कृष्ण

From Wiktionary, the free dictionary
Archived revision by DCDuring (talk | contribs) as of 02:40, 10 September 2022.
Jump to navigation Jump to search
See also: क्षण

Hindi

Etymology

Borrowed from Sanskrit कृष्ण (kṛṣṇa). Doublet of कान्हा (kānhā).

Pronunciation

  • (Delhi) IPA(key): /kɾɪʂ.ɳᵊ/, [kɾɪʃ.ɳᵊ], /kɾɪʂ.ɳɑː/, [kɾɪʃ.ɳäː], /kɾɪ.ʂəɳ/, [kɾɪ.ʃɐ̃ɳ]

Proper noun

कृष्ण (kŕṣṇam (Urdu spelling کرشن)

  1. (Hinduism) Krishna, eighth avatar of Vishnu
    Synonyms: कान्हा (kānhā), किशन (kiśan), माखन-चोर (mākhan-cor)
  2. a male given name, Krishna, from Sanskrit
  3. Krishna (a river in India)

Declension

Adjective

कृष्ण (kŕṣṇa) (indeclinable, Urdu spelling کرشن)

  1. (uncommon) black
    Synonym: काला (kālā)

Sanskrit

Sanskrit Wikipedia has an article on:
Wikipedia sa

Alternative forms

Etymology

From Proto-Indo-Iranian *kr̥šnás (black), from Proto-Indo-European *kr̥snós (black).

Cognate with Proto-Slavic *čьrnъ (whence Old Church Slavonic чрънъ (črŭnŭ, black) (Glagolitic spelling ⱍⱃⱏⱀⱏ (črŭnŭ)), Russian чёрный (čórnyj), Bulgarian черен (čeren), Macedonian црн (crn), Czech černý, Polish czarny, Slovak čierny), Old Prussian kirsnan (black), Lithuanian kir̃snas.

Pronunciation

Adjective

कृष्ण (kṛṣṇá) stem

  1. black, dark, dark-blue
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.35.2:
      कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
      हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥
      ā kṛṣṇena rajasā vartamāno niveśayannamṛtaṃ martyaṃ ca.
      hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan.
      Advancing through the dusky sky, laying to rest both the immortal and the mortal,
      Borne in his golden chariot he cometh, Savitar, the all-seeing God who looks on every creature.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.20.9:
      कृ॒ष्णः श्वे॒तो॑ऽरु॒षो यामो॑ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् ।
      kṛṣṇáḥ śvetòʼruṣó yā́mo asya bradhná ṛjrá utá śóṇo yáśasvān.
      The path he treads is black and white and red, and striped, and brown, crimson, and glorious.

