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: शमा

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʃɑːm/, [ʃä̃ːm]
  • (file)

Etymology 1[edit]

Borrowed from Persian شام(šâm). Compare with Sanskrit श्यामा (śyāmā, night, shadow).

Noun[edit]

शाम (śāmf (Urdu spelling شام‎)

  1. evening
    क्या शाम का समय आपके अनुकूल होगा?
    kyā śām kā samay āpke anukūl hogā?
    Will a time in the evening suit you?
    Synonym: सांझ (sāñjh)
Declension[edit]

Proper noun[edit]

शाम (śāmf (Urdu spelling شام‎)

  1. Syria

Etymology 2[edit]

From Sanskrit श्याम (śyāma).

Proper noun[edit]

शाम (śāmm (Urdu spelling شام‎)

  1. an epithet of Krishna
  2. a male given name, Sham, from Sanskrit

Etymology 3[edit]

Inherited from Sanskrit शम्बा (śambā).

Noun[edit]

शाम (śāmm (Urdu spelling شام‎)

  1. ferrule (of a stick, etc.), metal end
Declension[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative the root शम् (śam).

Pronunciation[edit]

Adjective[edit]

शाम (śāmá)

  1. appeasing, curing, having curative properties

Declension[edit]

Masculine a-stem declension of शाम (śāmá)
Singular Dual Plural
Nominative शामः
śāmáḥ
शामौ
śāmaú
शामाः / शामासः¹
śāmā́ḥ / śāmā́saḥ¹
Vocative शाम
śā́ma
शामौ
śā́mau
शामाः / शामासः¹
śā́māḥ / śā́māsaḥ¹
Accusative शामम्
śāmám
शामौ
śāmaú
शामान्
śāmā́n
Instrumental शामेन
śāména
शामाभ्याम्
śāmā́bhyām
शामैः / शामेभिः¹
śāmaíḥ / śāmébhiḥ¹
Dative शामाय
śāmā́ya
शामाभ्याम्
śāmā́bhyām
शामेभ्यः
śāmébhyaḥ
Ablative शामात्
śāmā́t
शामाभ्याम्
śāmā́bhyām
शामेभ्यः
śāmébhyaḥ
Genitive शामस्य
śāmásya
शामयोः
śāmáyoḥ
शामानाम्
śāmā́nām
Locative शामे
śāmé
शामयोः
śāmáyoḥ
शामेषु
śāméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शामा (śāmā́)
Singular Dual Plural
Nominative शामा
śāmā́
शामे
śāmé
शामाः
śāmā́ḥ
Vocative शामे
śā́me
शामे
śā́me
शामाः
śā́māḥ
Accusative शामाम्
śāmā́m
शामे
śāmé
शामाः
śāmā́ḥ
Instrumental शामया / शामा¹
śāmáyā / śāmā́¹
शामाभ्याम्
śāmā́bhyām
शामाभिः
śāmā́bhiḥ
Dative शामायै
śāmā́yai
शामाभ्याम्
śāmā́bhyām
शामाभ्यः
śāmā́bhyaḥ
Ablative शामायाः
śāmā́yāḥ
शामाभ्याम्
śāmā́bhyām
शामाभ्यः
śāmā́bhyaḥ
Genitive शामायाः
śāmā́yāḥ
शामयोः
śāmáyoḥ
शामानाम्
śāmā́nām
Locative शामायाम्
śāmā́yām
शामयोः
śāmáyoḥ
शामासु
śāmā́su
Notes
  • ¹Vedic
Neuter a-stem declension of शाम (śāmá)
Singular Dual Plural
Nominative शामम्
śāmám
शामे
śāmé
शामानि / शामा¹
śāmā́ni / śāmā́¹
Vocative शाम
śā́ma
शामे
śā́me
शामानि / शामा¹
śā́māni / śā́mā¹
Accusative शामम्
śāmám
शामे
śāmé
शामानि / शामा¹
śāmā́ni / śāmā́¹
Instrumental शामेन
śāména
शामाभ्याम्
śāmā́bhyām
शामैः / शामेभिः¹
śāmaíḥ / śāmébhiḥ¹
Dative शामाय
śāmā́ya
शामाभ्याम्
śāmā́bhyām
शामेभ्यः
śāmébhyaḥ
Ablative शामात्
śāmā́t
शामाभ्याम्
śāmā́bhyām
शामेभ्यः
śāmébhyaḥ
Genitive शामस्य
śāmásya
शामयोः
śāmáyoḥ
शामानाम्
śāmā́nām
Locative शामे
śāmé
शामयोः
śāmáyoḥ
शामेषु
śāméṣu
Notes
  • ¹Vedic

References[edit]