वार

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 13:51, 3 July 2022.
Jump to navigation Jump to search
See also: बाल, बार, and वाल

Hindi

Pronunciation

Etymology 1

Inherited from Lua error in Module:parameters at line 360: Parameter 2 should be a valid language or etymology language code; the value "psu" is not valid. See WT:LOL and WT:LOL/E., from Sanskrit पात (pāta, attack).

Noun

वार (vārm (Urdu spelling وار)

  1. assault, attack
    Synonyms: आक्रमण (ākramaṇ), हमला (hamlā), प्रहार (prahār), धावा (dhāvā), चढ़ाई (caṛhāī)
Declension
Derived terms

Etymology 2

Learned borrowing from Sanskrit वार (vā́ra), doublet of बार (bār), a tadbhava.

Noun

वार (vārm (Urdu spelling وار)

  1. a day of the week
  2. occasion, time
    दस वार
    das vār
    on ten occasions, ten times
    Synonyms: (more common) बार (bār), दफ़ा (dafā)
Declension

References


Sanskrit

Alternative scripts

Pronunciation

Etymology 1

See the etymology of the corresponding lemma form.

Noun

वार (vā́ra) stemm

  1. Alternative form of वाल (vāla, the tail of an animal)
Declension
Masculine a-stem declension of वार (vā́ra)
Singular Dual Plural
Nominative वारः
vā́raḥ
वारौ / वारा¹
vā́rau / vā́rā¹
वाराः / वारासः¹
vā́rāḥ / vā́rāsaḥ¹
Vocative वार
vā́ra
वारौ / वारा¹
vā́rau / vā́rā¹
वाराः / वारासः¹
vā́rāḥ / vā́rāsaḥ¹
Accusative वारम्
vā́ram
वारौ / वारा¹
vā́rau / vā́rā¹
वारान्
vā́rān
Instrumental वारेण
vā́reṇa
वाराभ्याम्
vā́rābhyām
वारैः / वारेभिः¹
vā́raiḥ / vā́rebhiḥ¹
Dative वाराय
vā́rāya
वाराभ्याम्
vā́rābhyām
वारेभ्यः
vā́rebhyaḥ
Ablative वारात्
vā́rāt
वाराभ्याम्
vā́rābhyām
वारेभ्यः
vā́rebhyaḥ
Genitive वारस्य
vā́rasya
वारयोः
vā́rayoḥ
वाराणाम्
vā́rāṇām
Locative वारे
vā́re
वारयोः
vā́rayoḥ
वारेषु
vā́reṣu
Notes
  • ¹Vedic

Etymology 2

From the root वृ (vṛ).

Noun

वार (vā́ra) stemm

  1. keeping back, restraining
  2. anything which covers or surrounds or restrains, a cover
  3. anything which causes an obstruction, a gate, doorway
  4. anything enclosed or circumscribed in space or time, especially an appointed place
  5. the time fixed or appointed for anything
  6. choice
  7. anything chosen or exquisite, goods, treasure
Declension
Masculine a-stem declension of वार (vā́ra)
Singular Dual Plural
Nominative वारः
vā́raḥ
वारौ / वारा¹
vā́rau / vā́rā¹
वाराः / वारासः¹
vā́rāḥ / vā́rāsaḥ¹
Vocative वार
vā́ra
वारौ / वारा¹
vā́rau / vā́rā¹
वाराः / वारासः¹
vā́rāḥ / vā́rāsaḥ¹
Accusative वारम्
vā́ram
वारौ / वारा¹
vā́rau / vā́rā¹
वारान्
vā́rān
Instrumental वारेण
vā́reṇa
वाराभ्याम्
vā́rābhyām
वारैः / वारेभिः¹
vā́raiḥ / vā́rebhiḥ¹
Dative वाराय
vā́rāya
वाराभ्याम्
vā́rābhyām
वारेभ्यः
vā́rebhyaḥ
Ablative वारात्
vā́rāt
वाराभ्याम्
vā́rābhyām
वारेभ्यः
vā́rebhyaḥ
Genitive वारस्य
vā́rasya
वारयोः
vā́rayoḥ
वाराणाम्
vā́rāṇām
Locative वारे
vā́re
वारयोः
vā́rayoḥ
वारेषु
vā́reṣu
Notes
  • ¹Vedic

Etymology 3

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

वार (vā́ra) stemm

  1. a moment, occasion, opportunity
  2. a multitude, quantity
  3. an arrow
  4. Achyranthes aspera(Please check if this is already defined at target. Replace {{taxlink}} with {{taxfmt}} if already defined. Add nomul=1 if not defined.)
  5. the turn of a day (under the regency of a planet)
  6. a day of the week
Declension
Masculine a-stem declension of वार (vā́ra)
Singular Dual Plural
Nominative वारः
vā́raḥ
वारौ / वारा¹
vā́rau / vā́rā¹
वाराः / वारासः¹
vā́rāḥ / vā́rāsaḥ¹
Vocative वार
vā́ra
वारौ / वारा¹
vā́rau / vā́rā¹
वाराः / वारासः¹
vā́rāḥ / vā́rāsaḥ¹
Accusative वारम्
vā́ram
वारौ / वारा¹
vā́rau / vā́rā¹
वारान्
vā́rān
Instrumental वारेण
vā́reṇa
वाराभ्याम्
vā́rābhyām
वारैः / वारेभिः¹
vā́raiḥ / vā́rebhiḥ¹
Dative वाराय
vā́rāya
वाराभ्याम्
vā́rābhyām
वारेभ्यः
vā́rebhyaḥ
Ablative वारात्
vā́rāt
वाराभ्याम्
vā́rābhyām
वारेभ्यः
vā́rebhyaḥ
Genitive वारस्य
vā́rasya
वारयोः
vā́rayoḥ
वाराणाम्
vā́rāṇām
Locative वारे
vā́re
वारयोः
vā́rayoḥ
वारेषु
vā́reṣu
Notes
  • ¹Vedic
Descendants
  • Assamese: বাৰ (bar)
  • Bengali: বার (bar)
  • Hindi: वार (vār)
  • Marathi: बार (bār), वार (vār)
  • Pali: vāra
  • Romani: var

Noun

वार (vā́ra) stemn

  1. a vessel for holding spirituous liquor
  2. a particular artificial poison
Declension
Neuter a-stem declension of वार (vā́ra)
Singular Dual Plural
Nominative वारम्
vā́ram
वारे
vā́re
वाराणि / वारा¹
vā́rāṇi / vā́rā¹
Vocative वार
vā́ra
वारे
vā́re
वाराणि / वारा¹
vā́rāṇi / vā́rā¹
Accusative वारम्
vā́ram
वारे
vā́re
वाराणि / वारा¹
vā́rāṇi / vā́rā¹
Instrumental वारेण
vā́reṇa
वाराभ्याम्
vā́rābhyām
वारैः / वारेभिः¹
vā́raiḥ / vā́rebhiḥ¹
Dative वाराय
vā́rāya
वाराभ्याम्
vā́rābhyām
वारेभ्यः
vā́rebhyaḥ
Ablative वारात्
vā́rāt
वाराभ्याम्
vā́rābhyām
वारेभ्यः
vā́rebhyaḥ
Genitive वारस्य
vā́rasya
वारयोः
vā́rayoḥ
वाराणाम्
vā́rāṇām
Locative वारे
vā́re
वारयोः
vā́rayoḥ
वारेषु
vā́reṣu
Notes
  • ¹Vedic

References