Declension

Masculine a-stem declension of कृष्ण (kṛṣṇá)
Singular Dual Plural
Nominative कृष्णः
kṛṣṇáḥ
कृष्णौ / कृष्णा¹
kṛṣṇaú / kṛṣṇā́¹
कृष्णाः / कृष्णासः¹
kṛṣṇā́ḥ / kṛṣṇā́saḥ¹
Vocative कृष्ण
kṛ́ṣṇa
कृष्णौ / कृष्णा¹
kṛ́ṣṇau / kṛ́ṣṇā¹
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Accusative कृष्णम्
kṛṣṇám
कृष्णौ / कृष्णा¹
kṛṣṇaú / kṛṣṇā́¹
कृष्णान्
kṛṣṇā́n
Instrumental कृष्णेन
kṛṣṇéna
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णैः / कृष्णेभिः¹
kṛṣṇaíḥ / kṛṣṇébhiḥ¹
Dative कृष्णाय
kṛṣṇā́ya
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Ablative कृष्णात्
kṛṣṇā́t
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Genitive कृष्णस्य
kṛṣṇásya
कृष्णयोः
kṛṣṇáyoḥ
कृष्णानाम्
kṛṣṇā́nām
Locative कृष्णे
kṛṣṇé
कृष्णयोः
kṛṣṇáyoḥ
कृष्णेषु
kṛṣṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कृष्णा (kṛṣṇā́)
Singular Dual Plural
Nominative कृष्णा
kṛṣṇā́
कृष्णे
kṛṣṇé
कृष्णाः
kṛṣṇā́ḥ
Vocative कृष्णे
kṛ́ṣṇe
कृष्णे
kṛ́ṣṇe
कृष्णाः
kṛ́ṣṇāḥ
Accusative कृष्णाम्
kṛṣṇā́m
कृष्णे
kṛṣṇé
कृष्णाः
kṛṣṇā́ḥ
Instrumental कृष्णया / कृष्णा¹
kṛṣṇáyā / kṛṣṇā́¹
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णाभिः
kṛṣṇā́bhiḥ
Dative कृष्णायै
kṛṣṇā́yai
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णाभ्यः
kṛṣṇā́bhyaḥ
Ablative कृष्णायाः / कृष्णायै²
kṛṣṇā́yāḥ / kṛṣṇā́yai²
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णाभ्यः
kṛṣṇā́bhyaḥ
Genitive कृष्णायाः / कृष्णायै²
kṛṣṇā́yāḥ / kṛṣṇā́yai²
कृष्णयोः
kṛṣṇáyoḥ
कृष्णानाम्
kṛṣṇā́nām
Locative कृष्णायाम्
kṛṣṇā́yām
कृष्णयोः
kṛṣṇáyoḥ
कृष्णासु
kṛṣṇā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कृष्ण (kṛṣṇá)
Singular Dual Plural
Nominative कृष्णम्
kṛṣṇám
कृष्णे
kṛṣṇé
कृष्णानि / कृष्णा¹
kṛṣṇā́ni / kṛṣṇā́¹
Vocative कृष्ण
kṛ́ṣṇa
कृष्णे
kṛ́ṣṇe
कृष्णानि / कृष्णा¹
kṛ́ṣṇāni / kṛ́ṣṇā¹
Accusative कृष्णम्
kṛṣṇám
कृष्णे
kṛṣṇé
कृष्णानि / कृष्णा¹
kṛṣṇā́ni / kṛṣṇā́¹
Instrumental कृष्णेन
kṛṣṇéna
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णैः / कृष्णेभिः¹
kṛṣṇaíḥ / kṛṣṇébhiḥ¹
Dative कृष्णाय
kṛṣṇā́ya
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Ablative कृष्णात्
kṛṣṇā́t
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Genitive कृष्णस्य
kṛṣṇásya
कृष्णयोः
kṛṣṇáyoḥ
कृष्णानाम्
kṛṣṇā́nām
Locative कृष्णे
kṛṣṇé
कृष्णयोः
kṛṣṇáyoḥ
कृष्णेषु
kṛṣṇéṣu
Notes
  • ¹Vedic

Descendants

Proper noun

कृष्ण (kṛṣṇám

  1. Krishna, name of a celebrated Avatar of the god Vishnu

Declension

Masculine a-stem declension of कृष्ण (kṛṣṇá)
Singular Dual Plural
Nominative कृष्णः
kṛṣṇáḥ
कृष्णौ / कृष्णा¹
kṛṣṇaú / kṛṣṇā́¹
कृष्णाः / कृष्णासः¹
kṛṣṇā́ḥ / kṛṣṇā́saḥ¹
Vocative कृष्ण
kṛ́ṣṇa
कृष्णौ / कृष्णा¹
kṛ́ṣṇau / kṛ́ṣṇā¹
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Accusative कृष्णम्
kṛṣṇám
कृष्णौ / कृष्णा¹
kṛṣṇaú / kṛṣṇā́¹
कृष्णान्
kṛṣṇā́n
Instrumental कृष्णेन
kṛṣṇéna
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णैः / कृष्णेभिः¹
kṛṣṇaíḥ / kṛṣṇébhiḥ¹
Dative कृष्णाय
kṛṣṇā́ya
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Ablative कृष्णात्
kṛṣṇā́t
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Genitive कृष्णस्य
kṛṣṇásya
कृष्णयोः
kṛṣṇáyoḥ
कृष्णानाम्
kṛṣṇā́nām
Locative कृष्णे
kṛṣṇé
कृष्णयोः
kṛṣṇáyoḥ
कृष्णेषु
kṛṣṇéṣu
Notes
  • ¹Vedic

Descendants

Noun

कृष्ण (kṛṣṇá) stemm

  1. black (the colour) or dark-blue

Declension

Masculine a-stem declension of कृष्ण (kṛṣṇá)
Singular Dual Plural
Nominative कृष्णः
kṛṣṇáḥ
कृष्णौ / कृष्णा¹
kṛṣṇaú / kṛṣṇā́¹
कृष्णाः / कृष्णासः¹
kṛṣṇā́ḥ / kṛṣṇā́saḥ¹
Vocative कृष्ण
kṛ́ṣṇa
कृष्णौ / कृष्णा¹
kṛ́ṣṇau / kṛ́ṣṇā¹
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Accusative कृष्णम्
kṛṣṇám
कृष्णौ / कृष्णा¹
kṛṣṇaú / kṛṣṇā́¹
कृष्णान्
kṛṣṇā́n
Instrumental कृष्णेन
kṛṣṇéna
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णैः / कृष्णेभिः¹
kṛṣṇaíḥ / kṛṣṇébhiḥ¹
Dative कृष्णाय
kṛṣṇā́ya
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Ablative कृष्णात्
kṛṣṇā́t
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Genitive कृष्णस्य
kṛṣṇásya
कृष्णयोः
kṛṣṇáyoḥ
कृष्णानाम्
kṛṣṇā́nām
Locative कृष्णे
kṛṣṇé
कृष्णयोः
kṛṣṇáyoḥ
कृष्णेषु
kṛṣṇéṣu
Notes
  • ¹Vedic

Noun

कृष्ण (kṛ́ṣṇa or kṛṣṇá) stemm

  1. waning period of the lunar phase from full moon to new moon
  2. the fourth or कलियुग (kali-yuga)
  3. an antelope
  4. a kind of animal feeding on carrion
  5. blackness, darkness
  6. the black part of the eye
  7. the black spots in the moon
  8. a kind of demon or spirit of darkness
  9. black pepper (Piper nigrum)
  10. black aloe (Aquilaria malaccensis, syns. Lua error in Module:parameters at line 828: Parameter "ver" is not used by this template., Lua error in Module:parameters at line 828: Parameter "ver" is not used by this template.)

Declension

Masculine a-stem declension of कृष्ण (kṛ́ṣṇa)
Singular Dual Plural
Nominative कृष्णः
kṛ́ṣṇaḥ
कृष्णौ / कृष्णा¹
kṛ́ṣṇau / kṛ́ṣṇā¹
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Vocative कृष्ण
kṛ́ṣṇa
कृष्णौ / कृष्णा¹
kṛ́ṣṇau / kṛ́ṣṇā¹
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Accusative कृष्णम्
kṛ́ṣṇam
कृष्णौ / कृष्णा¹
kṛ́ṣṇau / kṛ́ṣṇā¹
कृष्णान्
kṛ́ṣṇān
Instrumental कृष्णेन
kṛ́ṣṇena
कृष्णाभ्याम्
kṛ́ṣṇābhyām
कृष्णैः / कृष्णेभिः¹
kṛ́ṣṇaiḥ / kṛ́ṣṇebhiḥ¹
Dative कृष्णाय
kṛ́ṣṇāya
कृष्णाभ्याम्
kṛ́ṣṇābhyām
कृष्णेभ्यः
kṛ́ṣṇebhyaḥ
Ablative कृष्णात्
kṛ́ṣṇāt
कृष्णाभ्याम्
kṛ́ṣṇābhyām
कृष्णेभ्यः
kṛ́ṣṇebhyaḥ
Genitive कृष्णस्य
kṛ́ṣṇasya
कृष्णयोः
kṛ́ṣṇayoḥ
कृष्णानाम्
kṛ́ṣṇānām
Locative कृष्णे
kṛ́ṣṇe
कृष्णयोः
kṛ́ṣṇayoḥ
कृष्णेषु
kṛ́ṣṇeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of कृष्ण (kṛṣṇá)
Singular Dual Plural
Nominative कृष्णः
kṛṣṇáḥ
कृष्णौ / कृष्णा¹
kṛṣṇaú / kṛṣṇā́¹
कृष्णाः / कृष्णासः¹
kṛṣṇā́ḥ / kṛṣṇā́saḥ¹
Vocative कृष्ण
kṛ́ṣṇa
कृष्णौ / कृष्णा¹
kṛ́ṣṇau / kṛ́ṣṇā¹
कृष्णाः / कृष्णासः¹
kṛ́ṣṇāḥ / kṛ́ṣṇāsaḥ¹
Accusative कृष्णम्
kṛṣṇám
कृष्णौ / कृष्णा¹
kṛṣṇaú / kṛṣṇā́¹
कृष्णान्
kṛṣṇā́n
Instrumental कृष्णेन
kṛṣṇéna
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णैः / कृष्णेभिः¹
kṛṣṇaíḥ / kṛṣṇébhiḥ¹
Dative कृष्णाय
kṛṣṇā́ya
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Ablative कृष्णात्
kṛṣṇā́t
कृष्णाभ्याम्
kṛṣṇā́bhyām
कृष्णेभ्यः
kṛṣṇébhyaḥ
Genitive कृष्णस्य
kṛṣṇásya
कृष्णयोः
kṛṣṇáyoḥ
कृष्णानाम्
kṛṣṇā́nām
Locative कृष्णे
kṛṣṇé
कृष्णयोः
kṛṣṇáyoḥ
कृष्णेषु
kṛṣṇéṣu
Notes
  • ¹Vedic